Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 79.1 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ /
MBh, 1, 1, 99.2 ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat /
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 1, 1, 108.2 jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 93.2 śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ /
MBh, 1, 2, 160.3 duryodhanasya prītyarthaṃ pratijajñe mahāstravit /
MBh, 1, 2, 236.16 idaṃ pravartate sarvaṃ śrotṝṇāṃ prītaye kṣitau /
MBh, 1, 3, 92.4 tena prītiḥ paraspareṇa nau saṃvṛddhā /
MBh, 1, 7, 25.2 agniśca paramāṃ prītim avāpa hatakalmaṣaḥ /
MBh, 1, 14, 7.2 harṣād apratimāṃ prītiṃ prāpatuḥ sma varastriyau //
MBh, 1, 31, 11.4 suparṇastūbhayaprītyā harer apyupari sthitaḥ //
MBh, 1, 32, 15.2 ditsāmi hi varaṃ te 'dya prītir me paramā tvayi //
MBh, 1, 53, 9.1 tato halahalāśabdaḥ prītijaḥ samavartata /
MBh, 1, 53, 21.3 prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya //
MBh, 1, 53, 22.13 samprāpya prītiṃ vipulāṃ mahātmā /
MBh, 1, 54, 10.2 sagaṇo 'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ //
MBh, 1, 56, 32.29 puṇyaṃ tathedam ākhyānaṃ śrutvā prītir bhavatyuta /
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 57, 21.16 svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ //
MBh, 1, 57, 25.2 vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ /
MBh, 1, 57, 27.3 indraprītyā bhūmipatiścakārendramahaṃ vasuḥ //
MBh, 1, 57, 69.33 matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi /
MBh, 1, 57, 75.6 dāśarājastu tad gandham ājighran prītim āvahat /
MBh, 1, 57, 75.13 ṛṣeḥ prasādaṃ dṛṣṭvā tu janāḥ prītim upāgaman /
MBh, 1, 63, 10.2 niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
MBh, 1, 64, 11.2 latāgṛhaparikṣiptān manasaḥ prītivardhanān /
MBh, 1, 64, 18.3 tatra vyālamṛgān saumyān paśyan prītim avāpa saḥ //
MBh, 1, 68, 9.21 dauḥṣantiṃ yauvarājyasthaṃ dṛṣṭvā prītim avāpsyasi /
MBh, 1, 68, 9.48 gantavyaṃ kālya utthāya bhartṛprītistavāsti cet /
MBh, 1, 68, 50.2 ratiṃ prītiṃ ca dharmaṃ ca tāsvāyattam avekṣya ca /
MBh, 1, 68, 57.5 nāsti putrasamā prītiḥ nāsti putrasamā gatiḥ /
MBh, 1, 69, 19.1 dharmakīrtyāvahā nṝṇāṃ manasaḥ prītivardhanāḥ /
MBh, 1, 72, 10.2 tadā prabhṛti yā prītistāṃ tvam eva smarasva me //
MBh, 1, 77, 4.2 prītyā paramayā yukto mumude śāśvatīḥ samāḥ /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 80, 1.4 prītiyukto nṛpaśreṣṭhaścacāra viṣayān priyān //
MBh, 1, 90, 3.2 teṣām ājananaṃ puṇyaṃ kasya na prītim āvahet //
MBh, 1, 92, 18.11 dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama /
MBh, 1, 96, 31.15 surāṇāṃ vismayakaraṃ duṣṭānāṃ prītivardhanam /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 96, 55.3 anyonyaṃ prītisakte ca ekabhāvāviva sthite //
MBh, 1, 99, 26.3 pūjito mantrapūrvaṃ tu vidhivat prītim āpa saḥ //
MBh, 1, 102, 6.2 anyonyaprītisaṃyuktā vyavardhanta prajāstadā //
MBh, 1, 107, 37.31 adhikā kila nārīṇāṃ prītir jāmātṛjā bhavet /
MBh, 1, 111, 20.2 apatyaṃ guṇasampannaṃ labdhvā prītim avāpsyasi //
MBh, 1, 113, 31.5 śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ //
MBh, 1, 114, 30.1 adityā viṣṇunā prītir yathābhūd abhivardhitā /
MBh, 1, 114, 30.2 tathā viṣṇusamaḥ prītiṃ vardhayiṣyati te 'rjunaḥ //
MBh, 1, 115, 28.12 pāṇḍoḥ prītisamāyuktāḥ kadā śroṣyāma satkathāḥ /
MBh, 1, 117, 23.11 indrasya vacanaṃ śrutvā pāṇḍuḥ prītim avāpa saḥ /
MBh, 1, 117, 26.2 paśyataḥ satataṃ pāṇḍoḥ śaśvat prītir avardhata //
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 119, 38.66 āgamiṣyati te putraḥ prītiṃ cotpādayiṣyati /
MBh, 1, 119, 43.120 āgamiṣyati te putraḥ prītiṃ te vardhayiṣyati /
MBh, 1, 122, 1.4 ityevam uktaḥ sakhyā sa prītipūrvaṃ janeśvaraḥ /
