Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 5.1 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me /
Rām, Bā, 1, 19.2 yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ //
Rām, Bā, 1, 29.2 niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ /
Rām, Bā, 9, 12.1 kas tvaṃ kiṃ vartase brahmañ jñātum icchāmahe vayam /
Rām, Bā, 11, 9.1 tad ahaṃ yaṣṭum icchāmi śāstradṛṣṭena karmaṇā /
Rām, Bā, 13, 32.2 aśvamedhasya caikasya vaitaso bhāga iṣyate //
Rām, Bā, 14, 8.2 śakraṃ tridaśarājānaṃ pradharṣayitum icchati //
Rām, Bā, 17, 37.2 icchāmy anugṛhīto 'haṃ tvadarthaparivṛddhaye //
Rām, Bā, 18, 15.2 sthiram icchasi rājendra rāmaṃ me dātum arhasi //
Rām, Bā, 19, 9.1 yadi vā rāghavaṃ brahman netum icchasi suvrata /
Rām, Bā, 20, 2.1 pūrvam arthaṃ pratiśrutya pratijñāṃ hātum icchasi /
Rām, Bā, 22, 8.2 bhagavañ śrotum icchāvaḥ paraṃ kautūhalaṃ hi nau //
Rām, Bā, 24, 9.2 tāṭakā saha putreṇa pradharṣayitum icchati //
Rām, Bā, 24, 17.2 pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat //
Rām, Bā, 24, 18.2 anindraṃ lokam icchantī kāvyamātā niṣūditā //
Rām, Bā, 27, 2.2 astrāṇāṃ tv aham icchāmi saṃhāraṃ munipuṃgava //
Rām, Bā, 29, 2.1 bhagavañ śrotum icchāvo yasmin kāle niśācarau /
Rām, Bā, 30, 4.2 ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim //
Rām, Bā, 30, 22.2 śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ //
Rām, Bā, 32, 2.1 vāyuḥ sarvātmako rājan pradharṣayitum icchati /
Rām, Bā, 32, 16.2 brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam //
Rām, Bā, 34, 10.2 bhagavañ śrotum icchāmi gaṅgāṃ tripathagāṃ nadīm /
Rām, Bā, 35, 23.2 prāpsyasi tvaṃ sudurmedhe mama putram anicchatī //
Rām, Bā, 37, 10.2 śrotum icchāvahe brahman satyam astu vacas tava //
Rām, Bā, 37, 12.2 kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati //
Rām, Bā, 38, 2.1 śrotum icchāmi bhadraṃ te vistareṇa kathām imām /
Rām, Bā, 44, 11.2 śrotum icchāmi bhadraṃ te paraṃ kautūhalaṃ hi me //
Rām, Bā, 45, 2.2 śakrahantāram icchāmi putraṃ dīrghatapo'rjitam //
Rām, Bā, 46, 3.1 priyaṃ tu kṛtam icchāmi mama garbhaviparyaye /
Rām, Bā, 47, 6.2 varāyudhadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Bā, 47, 12.2 śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ //
Rām, Bā, 47, 18.2 saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame //
Rām, Bā, 49, 21.2 kākapakṣadharau vīrau śrotum icchāmi tattvataḥ //
Rām, Bā, 51, 13.1 ātithyaṃ kartum icchāmi balasyāsya mahābala /
Rām, Bā, 53, 4.2 yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ //
Rām, Bā, 57, 20.1 dharme prayatamānasya yajñaṃ cāhartum icchataḥ /
Rām, Bā, 61, 9.1 ayaṃ munisuto bālo mattaḥ śaraṇam icchati /
Rām, Bā, 66, 6.2 mithilādhipa rājendra darśanīyaṃ yadīcchasi //
Rām, Bā, 67, 10.2 pratijñāṃ tartum icchāmi tad anujñātum arhasi //
Rām, Bā, 67, 16.2 sampradānaṃ sutāyās tu rāghave kartum icchati //