MBh, 1, 122, 28.2 abravīd iti māṃ bhīṣma vacanaṃ prītivardhanam //
MBh, 1, 122, 44.2 prītipūrvaṃ pariṣvajya praruroda mudā tadā /
MBh, 1, 123, 27.1 nanvahaṃ parirabhyaikaḥ prītipūrvam idaṃ vacaḥ /
MBh, 1, 126, 11.1 prītiśca puruṣavyāghra duryodhanam athāspṛśat /
MBh, 1, 127, 22.2 putram aṅgeśvaraṃ snehācchannā prītir avardhata //
MBh, 1, 128, 13.3 prīye tvayāhaṃ tvattaśca prītim icchāmi śāśvatīm //
MBh, 1, 130, 1.22 paurajānapadānāṃ ca prītir eṣu viśeṣataḥ /
MBh, 1, 137, 16.37 alpakālaṃ kule jātā bhartuḥ prītim avāpa yā /
MBh, 1, 139, 26.2 atulām āpnuhi prītiṃ tatra tatra mayā saha /
MBh, 1, 144, 5.3 śālihotraprasādena labdhvā prītim avāpya ca //
MBh, 1, 144, 6.5 ghaṭotkacasya cotpattiṃ jñātvā prītir avardhata //
MBh, 1, 145, 34.4 prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca /
MBh, 1, 157, 3.2 prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ //
MBh, 1, 158, 53.2 saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate /
MBh, 1, 161, 12.2 tvaṃ hi māṃ prītiyogena trātum arhasi bhāmini /
MBh, 1, 161, 12.9 prītisaṃyogayuktābhir adbhiḥ prahlādayasva me /
MBh, 1, 161, 14.3 mayi ced asti te prītir yācasva pitaraṃ mama //
MBh, 1, 162, 17.2 vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat //
MBh, 1, 164, 1.3 arjunaḥ parayā prītyā pūrṇacandra ivābabhau //
MBh, 1, 175, 19.3 āhariṣyann ayaṃ nūnaṃ prītiṃ vo vardhayiṣyati //
MBh, 1, 187, 8.2 mā rājan vimanā bhūstvaṃ pāñcālya prītir astu te /
MBh, 1, 188, 22.66 tatastasya ca tasyāśca tulyā prītir avardhata /
MBh, 1, 189, 35.1 idaṃ cānyat prītipūrvaṃ narendra dadāmi te varam atyadbhutaṃ ca /
MBh, 1, 192, 21.15 na mamau me tanau prītistvadvākyāmṛtasaṃbhavā /
MBh, 1, 192, 22.3 seyam abhyadhikā prītir vṛddhir vidura me matā /
MBh, 1, 192, 22.4 yā prītiḥ pāṇḍuputreṣu na sānyatra mamābhibho /
MBh, 1, 198, 20.1 na tathā rājyasaṃprāptisteṣāṃ prītikarī matā /
MBh, 1, 199, 5.3 yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam //
MBh, 1, 199, 47.2 pāṇḍavānāṃ mahārāja śaśvat prītir avardhata /
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 204, 4.2 pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ //
MBh, 1, 204, 8.2 gītaiśca stutisaṃyuktaiḥ prītyartham upajagmire /
MBh, 1, 204, 22.1 vareṇa chanditā sā tu brahmaṇā prītim eva ha /
MBh, 1, 211, 25.4 ityevaṃ manujaiḥ sārdham uktvā prītim upeyivān //
MBh, 1, 212, 1.125 tathārūpam avekṣyainaṃ parāṃ prītim avāpa sā /
MBh, 1, 212, 1.300 putraṃ pariṣvajya tadā prītim āpa puraṃdaraḥ /
MBh, 1, 213, 18.8 prītyā paramayā yuktā āśīrbhir yuñjatātulām //
MBh, 1, 213, 20.17 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ /
MBh, 1, 213, 20.30 tām adīnām adīnārhāṃ subhadrāṃ prītivardhinīm /
MBh, 1, 213, 29.6 puram āsādya pārthānāṃ parāṃ prītim avāpnuvan //
MBh, 1, 213, 39.13 tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ /
MBh, 1, 213, 42.4 dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam /
MBh, 1, 213, 49.2 prīyamāṇo haladharaḥ saṃbandhaprītim āvahan //
MBh, 1, 214, 9.3 rañjayāmāsa vai prītyā prītidānair anuttamaiḥ //
MBh, 1, 214, 9.3 rañjayāmāsa vai prītyā prītidānair anuttamaiḥ //
MBh, 1, 215, 11.56 śaṃkaraḥ parayā prītyā darśayāmāsa bhārata /
MBh, 1, 224, 20.7 putrasparśāt tu yā prītistām avāpa sa gautamaḥ /
MBh, 1, 225, 13.1 vāsudevo 'pi jagrāha prītiṃ pārthena śāśvatīm /
MBh, 1, 225, 16.2 yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate //
MBh, 2, 1, 5.3 prītipūrvam ahaṃ kiṃcit kartum icchāmi bhārata //
MBh, 2, 2, 1.3 pārthaiḥ prītisamāyuktaiḥ pūjanārho 'bhipūjitaḥ //
MBh, 2, 2, 4.2 tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ //
MBh, 2, 2, 21.3 manobhir anujagmuste kṛṣṇaṃ prītisamanvayāt //
MBh, 2, 3, 3.4 prāṇināṃ vismayakarīṃ tava prītivivardhinīm /
MBh, 2, 5, 4.3 abhyavādayata prītyā vinayāvanatastadā //
MBh, 2, 5, 9.2 ubhau vā prītisāreṇa na kāmena prabādhase //
MBh, 2, 11, 57.1 prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ /
MBh, 2, 14, 17.2 paśūnām iva kā prītir jīvite bharatarṣabha //
MBh, 2, 22, 57.2 draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan //
MBh, 2, 23, 25.2 tato nājñāpayāmi tvāṃ prītipūrvaṃ pradīyatām //
MBh, 2, 28, 6.2 prītipūrvaṃ ca tasyāsau pratijagrāha śāsanam //
MBh, 2, 28, 42.1 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca /
MBh, 2, 28, 50.3 vibhīṣaṇāya dharmātmā prītipūrvam ariṃdamaḥ //
MBh, 2, 28, 51.1 sa cāsya pratijagrāha śāsanaṃ prītipūrvakam /
MBh, 2, 29, 13.2 mātulaṃ prītipūrveṇa śalyaṃ cakre vaśe balī //
MBh, 2, 30, 31.2 manoharāḥ prītikarā dvijānāṃ kurusattama //
MBh, 2, 40, 16.1 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ /
MBh, 2, 42, 32.2 yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ //
MBh, 2, 42, 39.1 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ /
MBh, 2, 42, 51.2 siddhārthā vasumantaśca sā tvaṃ prītim avāpnuhi //
MBh, 2, 47, 5.2 prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ /
MBh, 2, 48, 32.1 prītyarthaṃ brāhmaṇāścaiva kṣatriyāśca vinirjitāḥ /
MBh, 2, 48, 32.3 prītyā ca bahumānācca abhyagacchan yudhiṣṭhiram //
MBh, 2, 50, 5.2 prītyā ca bahumānācca ratnānyābharaṇāni ca //
MBh, 2, 68, 11.2 kāṃ tvaṃ prītiṃ lapsyase yājñaseni patiṃ vṛṇīṣva yam ihānyam icchasi //
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 5, 14.1 duryodhanaḥ śakuniḥ sūtaputraḥ prītyā rājan pāṇḍuputrān bhajantām /
MBh, 3, 11, 14.2 sadā hyabhyadhikaḥ snehaḥ prītiś ca tvayi me prabho //
MBh, 3, 12, 71.2 prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram //
MBh, 3, 23, 40.2 ānartān punar āgamya suhṛdāṃ prītim āvaham //
MBh, 3, 32, 16.1 indriyaprītisambaddhaṃ yad idaṃ lokasākṣikam /
MBh, 3, 34, 30.1 dravyārthasparśasaṃyoge yā prītir upajāyate /
MBh, 3, 34, 37.2 viṣaye vartamānānāṃ yā prītir upajāyate /
MBh, 3, 37, 32.1 ekatra ciravāso hi na prītijanano bhavet /
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 43, 34.2 papraccha mātaliṃ prītyā sa cāpyenam uvāca ha //
MBh, 3, 58, 15.2 āgatā na hi naḥ prītiḥ savāsasi gate tvayi //
MBh, 3, 62, 35.1 vasasva mayi kalyāṇi prītir me tvayi vartate /
MBh, 3, 65, 22.1 asyā nūnaṃ punarlābhānnaiṣadhaḥ prītim eṣyati /
MBh, 3, 75, 22.2 bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa //
MBh, 3, 76, 14.2 ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi //
MBh, 3, 77, 14.2 devane ca mama prītir na bhavatyasuhṛdgaṇaiḥ //
MBh, 3, 77, 22.2 tathaiva ca mama prītis tvayi vīra na saṃśayaḥ //
MBh, 3, 79, 17.1 manaḥprītikaraṃ bhadre yad bravīṣi sumadhyame /
MBh, 3, 80, 23.2 tena paśyasi māṃ putra prītiś cāpi mama tvayi //
MBh, 3, 91, 11.1 yadi te brāhmaṇeṣvasti kācit prītir janādhipa /
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 95, 12.2 agastyaśca parāṃ prītiṃ bhāryāyām akarot prabhuḥ //
MBh, 3, 95, 16.2 yā tu tvayi mama prītis tām ṛṣe kartum arhasi //
MBh, 3, 112, 11.2 taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā //
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 115, 5.3 prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati //
MBh, 3, 122, 26.2 nityaṃ paryacarat prītyā tapasā niyamena ca //
MBh, 3, 123, 17.3 tulyarūpadharāś caiva manasaḥ prītivardhanāḥ //
MBh, 3, 123, 22.1 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau /
MBh, 3, 135, 14.2 tayoś cāpyatulā prītir bālyāt prabhṛti bhārata //
MBh, 3, 141, 26.2 viṣayānte kuṇindānām īśvaraḥ prītipūrvakam //
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 145, 41.1 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm /
MBh, 3, 147, 26.2 sugrīveṇābhavat prītir anilasyāgninā yathā //
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 150, 27.2 apaśyat prītijananaṃ bālārkasadṛśadyuti //
MBh, 3, 155, 38.2 śṛṇvantaḥ prītijananān valgūn madakalāñ śubhān /
MBh, 3, 164, 41.2 darśayāmāsa me prītyā mātaliḥ śakrasārathiḥ //
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 174, 1.3 sukhaṃ nivāsaṃ jahatāṃ hi teṣāṃ na prītir āsīd bharatarṣabhāṇām //
MBh, 3, 174, 13.2 pratyudyayau prītiyutaḥ sa rājā taṃ cābhyanandan vṛṣabhāḥ kurūṇām //
MBh, 3, 174, 24.2 sarasvatīṃ prītiyutāś carantaḥ sukhaṃ vijahrur naradevaputrāḥ //
MBh, 3, 177, 5.1 kim āhṛtya viditvā vā prītis te syād bhujaṃgama /
MBh, 3, 177, 13.3 api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama //
MBh, 3, 184, 4.2 evaṃ pṛṣṭā prītiyuktena tena śuśrūṣum īkṣyottamabuddhiyuktam /
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 194, 18.3 dadāni vāṃ varaṃ śreṣṭhaṃ prītir hi mama jāyate //
MBh, 3, 202, 1.3 kathām akathayad bhūyo manasaḥ prītivardhanīm //
MBh, 3, 213, 52.3 evaṃ kṛte prītir asya kāmāvāptiś ca me bhavet //
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 3, 214, 7.3 prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā //
MBh, 3, 220, 2.1 icchāmyahaṃ tvayā dattāṃ prītiṃ paramadurlabhām /
MBh, 3, 220, 2.2 tām abravīt tataḥ skandaḥ prītim icchasi kīdṛśīm //
MBh, 3, 224, 12.1 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā /
MBh, 3, 224, 15.1 evamādi priyaṃ prītyā hṛdyam uktvā manonugam /
MBh, 3, 226, 18.2 prītiṃ nṛpatiśārdūla yām amitrāghadarśanāt //
MBh, 3, 227, 9.1 na tathā prāpnuyāṃ prītim avāpya vasudhām api /
MBh, 3, 235, 18.2 kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ //
MBh, 3, 239, 10.2 utthāpya sampariṣvajya prītyājighrata mūrdhani //
MBh, 3, 242, 18.2 mudā paramayā yuktāḥ prītyā cāpi nareśvara //
MBh, 3, 247, 23.1 jarā mṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca /
MBh, 3, 261, 13.2 saṃdṛśya paramāṃ prītim agacchat kurunandana //
MBh, 3, 265, 21.2 vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi //
MBh, 3, 275, 67.1 abhyarcya vividhai ratnaiḥ prītiyuktau mudā yutau /
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
MBh, 3, 280, 15.2 ekāntastham idaṃ vākyaṃ prītyā bharatasattama //
MBh, 3, 281, 45.2 śataṃ sutānāṃ balavīryaśālināṃ bhaviṣyati prītikaraṃ tavābale /
MBh, 3, 281, 85.2 bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau //
MBh, 3, 283, 11.1 tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ /
MBh, 3, 287, 9.1 tam abravīt kuntibhojaḥ prītiyuktam idaṃ vacaḥ /
MBh, 3, 289, 8.2 prītim utpādayāmāsa kanyā yatnair aninditā //
MBh, 3, 289, 11.2 tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ //
MBh, 3, 294, 3.2 hiraṇyakaṇṭhyaḥ pramadā yaccānyat prītivardhanam /
MBh, 4, 2, 2.3 tān apyabhibhaviṣyāmi prītiṃ saṃjanayann aham /
MBh, 4, 2, 3.7 yodhān anyān haniṣyāmi prītiṃ tasya vivardhayan //
MBh, 4, 2, 5.5 tān ahaṃ nihaniṣyāmi prītiṃ tasya vivardhayan //
MBh, 4, 3, 11.1 so 'ham evaṃ cariṣyāmi prītir atra hi me sadā /
MBh, 4, 12, 26.2 vinighnanmatsyarājasya prītim āvahad uttamām //
MBh, 4, 21, 31.1 yā me prītistvayākhyātā kīcakasya samāgame /
MBh, 4, 21, 31.2 hatvā hiḍimbaṃ sā prītir mamāsīd varavarṇini //
MBh, 4, 39, 23.2 ato bhayaṃ vyatītaṃ me prītiśca paramā tvayi //
MBh, 4, 63, 3.1 tam āsanagataṃ vīraṃ suhṛdāṃ prītivardhanam /
MBh, 5, 8, 17.2 prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram //
MBh, 5, 22, 20.2 śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam //
MBh, 5, 22, 35.2 ajātaśatruṃ kuśalaṃ sma pṛccheḥ punaḥ punaḥ prītiyuktaṃ vadestvam //
MBh, 5, 23, 7.2 manye sākṣād dṛṣṭam ahaṃ narendraṃ dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt //
MBh, 5, 26, 4.2 sukhaprepsur vijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī /
MBh, 5, 31, 18.1 śāntir evaṃ bhaved rājan prītiścaiva parasparam /
MBh, 5, 39, 12.1 nivartamāne sauhārde prītir nīce praṇaśyati /
MBh, 5, 47, 11.2 satyaṃ bruvan prītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno 'tivelam //
MBh, 5, 49, 21.1 kṛṣṇāyāścaratā prītiṃ yena krodhavaśā hatāḥ /
MBh, 5, 67, 10.1 vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan /
MBh, 5, 83, 10.1 yathā prītir mahābāho tvayi jāyeta tasya vai /
MBh, 5, 90, 28.1 yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava /
MBh, 5, 91, 14.2 hṛdayasya ca me prītir ānṛṇyaṃ ca bhaviṣyati //
MBh, 5, 101, 22.1 mātaliṃ prītimanasaṃ dṛṣṭvā sumukhadarśanāt /
MBh, 5, 114, 18.2 upasaṃgamya covāca haryaśvaṃ prītimānasam //
MBh, 5, 121, 4.2 prītyā pratigṛhītaśca svarge dundubhinisvanaiḥ //
MBh, 5, 121, 9.1 prītyaiva cāsi dauhitraistāritastvam ihāgataḥ /
MBh, 5, 127, 51.1 samaṃ hi rājyaṃ prītiśca sthānaṃ ca vijitātmanām /
MBh, 5, 139, 9.2 śāstradṛṣṭena vidhinā putraprītyā janārdana //
MBh, 5, 175, 5.1 mama rāmaḥ sakhā vatse prītiyuktaḥ suhṛcca me /
MBh, 5, 175, 9.2 kāntā divyāśca rājendra prītiharṣamudā yutāḥ //
MBh, 5, 178, 2.2 abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum //
MBh, 5, 192, 3.1 tvayā caiva naraśreṣṭha tanme prītyānumoditam /
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 6, 1, 27.1 nivṛtte caiva no yuddhe prītiśca syāt parasparam /
MBh, 6, BhaGī 1, 36.1 nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana /
MBh, 6, BhaGī 10, 10.1 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam /
MBh, 6, BhaGī 17, 8.1 āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
MBh, 6, 43, 54.2 īkṣitṛprītijananaṃ śukrāṅgārakayor iva //
MBh, 6, 55, 84.2 prītiṃ kariṣyāmi dhanaṃjayasya rājñaśca bhīmasya tathāśvinośca //
MBh, 6, 70, 14.2 vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ //
MBh, 6, 73, 21.2 mām uktvā puruṣavyāghra prītiyuktam idaṃ vacaḥ //
MBh, 6, 79, 44.2 tayoścāpyabhavat prītir atulā mātṛkāraṇāt //
MBh, 6, 84, 33.1 lobhamohasamāviṣṭaḥ putraprītyā janādhipa /
MBh, 6, 86, 14.2 prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata /
MBh, 6, 94, 15.2 tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava //
MBh, 6, 103, 56.1 kiṃ kāryaṃ vaḥ karomyadya yuṣmatprītivivardhanam /
MBh, 6, 103, 57.1 tathā bruvāṇaṃ gāṅgeyaṃ prītiyuktaṃ punaḥ punaḥ /
MBh, 6, 112, 7.2 īkṣitṛprītijananaṃ sarvapārthivapūjitam //
MBh, 6, 115, 44.2 kuntīputraṃ yudhāṃ śreṣṭhaṃ suhṛdāṃ prītivardhanam //
MBh, 7, 24, 37.2 sainikānāṃ ca sarveṣāṃ tayośca prītivardhanaḥ //
MBh, 7, 24, 44.1 tad yuddham abhavad ghoram īkṣitṛprītivardhanam /
MBh, 7, 34, 25.2 mātulasya ca yā prītir bhaviṣyati pituśca me //
MBh, 7, 38, 14.1 droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ /
MBh, 7, 48, 31.2 tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā //
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 86, 1.2 prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca /
MBh, 7, 102, 15.1 yathaiva ca mama prītir arjune śatrusūdane /
MBh, 7, 112, 33.2 babhūva paramā prītir dharmarājasya saṃyuge //
MBh, 7, 118, 29.2 yā prītir dharmarāje me bhīme ca vadatāṃ vare /
MBh, 7, 124, 4.1 kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā /
MBh, 7, 131, 110.2 yodhānāṃ prītijananaṃ drauṇeśca bharatarṣabha //
MBh, 7, 142, 38.2 draṣṭṝṇāṃ prītijananaṃ sarveṣāṃ bharatarṣabha //
MBh, 7, 158, 31.1 svabhāvād yā ca me prītiḥ sahadeve janārdana /
MBh, 7, 158, 31.2 saiva me dviguṇā prītī rākṣasendre ghaṭotkace //
MBh, 7, 163, 33.2 yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan //
MBh, 7, 172, 5.2 dhārtarāṣṭreṣu yā prītiḥ pradveṣo 'smāsu yaśca te /
MBh, 7, 172, 7.3 prītir dhanaṃjaye cāsya priyaścāpi sa vāsaveḥ //
MBh, 7, 172, 90.2 tasmin abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MBh, 8, 6, 16.2 prītisaṃskārasaṃyuktaṃ tathyam ātmahitaṃ śubham //
MBh, 8, 23, 31.1 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam /
MBh, 8, 24, 146.2 lokānāṃ hitakāmārthaṃ matprītyarthaṃ tathaiva ca //
MBh, 8, 24, 153.1 uktaś ca devadevena prītiyuktena śūlinā /
MBh, 8, 34, 7.2 duryodhanasya prītyarthaṃ rādheyena durātmanā //
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 50, 7.2 vipulāṃ prītim ādhatsva dharmaputrasya mānada //
MBh, 8, 50, 14.2 prītyā paramayā yuktaḥ prasmayaṃścābravīj jayam //
MBh, 8, 52, 26.1 na jāne ca kathaṃ prītiḥ śaineyasyādya mādhava /
MBh, 8, 52, 27.2 prītiṃ dāsyāmi bhīmasya yamayoḥ sātyaker api //
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 9, 2, 6.2 putrasnehakṛtā prītir nityam eteṣu dhāritā //
MBh, 9, 2, 11.1 sā kṛpā sā ca te prītiḥ sā ca rājan sumānitā /
MBh, 9, 11, 38.2 anyonyavadhasaṃyuktam anyonyaprītivardhanam //
MBh, 9, 21, 24.2 īkṣitṛprītijananaṃ siddhacāraṇasevitam //
MBh, 9, 29, 20.1 mā sma yajñakṛtāṃ prītiṃ prāpnuyāṃ sajjanocitām /
MBh, 9, 34, 43.1 tatastasyāṃ sa bhagavān prītiṃ cakre niśākaraḥ /
MBh, 9, 35, 10.1 sa tu dīrgheṇa kālena teṣāṃ prītim avāpya ca /
MBh, 9, 38, 1.3 tathā maṅkaṇake prītiṃ śubhāṃ cakre halāyudhaḥ //
MBh, 9, 42, 5.2 prāpya prītiṃ parāṃ cāpi tapolubdhā viśāradāḥ /
MBh, 9, 46, 3.2 śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me //
MBh, 9, 49, 10.2 gauravaṃ paramaṃ cakre prītiṃ ca vipulāṃ tathā //
MBh, 9, 50, 15.1 ityuktaḥ pratijagrāha prītiṃ cāvāpa uttamām /
MBh, 9, 53, 13.1 indro 'gnir aryamā caiva yatra prāk prītim āpnuvan /
MBh, 9, 53, 36.1 tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm /
MBh, 9, 54, 4.2 prītyā paramayā yukto yudhiṣṭhiram athābravīt //
MBh, 9, 63, 13.1 kā prītiḥ sattvayuktasya kṛtvopadhikṛtaṃ jayam /
MBh, 9, 64, 40.2 manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt //
MBh, 10, 4, 11.2 prasahya samare hatvā prītiṃ prāpsyāma puṣkalām /
MBh, 10, 8, 141.3 prītyā coccair udakrośaṃstathaivāsphoṭayaṃstalān //
MBh, 11, 12, 14.2 pāṇḍuputreṣu me śarma prītiścāpyavatiṣṭhate //
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
MBh, 12, 29, 5.2 bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt //
MBh, 12, 39, 7.2 prītijaiśca tadā śabdaiḥ puram āsīt samākulam //
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 76, 33.2 kiṃ nvataḥ paramaṃ svargyaṃ kā nvataḥ prītir uttamā /
MBh, 12, 79, 39.1 tam eva pūjayeraṃste prītyā svam iva bāndhavam /
MBh, 12, 88, 37.1 tasmād gomiṣu yatnena prītiṃ kuryād vicakṣaṇaḥ /
MBh, 12, 104, 49.1 ārtir ārte priye prītir etāvanmitralakṣaṇam /
MBh, 12, 105, 7.2 tyaktvā prītiṃ ca śokaṃ ca labdhvāprītimayaṃ vasu //
MBh, 12, 112, 81.2 bhinnaśliṣṭā tu yā prītir na sā snehena vartate //
MBh, 12, 120, 53.1 prītipravṛttau vinivartane tathā suhṛtsu vijñāya nivṛtya cobhayoḥ /
MBh, 12, 124, 24.3 jñānam āgamayat prītyā punaḥ sa paramadyutiḥ //
MBh, 12, 136, 58.1 tasmād vivardhatāṃ prītiḥ satyā saṃgatir astu nau /
MBh, 12, 136, 79.2 prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām //
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 136, 146.2 kasyacinnābhijānāmi prītiṃ niṣkāraṇām iha //
MBh, 12, 136, 149.1 utpanne kāraṇe prītir nāsti nau kāraṇāntare /
MBh, 12, 136, 149.2 pradhvaste kāraṇasthāne sā prītir vinivartate //
MBh, 12, 136, 195.1 anyonyakṛtavairau tu cakratuḥ prītim uttamām /
MBh, 12, 137, 13.1 kṣatriye saṃgataṃ nāsti na prītir na ca sauhṛdam /
MBh, 12, 137, 65.1 vairam antikam āsajya yaḥ prītiṃ kartum icchati /