Rām, Bā, 69, 4.1 tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ /
Rām, Bā, 75, 7.2 lokān apratimān vāpi haniṣyāmi yad icchasi //
Rām, Ay, 1, 9.1 sarva eva tu tasyeṣṭāś catvāraḥ puruṣarṣabhāḥ /
Rām, Ay, 2, 8.1 so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite /
Rām, Ay, 2, 17.2 bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam //
Rām, Ay, 3, 2.2 yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha //
Rām, Ay, 3, 32.1 te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya /
Rām, Ay, 4, 7.1 tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati /
Rām, Ay, 4, 13.1 jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi /
Rām, Ay, 4, 14.1 anubhūtāni ceṣṭāni mayā vīra sukhāni ca /
Rām, Ay, 4, 16.1 adya prakṛtayaḥ sarvās tvām icchanti narādhipam /
Rām, Ay, 4, 44.1 saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca /
Rām, Ay, 8, 17.2 sapatnivṛddhau yā me tvaṃ pradeyaṃ dātum icchasi //
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 10, 12.1 ātmano jīvitenāpi brūhi yan manasecchasi /
Rām, Ay, 10, 14.2 abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam //
Rām, Ay, 10, 15.1 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi /
Rām, Ay, 10, 36.2 aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam //
Rām, Ay, 11, 3.2 mama cemaṃ varaṃ kasmād vidhārayitum icchasi //
Rām, Ay, 11, 10.1 na prabhātaṃ tvayecchāmi mayāyaṃ racito 'ñjaliḥ /
Rām, Ay, 11, 10.2 athavā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām /
Rām, Ay, 12, 16.2 jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam //
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 14, 25.1 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
Rām, Ay, 16, 14.2 muhūrtam api neccheyaṃ jīvituṃ kupite nṛpe //
Rām, Ay, 16, 23.1 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
Rām, Ay, 16, 29.1 idaṃ tu jñātum icchāmi kimarthaṃ māṃ mahīpatiḥ /
Rām, Ay, 16, 33.1 ahaṃ hi sītāṃ rājyaṃ ca prāṇān iṣṭān dhanāni ca /
Rām, Ay, 18, 11.1 bharatasyātha pakṣyo vā yo vāsya hitam icchati /
Rām, Ay, 18, 13.2 satyena dhanuṣā caiva datteneṣṭena te śape //
Rām, Ay, 18, 19.1 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi /
Rām, Ay, 18, 26.2 prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam //
Rām, Ay, 19, 9.2 anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ //
Rām, Ay, 20, 22.2 naivam icchasi dharmātman rājyaṃ rāma tvam ātmani //
Rām, Ay, 23, 13.2 anuvrajitum icchanti paurajānapadās tathā //
Rām, Ay, 24, 13.1 icchāmi saritaḥ śailān palvalāni vanāni ca /
Rām, Ay, 24, 14.2 iccheyaṃ sukhinī draṣṭuṃ tvayā vīreṇa saṃgatā //
Rām, Ay, 26, 19.1 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi /
Rām, Ay, 27, 8.2 śailūṣa iva māṃ rāma parebhyo dātum icchasi //
Rām, Ay, 27, 30.2 tathā vartitum icchāmi sa hi dharmaḥ sanātanaḥ /
Rām, Ay, 28, 18.1 ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam /
Rām, Ay, 29, 7.2 raśanāṃ cādhunā sītā dātum icchati te sakhe //
Rām, Ay, 29, 8.2 tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi //
Rām, Ay, 30, 7.2 necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt //
Rām, Ay, 31, 7.2 dāraiḥ parivṛtaḥ sarvair draṣṭum icchāmi rāghavam //
Rām, Ay, 31, 20.2 kāraṇair bahubhis tathyair vāryamāṇau na cecchataḥ //
Rām, Ay, 31, 32.1 naivāhaṃ rājyam icchāmi na sukhaṃ na ca maithilīm /
Rām, Ay, 31, 32.2 tvām ahaṃ satyam icchāmi nānṛtaṃ puruṣarṣabha //
Rām, Ay, 35, 37.1 yam icchet punar āyāntaṃ nainaṃ dūram anuvrajet /
Rām, Ay, 37, 6.2 na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī //
Rām, Ay, 46, 42.1 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ /
Rām, Ay, 46, 42.2 prītyābhihitam icchāmi bhava me patyanantaraḥ //
Rām, Ay, 47, 32.2 draṣṭum iccheyam adyāhaṃ svargaṃ vāpi tvayā vinā //
Rām, Ay, 55, 12.1 na pareṇāhṛtaṃ bhakṣyaṃ vyāghraḥ khāditum icchati /
Rām, Ay, 55, 19.2 na vanaṃ gantum icchāmi sarvathā hi hatā tvayā //
Rām, Ay, 58, 22.2 adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam //
Rām, Ay, 60, 5.2 icchej jīvitum anyatra kaikeyyās tyaktadharmaṇaḥ //
Rām, Ay, 60, 13.2 sarvajñāḥ kartum īṣus te tato rakṣanti bhūmipam //
Rām, Ay, 64, 10.3 kuśalās te naravyāghra yeṣāṃ kuśalam icchasi //
Rām, Ay, 66, 10.2 yad ahaṃ praṣṭum icchāmi tad ambā vaktum arhati //
Rām, Ay, 66, 12.2 tam ahaṃ nādya paśyāmi draṣṭum icchann ihāgataḥ //
Rām, Ay, 66, 28.2 paścimaṃ sādhusaṃdeśam icchāmi śrotum ātmanaḥ //
Rām, Ay, 69, 2.2 tam ahaṃ draṣṭum icchāmi bharataṃ dīrghadarśinam //
Rām, Ay, 73, 15.2 yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi //
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 77, 21.1 dātuṃ ca tāvad icchāmi svargatasya mahīpateḥ /
Rām, Ay, 79, 2.2 yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi //
Rām, Ay, 79, 12.2 ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi //
Rām, Ay, 79, 13.2 yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi //
Rām, Ay, 84, 13.1 kaccin na tasyāpāpasya pāpaṃ kartum ihecchasi /
Rām, Ay, 84, 16.1 na caitad iṣṭaṃ mātā me yad avocan madantare /
Rām, Ay, 85, 4.1 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam /
Rām, Ay, 85, 11.2 ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām //
Rām, Ay, 85, 49.2 māṃsāni ca sumedhyāni bhakṣyantāṃ yāvad icchatha //
Rām, Ay, 86, 18.2 viśeṣaṃ jñātum icchāmi mātṝṇāṃ tava rāghava //
Rām, Ay, 90, 13.1 sampannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam /
Rām, Ay, 91, 3.1 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati /
Rām, Ay, 92, 1.2 abhigantuṃ sa kākutstham iyeṣa guruvartakam //
Rām, Ay, 93, 9.2 abhijñānakṛtaḥ panthā vikāle gantum icchatā //
Rām, Ay, 93, 11.1 yam evādhātum icchanti tāpasāḥ satataṃ vane /
Rām, Ay, 94, 17.1 kaccit sahasrān mūrkhāṇām ekam icchasi paṇḍitam /
Rām, Ay, 97, 2.1 kim etad iccheyam ahaṃ śrotuṃ pravyāhṛtaṃ tvayā /