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 12, 140, 37.2 prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam //
MBh, 12, 147, 16.2 chittvā stambhaṃ ca mānaṃ ca prītim icchāmi te nṛpa /
MBh, 12, 157, 10.1 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ /
MBh, 12, 162, 2.1 kīdṛśā mānavāḥ saumyāḥ kaiḥ prītiḥ paramā bhavet /
MBh, 12, 167, 13.2 sampariṣvajya suhṛdaṃ prītyā paramayā yutaḥ //
MBh, 12, 171, 30.1 na yuṣmāsviha me prītiḥ kāmalobhānusāriṣu /
MBh, 12, 187, 3.1 yajjñātvā puruṣo loke prītiṃ saukhyaṃ ca vindati /
MBh, 12, 187, 21.2 kadācil labhate prītiṃ kadācid anuśocati //
MBh, 12, 187, 25.2 prītiḥ sattvaṃ rajaḥ śokastamo mohaśca te trayaḥ //
MBh, 12, 187, 30.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 187, 33.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 205, 21.2 prītiduḥkhanibaddhāṃśca samastāṃstrīn atho guṇān /
MBh, 12, 205, 22.1 pramoho harṣajaḥ prītir asaṃdeho dhṛtiḥ smṛtiḥ /
MBh, 12, 211, 35.1 evaṃ sati ca kā prītir dānavidyātapobalaiḥ /
MBh, 12, 212, 26.1 praharṣaḥ prītir ānandaḥ sukhaṃ saṃśāntacittatā /
MBh, 12, 212, 29.1 tatra yat prītisaṃyuktaṃ kāye manasi vā bhavet /
MBh, 12, 215, 31.1 prakṛtau ca vikāre ca na me prītir na ca dviṣe /
MBh, 12, 217, 4.1 prītiṃ prāpyātulāṃ pūrvaṃ lokāṃścātmavaśe sthitān /
MBh, 12, 220, 8.2 samṛdhyamāne trailokye prītiyukte svayaṃbhuvi //
MBh, 12, 234, 27.1 sa evaṃ gurave prītim upahṛtya yathābalam /
MBh, 12, 239, 20.1 tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
MBh, 12, 239, 23.1 praharṣaḥ prītir ānandaḥ sāmyaṃ svasthātmacittatā /
MBh, 12, 240, 7.1 kadācillabhate prītiṃ kadācid api śocate /
MBh, 12, 242, 25.1 tat prītiyuktena guṇānvitena putreṇa satputraguṇānvitena /
MBh, 12, 254, 12.1 iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ /
MBh, 12, 258, 17.1 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā /
MBh, 12, 258, 20.2 pitari prītim āpanne sarvāḥ prīyanti devatāḥ //
MBh, 12, 258, 33.2 mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ //
MBh, 12, 258, 63.1 evaṃ sa gautamaḥ putraṃ prītiharṣasamanvitaḥ /
MBh, 12, 263, 2.3 kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā //
MBh, 12, 274, 48.1 parāṃ ca prītim agamad utsmayaṃśca pinākadhṛk /
MBh, 12, 281, 23.1 mānaṃ tyaktvā yo naro vṛddhasevī vidvān klībaḥ paśyati prītiyogāt /
MBh, 12, 282, 1.3 prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā //
MBh, 12, 286, 35.1 yastu prītipurogeṇa cakṣuṣā tāta paśyati /
MBh, 12, 290, 64.1 nānāprītimahāratnaṃ duḥkhajvarasamīraṇam /
MBh, 12, 301, 17.1 sattvam ānanda udrekaḥ prītiḥ prākāśyam eva ca /
MBh, 12, 311, 18.1 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ /
MBh, 12, 311, 19.2 dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho //
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 336, 80.1 vyāsaścākathayat prītyā dharmaputrāya dhīmate /
MBh, 12, 344, 4.1 manasā cintitasyeva prītisnigdhasya darśanam /
MBh, 13, 2, 68.1 surataṃ te 'stu viprāgrya prītir hi paramā mama /
MBh, 13, 2, 78.2 prāptaḥ satyaṃ ca te jñātvā prītir me paramā tvayi //
MBh, 13, 3, 9.1 triśaṅkur bandhusaṃtyakta ikṣvākuḥ prītipūrvakam /
MBh, 13, 5, 23.2 anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati //
MBh, 13, 6, 39.2 prītidāyaṃ parityajya suṣvāpa sa girivraje //
MBh, 13, 10, 34.3 sakhye cāpi parā prītistayoścāpi vyavardhata //
MBh, 13, 12, 47.2 striyāḥ puruṣasaṃyoge prītir abhyadhikā sadā /
MBh, 13, 12, 49.2 evaṃ striyā mahārāja adhikā prītir ucyate //
MBh, 13, 14, 79.2 tataḥ piṣṭarasaṃ tāta na me prītim udāvahat //
MBh, 13, 15, 50.2 kriyatām ātmanaḥ śreyaḥ prītir hi paramā tvayi //
MBh, 13, 16, 6.2 kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam //
MBh, 13, 16, 8.1 prītiṃ cāgryāṃ bāndhavānāṃ sakāśād dadāmi te vapuṣaḥ kāmyatāṃ ca /
MBh, 13, 20, 30.2 samena bhūmibhāgena yayau prītipuraskṛtaḥ //
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 27, 56.2 gaṅgādarśanajā prītir vyasanānyapakarṣati //
MBh, 13, 27, 59.1 na sā prītir diviṣṭhasya sarvakāmān upāśnataḥ /
MBh, 13, 27, 59.2 abhavad yā parā prītir gaṅgāyāḥ puline nṛṇām //
MBh, 13, 27, 104.3 yudhiṣṭhiraḥ parāṃ prītim agacchad bhrātṛbhiḥ saha //
MBh, 13, 46, 10.2 prītyarthaṃ lokayātrā ca paśyata strīnibandhanam //
MBh, 13, 52, 24.2 prayatiṣyāvahe prītim āhartuṃ te tapodhana //
MBh, 13, 52, 27.1 tataḥ sa parayā prītyā pratyuvāca janādhipam /
MBh, 13, 55, 25.1 prītyarthaṃ tava caitanme svargasaṃdarśanaṃ kṛtam /
MBh, 13, 62, 29.1 pratyakṣaṃ prītijananaṃ bhoktṛdātror bhavatyuta /
MBh, 13, 64, 7.2 aśvinoścaiva vahneśca prītir bhavati sarpiṣā //
MBh, 13, 85, 56.2 hute prītikarīm ṛddhiṃ bhagavāṃstatra manyate //
MBh, 13, 88, 8.1 māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu /
MBh, 13, 99, 19.2 pānīyasya pradānena prītir bhavati śāśvatī //
MBh, 13, 100, 8.2 payomūlaphalair vāpi pitṝṇāṃ prītim āharan //
MBh, 13, 101, 17.1 amṛtaṃ manasaḥ prītiṃ sadyaḥ puṣṭiṃ dadāti ca /
MBh, 13, 101, 43.2 dhūpeṣvapi parijñeyāsta eva prītivardhanāḥ //
MBh, 13, 103, 6.2 tathā śataguṇā prītir devatānāṃ sma jāyate //
MBh, 13, 127, 12.2 dṛṣṭvā munigaṇasyāsīt parā prītir janārdana //
MBh, 13, 127, 37.2 pitur dainyam anicchantīṃ prītyāpaśyat tato girim //
MBh, 14, 2, 10.1 govinda mayi yā prītistava sā viditā mama /
MBh, 14, 7, 3.3 guruputro mameti tvaṃ tato me prītir uttamā //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 10, 23.3 yasyāhvānād āgato 'haṃ narendra prītir me 'dya tvayi manuḥ pranaṣṭaḥ //
MBh, 14, 15, 27.1 sarvaṃ tvidam ahaṃ pārtha tvatprītihitakāmyayā /
MBh, 14, 37, 12.2 stambho dambho 'tha rāgaśca bhaktiḥ prītiḥ pramodanam //
MBh, 14, 38, 2.1 ānandaḥ prītir udrekaḥ prākāśyaṃ sukham eva ca /
MBh, 14, 45, 8.2 ānandaprītidhāraṃ ca kāmakrodhaparigraham //
MBh, 14, 50, 45.3 tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya //
MBh, 14, 50, 46.1 mayi ced asti te prītir nityaṃ kurukulodvaha /
MBh, 14, 55, 4.2 uttaṅke 'bhyadhikā prītiḥ snehaścaivābhavat tadā //
MBh, 14, 55, 6.2 uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata //
MBh, 14, 55, 18.2 tvatprītiyuktena mayā guruśuśrūṣayā tava /
MBh, 14, 73, 20.2 prītipūrvaṃ mahārāja prāṇair na vyaparopayat //
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 84, 16.1 tau sametya kuruśreṣṭhaṃ vidhivat prītipūrvakam /
MBh, 14, 91, 28.1 śvaśurāt prītidāyaṃ taṃ prāpya sā prītamānasā /
MBh, 14, 91, 34.2 svarājye pitṛbhir gupte prītyā samabhiṣecayat //
MBh, 15, 3, 10.1 na tāṃ prītiṃ parām āpa putrebhyaḥ sa mahīpatiḥ /
MBh, 15, 3, 10.2 yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ //
MBh, 15, 6, 13.2 bhavatā viprahīṇasya na me prītikarī bhavet //
MBh, 15, 12, 21.2 mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama //
MBh, 15, 13, 17.1 asmākaṃ bhavatāṃ caiva yeyaṃ prītir hi śāśvatī /
MBh, 15, 24, 22.2 babhūva teṣāṃ rajanī brāhmīva prītivardhanī //
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
MBh, 15, 29, 15.2 jīvantyā hyadya naḥ prītir bhaviṣyati narādhipa //
MBh, 15, 30, 2.1 yogo yoga iti prītyā tataḥ śabdo mahān abhūt /
MBh, 15, 30, 10.2 jagmatuḥ prītijananau saṃnaddhakavacadhvajau //
MBh, 15, 35, 7.1 kaccid dharmasuto rājā tvayā prītyābhinanditaḥ /
MBh, 15, 44, 16.1 prāptaṃ putraphalaṃ tvattaḥ prītir me vipulā tvayi /
MBh, 15, 44, 31.1 śūnyeyaṃ ca mahī sarvā na me prītikarī śubhe /
MBh, 16, 5, 25.2 gandharvāścāpyupatasthuḥ stuvantaḥ prītyā cainaṃ puruhūto 'bhyanandat //
MBh, 17, 3, 16.3 yudhiṣṭhiraṃ prītiyukto narendraṃ ślakṣṇair vākyaiḥ saṃstavasamprayuktaiḥ //