Rām, Ay, 98, 57.1 atha kleśajam eva tvaṃ dharmaṃ caritum icchasi /
Rām, Ay, 99, 13.1 eṣṭavyā bahavaḥ putrā guṇavanto bahuśrutāḥ /
Rām, Ay, 104, 6.1 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ /
Rām, Ay, 110, 24.1 tāṃ kathāṃ śrotum icchāmi vistareṇa ca maithili /
Rām, Ār, 3, 3.2 tvāṃ tu veditum icchāvaḥ kas tvaṃ carasi daṇḍakān //
Rām, Ār, 4, 28.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 5, 11.1 yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva /
Rām, Ār, 5, 20.3 tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān //
Rām, Ār, 6, 13.2 āvāsaṃ tv aham icchāmi pradiṣṭam iha kānane //
Rām, Ār, 7, 7.1 abhyanujñātum icchāmaḥ sahaibhir munipuṃgavaiḥ /
Rām, Ār, 7, 9.1 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ /
Rām, Ār, 9, 13.2 cirārjitaṃ tu necchāmas tapaḥ khaṇḍayituṃ vayam //
Rām, Ār, 9, 17.2 munīnām anyathā kartuṃ satyam iṣṭaṃ hi me sadā //
Rām, Ār, 11, 4.2 draṣṭum icchāmahe sarve bhagavantaṃ nivedyatām //
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 15, 1.2 śaradvyapāye hemanta ṛtur iṣṭaḥ pravartate //
Rām, Ār, 16, 16.1 tvāṃ tu veditum icchāmi kathyatāṃ kāsi kasya vā /
Rām, Ār, 17, 9.1 kathaṃ dāsasya me dāsī bhāryā bhavitum icchasi /
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 18, 20.1 manoratho 'yam iṣṭo 'syā bhaginyā mama rākṣasāḥ /
Rām, Ār, 20, 4.1 kim etacchrotum icchāmi kāraṇaṃ yatkṛte punaḥ /
Rām, Ār, 21, 12.1 agre niryātum icchāmi paulastyānāṃ mahātmanām /
Rām, Ār, 23, 10.1 anāgatavidhānaṃ tu kartavyaṃ śubham icchatā /
Rām, Ār, 23, 12.1 pratikūlitum icchāmi na hi vākyam idaṃ tvayā /
Rām, Ār, 28, 10.1 pāpam ācaratāṃ ghoraṃ lokasyāpriyam icchatām /
Rām, Ār, 35, 14.2 icchasi prasabhaṃ hartuṃ prabhām iva vivasvataḥ //
Rām, Ār, 35, 17.1 rājyaṃ sukhaṃ ca saṃtyajya jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 36, 27.1 mānaṃ vṛddhiṃ ca rājyaṃ ca jīvitaṃ ceṣṭam ātmanaḥ /
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam //
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 39, 4.2 icchanti tvāṃ vinaśyantam uparuddhaṃ balīyasā //
Rām, Ār, 39, 5.2 yas tvām icchati naśyantaṃ svakṛtena niśācara //
Rām, Ār, 41, 19.2 śaṣpabṛsyāṃ vinītāyām icchāmy aham upāsitum //
Rām, Ār, 43, 6.2 icchasi tvaṃ vinaśyantaṃ rāmaṃ lakṣmaṇa matkṛte //
Rām, Ār, 45, 32.1 tvaṃ punar jambukaḥ siṃhīṃ mām ihecchasi durlabhām /
Rām, Ār, 45, 33.2 rāghavasya priyāṃ bhāryāṃ yas tvam icchasi rāvaṇa //
Rām, Ār, 45, 34.2 āśīviṣasya vadanād daṃṣṭrām ādātum icchasi //
Rām, Ār, 45, 35.1 mandaraṃ parvataśreṣṭhaṃ pāṇinā hartum icchasi /
Rām, Ār, 45, 35.2 kālakūṭaṃ viṣaṃ pītvā svastimān gantum icchasi //
Rām, Ār, 45, 36.2 rāghavasya priyāṃ bhāryām adhigantuṃ tvam icchasi //
Rām, Ār, 45, 37.1 avasajya śilāṃ kaṇṭhe samudraṃ tartum icchasi /
Rām, Ār, 45, 37.2 sūryācandramasau cobhau prāṇibhyāṃ hartum icchasi /
Rām, Ār, 45, 37.3 yo rāmasya priyāṃ bhāryāṃ pradharṣayitum icchasi //
Rām, Ār, 45, 38.1 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi /
Rām, Ār, 45, 38.2 kalyāṇavṛttāṃ rāmasya yo bhāryāṃ hartum icchasi //
Rām, Ār, 45, 39.1 ayomukhānāṃ śūlānām agre caritum icchasi /
Rām, Ār, 45, 39.2 rāmasya sadṛśīṃ bhāryāṃ yo 'dhigantuṃ tvam icchasi //
Rām, Ār, 46, 20.2 bhrātaraṃ vyapadiśya tvam aśubhaṃ kartum icchasi //
Rām, Ār, 47, 11.1 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi /
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 51, 4.1 tvayaiva nūnaṃ duṣṭātman bhīruṇā hartum icchatā /
Rām, Ār, 51, 13.1 yena tvaṃ vyavasāyena balān māṃ hartum icchasi /
Rām, Ār, 51, 23.2 na tvāṃ hanyāc charais tīkṣṇair iṣṭabhāryāpahāriṇam //
Rām, Ār, 52, 15.2 yad yad icchet tad evāsyā deyaṃ macchandato yathā //
Rām, Ār, 52, 23.1 niryātayitum icchāmi tac ca vairam ahaṃ ripoḥ /
Rām, Ār, 56, 5.2 vinā tāṃ tapanīyābhāṃ neccheyaṃ janakātmajām //
Rām, Ār, 59, 4.1 vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi /
Rām, Ār, 62, 16.2 nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate //
Rām, Ār, 66, 11.2 rakṣasāpahṛtā bhāryā yām icchantāv ihāgatau //
Rām, Ār, 70, 15.2 śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase //
Rām, Ār, 70, 23.2 tad icchāmy abhyanujñātā tyaktum etat kalevaram //
Rām, Ār, 70, 24.1 teṣām icchāmy ahaṃ gantuṃ samīpaṃ bhāvitātmanām /
Rām, Ki, 3, 20.1 yuvābhyāṃ saha dharmātmā sugrīvaḥ sakhyam icchati /
Rām, Ki, 4, 15.2 lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati //
Rām, Ki, 5, 11.2 yat tvam icchasi sauhārdaṃ vānareṇa mayā saha //
Rām, Ki, 8, 40.2 kiṃnimittam abhūd vairaṃ śrotum icchāmi tattvataḥ //
Rām, Ki, 11, 23.1 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi /
Rām, Ki, 11, 43.2 praveṣṭuṃ necchati harir draṣṭuṃ vāpi nareśvara //
Rām, Ki, 13, 14.1 kim etaj jñātum icchāmi sakhe kautūhalaṃ mama /
Rām, Ki, 13, 14.2 kautūhalāpanayanaṃ kartum icchāmy ahaṃ tvayā //
Rām, Ki, 15, 19.1 śūra vakṣyāmi te kiṃcin na cecchāmy abhyasūyitum /
Rām, Ki, 18, 5.2 saumya vānaracāpalyāt tvaṃ māṃ vaktum ihecchasi //
Rām, Ki, 24, 36.1 taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ /
Rām, Ki, 27, 41.2 ātmakāryagarīyastvād vaktuṃ necchāmi vānaram //
Rām, Ki, 29, 41.2 draṣṭum icchanti cāpasya rūpaṃ vidyudgaṇopamam //
Rām, Ki, 29, 42.2 nirghoṣam iva vajrasya punaḥ saṃśrotum icchati //
Rām, Ki, 33, 14.2 sītāyā mārgaṇe yatnaḥ kartavyaḥ kṛtam icchatā //
Rām, Ki, 51, 2.2 yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām //
Rām, Ki, 55, 19.2 tad iccheyam ahaṃ śrotuṃ vināśaṃ vānararṣabhāḥ //
Rām, Ki, 55, 21.2 iccheyaṃ parvatād asmād avatartum ariṃdamāḥ //
Rām, Ki, 57, 32.1 samudraṃ netum icchāmi bhavadbhir varuṇālayam /
Rām, Ki, 60, 16.2 sarvathā martum evecchan patiṣye śikharād gireḥ //
Rām, Ki, 61, 15.1 icchāmyaham api draṣṭuṃ bhrātārau rāmalakṣmaṇau /
Rām, Ki, 61, 15.2 necche ciraṃ dhārayituṃ prāṇāṃstyakṣye kalevaram //
Rām, Ki, 65, 16.2 ekapatnīvratam idaṃ ko nāśayitum icchati //
Rām, Su, 1, 1.2 iyeṣa padam anveṣṭuṃ cāraṇācarite pathi //
Rām, Su, 1, 28.2 samudrasya paraṃ pāraṃ duṣprāpaṃ prāptum icchati //
Rām, Su, 1, 133.1 balam icchāmahe jñātuṃ bhūyaścāsya parākramam /
Rām, Su, 2, 40.2 bhaved vyartham idaṃ kāryaṃ rāvaṇānartham icchataḥ //
Rām, Su, 8, 48.1 gaurīṃ kanakavarṇābhām iṣṭām antaḥpureśvarīm /
Rām, Su, 13, 29.1 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva /
Rām, Su, 14, 22.1 imāṃ tu śīlasampannāṃ draṣṭum icchati rāghavaḥ /
Rām, Su, 18, 2.2 adarśanam ivātmānaṃ bhayānnetuṃ tvam icchasi //
Rām, Su, 18, 21.1 iccha māṃ kriyatām adya pratikarma tavottamam /
Rām, Su, 19, 18.2 vadhaṃ cānicchatā ghoraṃ tvayāsau puruṣarṣabhaḥ //
Rām, Su, 20, 9.1 dvābhyām ūrdhvaṃ tu māsābhyāṃ bhartāraṃ mām anicchatīm /
Rām, Su, 20, 38.3 icchantīṃ kāmayānasya prītir bhavati śobhanā //
Rām, Su, 21, 15.2 kimarthaṃ rākṣasendrasya bhāryātvaṃ necchase 'dhame //
Rām, Su, 21, 17.2 śailāśca subhru pānīyaṃ jaladāśca yadecchati //
Rām, Su, 22, 4.1 mānuṣī mānuṣaṃ taṃ tu rāmam icchasi śobhane /
Rām, Su, 23, 19.1 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā /
Rām, Su, 24, 10.2 yo nṛśaṃsasvabhāvena māṃ prārthayitum icchati //
Rām, Su, 24, 17.2 rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate //
Rām, Su, 24, 46.1 sāham evaṃgate kāle martum icchāmi sarvathā /
Rām, Su, 25, 5.2 janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca //
Rām, Su, 33, 59.2 etad ākhyātum icchāmi bhavadbhir vānarottamāḥ //
Rām, Su, 35, 31.1 hanūman dūram adhvānaṃ kathaṃ māṃ voḍhum icchasi /
Rām, Su, 35, 32.1 kathaṃ vālpaśarīrastvaṃ mām ito netum icchasi /
Rām, Su, 35, 62.2 nāhaṃ spraṣṭuṃ padā gātram iccheyaṃ vānarottama //
Rām, Su, 36, 9.1 icchāmi tvāṃ samānetum adyaiva raghubandhunā /
Rām, Su, 40, 14.2 asmābhir bahudhā pṛṣṭā nivedayitum icchati //
Rām, Su, 48, 1.2 roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ //
Rām, Su, 51, 3.1 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam /
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 60, 30.1 iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ /
Rām, Su, 61, 27.1 icchāmi śīghraṃ hanumatpradhānān śākhāmṛgāṃstānmṛgarājadarpān /
Rām, Su, 66, 29.1 tato mayā vāgbhir adīnabhāṣiṇī śivābhir iṣṭābhir abhiprasāditā /
Rām, Yu, 3, 3.2 jñātum icchāmi tat sarvaṃ darśanād iva vānara //
Rām, Yu, 7, 6.1 mayena dānavendreṇa tvadbhayāt sakhyam icchatā /
Rām, Yu, 9, 10.2 jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha //
Rām, Yu, 10, 10.1 tato neṣṭam idaṃ saumya yad ahaṃ lokasatkṛtaḥ /
Rām, Yu, 10, 14.1 sa tvaṃ bhrātāsi me rājan brūhi māṃ yad yad icchasi /
Rām, Yu, 10, 18.2 na tvām icchāmyahaṃ draṣṭuṃ rāmeṇa nihataṃ śaraiḥ //
Rām, Yu, 11, 24.2 samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā //
Rām, Yu, 12, 2.2 śrutam icchāmi tat sarvaṃ bhavadbhiḥ śreyasi sthitaiḥ //
Rām, Yu, 12, 10.2 aṅgulyagreṇa tān hanyām icchan harigaṇeśvara //
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 21, 18.2 avaśyaṃ balasaṃkhyānaṃ kartavyaṃ yuddham icchatā //
Rām, Yu, 23, 29.3 muhūrtam api necchāmi jīvituṃ pāpajīvinā //
Rām, Yu, 24, 2.2 rakṣantī rāvaṇād iṣṭā sānukrośā dṛḍhavratā //
Rām, Yu, 25, 7.2 jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ //
Rām, Yu, 28, 17.2 iṣṭā rākṣasarājasya nityam ete niśācarāḥ //
Rām, Yu, 33, 4.1 vānarāṇām api camūr mahatī jayam icchatām /
Rām, Yu, 33, 16.2 rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām //
Rām, Yu, 34, 2.1 anyonyaṃ baddhavairāṇāṃ ghorāṇāṃ jayam icchatām /
Rām, Yu, 39, 18.1 iṣṭabandhujano nityaṃ māṃ ca nityam anuvrataḥ /
Rām, Yu, 40, 56.2 abhyanujñātum icchāmi gamiṣyāmi yathāgatam //
Rām, Yu, 44, 5.1 etānnihantum icchāmi samaraślāghino hyaham /
Rām, Yu, 47, 123.1 yaścaiṣa śaktyābhihatastvayādya icchan viṣādaṃ sahasābhyupetaḥ /
Rām, Yu, 48, 76.2 draṣṭum enam ihecchāmi yathānyāyaṃ ca pūjitam //
Rām, Yu, 51, 14.2 prāgalbhyād vaktum icchanti mantreṣvabhyantarīkṛtāḥ //
Rām, Yu, 51, 15.2 arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām //
Rām, Yu, 51, 45.3 asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ //
Rām, Yu, 52, 3.2 tvaṃ tu kaiśorakāddhṛṣṭaḥ kevalaṃ vaktum icchasi //
Rām, Yu, 52, 14.2 sarpaṃ suptam ivābuddhyā prabodhayitum icchasi //
Rām, Yu, 52, 17.2 niścitaṃ jīvitatyāge vaśam ānetum icchati //
Rām, Yu, 52, 20.2 yadecchasi tadā sītā vaśagā te bhaviṣyati //
Rām, Yu, 55, 66.2 tathā kariṣyāmi yathā harīṇāṃ bhaviṣyatīṣṭaṃ ca hitaṃ ca kāryam //
Rām, Yu, 59, 50.2 gaccha kiṃ kālasadṛśaṃ māṃ yodhayitum icchasi //
Rām, Yu, 59, 52.1 sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi /
Rām, Yu, 59, 53.1 athavā tvaṃ pratiṣṭabdho na nivartitum icchasi /
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 72, 3.2 bhūyastacchrotum icchāmi brūhi yat te vivakṣitam //
Rām, Yu, 74, 24.2 baddhastvaṃ kālapāśena brūhi māṃ yad yad icchasi //
Rām, Yu, 76, 11.2 gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi //
Rām, Yu, 76, 11.2 gantum icchasi yasmāt tvaṃ māṃ dharṣayitum icchasi //
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Rām, Yu, 83, 39.2 anyonyam āhvayānānāṃ kruddhānāṃ jayam icchatām //
Rām, Yu, 87, 15.1 tam icchan prathamaṃ yoddhuṃ lakṣmaṇo niśitaiḥ śaraiḥ /
Rām, Yu, 89, 34.1 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ /
Rām, Yu, 94, 5.2 vidhvaṃsayitum icchāmi vāyur megham ivotthitam //
Rām, Yu, 98, 19.1 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ /
Rām, Yu, 101, 23.2 hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā //
Rām, Yu, 101, 25.2 icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ //
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Yu, 101, 40.2 abravīd draṣṭum icchāmi bhartāraṃ vānarottama //
Rām, Yu, 102, 4.2 bhartāraṃ draṣṭum icchāmi kṛtārthaṃ sahalakṣmaṇam //
Rām, Yu, 102, 9.2 yānam āroha bhadraṃ te bhartā tvāṃ draṣṭum icchati //
Rām, Yu, 102, 10.2 asnātā draṣṭum icchāmi bhartāraṃ rākṣasādhipa //
Rām, Yu, 107, 20.2 iccheyaṃ tvām ahaṃ draṣṭuṃ bharatena samāgatam //
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 108, 7.2 golāṅgūlāṃstathaivarkṣān draṣṭum icchāmi mānada //
Rām, Yu, 110, 15.2 abhyanujñātum icchāmi sarvān āmantrayāmi vaḥ //
Rām, Yu, 110, 16.3 ayodhyāṃ gantum icchāmaḥ sarvānnayatu no bhavān //
Rām, Utt, 1, 27.2 yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām /
Rām, Utt, 3, 14.2 bhagavaṃllokapālatvam iccheyaṃ vittarakṣaṇam //
Rām, Utt, 6, 34.1 svadhītaṃ dattam iṣṭaṃ ca aiśvaryaṃ paripālitam /
Rām, Utt, 16, 29.1 gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi /
Rām, Utt, 17, 12.1 dātum icchati dharmātmā tacchrutvā baladarpitaḥ /
Rām, Utt, 30, 11.1 mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakam /
Rām, Utt, 31, 22.2 iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ //
Rām, Utt, 32, 28.2 yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchasi no nṛpam /
Rām, Utt, 33, 22.2 nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ //
Rām, Utt, 34, 38.1 so 'haṃ dṛṣṭabalastubhyam icchāmi haripuṃgava /
Rām, Utt, 35, 12.2 yad dṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam //
Rām, Utt, 35, 20.1 tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā /
Rām, Utt, 41, 22.2 kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava //
Rām, Utt, 41, 23.2 tapovanāni puṇyāni draṣṭum icchāmi rāghava //
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 43, 9.1 ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭum icchati /
Rām, Utt, 53, 23.3 tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ //
Rām, Utt, 57, 4.1 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ /
Rām, Utt, 57, 28.1 yasmāt tvaṃ bhojanaṃ rājanmamaitad dātum icchasi /
Rām, Utt, 59, 10.2 akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi //
Rām, Utt, 60, 10.2 yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha //
Rām, Utt, 66, 16.2 yam āśritya tapastaptaṃ śrotum icchāmi tāpasa //
Rām, Utt, 68, 17.2 āhāro garhitaḥ saumya śrotum icchāmi tattvataḥ //
Rām, Utt, 70, 3.2 tapaścartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ //
Rām, Utt, 72, 5.2 yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati //
Rām, Utt, 74, 3.2 dharmasetumato bhūyaḥ kartum icchāmi rāghavau //
Rām, Utt, 74, 4.2 sahito yaṣṭum icchāmi tatra dharmo hi śāśvataḥ //
Rām, Utt, 78, 24.2 tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi //
Rām, Utt, 80, 6.2 praśādhi māṃ somasuta yathecchasi tathā kuru //
Rām, Utt, 94, 14.1 yadi bhūyo mahārāja prajā icchasyupāsitum /
Rām, Utt, 95, 13.2 so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha //
Rām, Utt, 100, 9.2 yām icchasi mahātejas tāṃ tanuṃ praviśa svayam //