Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3398
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tān uvāca hariśreṣṭho hanūmān vānararṣabhaḥ / (1.1) Par.?
avyagramanaso yūyaṃ madhu sevata vānarāḥ // (1.2) Par.?
śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ / (2.1) Par.?
pratyuvāca prasannātmā pibantu harayo madhu // (2.2) Par.?
avaśyaṃ kṛtakāryasya vākyaṃ hanumato mayā / (3.1) Par.?
akāryam api kartavyaṃ kim aṅga punar īdṛśam // (3.2) Par.?
aṅgadasya mukhācchrutvā vacanaṃ vānararṣabhāḥ / (4.1) Par.?
sādhu sādhviti saṃhṛṣṭā vānarāḥ pratyapūjayan // (4.2) Par.?
pūjayitvāṅgadaṃ sarve vānarā vānararṣabham / (5.1) Par.?
jagmur madhuvanaṃ yatra nadīvega iva drutam // (5.2) Par.?
te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ / (6.1) Par.?
atisargācca paṭavo dṛṣṭvā śrutvā ca maithilīm // (6.2) Par.?
utpatya ca tataḥ sarve vanapālān samāgatāḥ / (7.1) Par.?
tāḍayanti sma śataśaḥ saktānmadhuvane tadā // (7.2) Par.?
madhūni droṇamātrāṇi bāhubhiḥ parigṛhya te / (8.1) Par.?
ghnanti sma sahitāḥ sarve bhakṣayanti tathāpare // (8.2) Par.?
kecit pītvāpavidhyanti madhūni madhupiṅgalāḥ / (9.1) Par.?
madhūcchiṣṭena kecic ca jaghnur anyonyam utkaṭāḥ // (9.2) Par.?
apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ / (10.1) Par.?
atyarthaṃ ca madaglānāḥ parṇānyāstīrya śerate // (10.2) Par.?
unmattabhūtāḥ plavagā madhumattāśca hṛṣṭavat / (11.1) Par.?
kṣipantyapi tathānyonyaṃ skhalantyapi tathāpare // (11.2) Par.?
kecit kṣveḍān prakurvanti kecit kūjanti hṛṣṭavat / (12.1) Par.?
harayo madhunā mattāḥ kecit suptā mahītale // (12.2) Par.?
ye 'pyatra madhupālāḥ syuḥ preṣyā dadhimukhasya tu / (13.1) Par.?
te 'pi tair vānarair bhīmaiḥ pratiṣiddhā diśo gatāḥ // (13.2) Par.?
jānubhiśca prakṛṣṭāśca devamārgaṃ ca darśitāḥ / (14.1) Par.?
abruvan paramodvignā gatvā dadhimukhaṃ vacaḥ // (14.2) Par.?
hanūmatā dattavarair hataṃ madhuvanaṃ balāt / (15.1) Par.?
vayaṃ ca jānubhiḥ kṛṣṭā devamārgaṃ ca darśitāḥ // (15.2) Par.?
tato dadhimukhaḥ kruddho vanapastatra vānaraḥ / (16.1) Par.?
hataṃ madhuvanaṃ śrutvā sāntvayāmāsa tān harīn // (16.2) Par.?
etāgacchata gacchāmo vānarān atidarpitān / (17.1) Par.?
balenāvārayiṣyāmo madhu bhakṣayato vayam // (17.2) Par.?
śrutvā dadhimukhasyedaṃ vacanaṃ vānararṣabhāḥ / (18.1) Par.?
punar vīrā madhuvanaṃ tenaiva sahitā yayuḥ // (18.2) Par.?
madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum / (19.1) Par.?
samabhyadhāvad vegena te ca sarve plavaṃgamāḥ // (19.2) Par.?
te śilāḥ pādapāṃścāpi pāṣāṇāṃścāpi vānarāḥ / (20.1) Par.?
gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ // (20.2) Par.?
te svāmivacanaṃ vīrā hṛdayeṣvavasajya tat / (21.1) Par.?
tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ // (21.2) Par.?
vṛkṣasthāṃśca talasthāṃśca vānarān baladarpitān / (22.1) Par.?
abhyakrāmanta te vīrāḥ pālāstatra sahasraśaḥ // (22.2) Par.?
atha dṛṣṭvā dadhimukhaṃ kruddhaṃ vānarapuṃgavāḥ / (23.1) Par.?
abhyadhāvanta vegena hanūmatpramukhāstadā // (23.2) Par.?
taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam / (24.1) Par.?
āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ // (24.2) Par.?
madāndhaśca na vedainam āryako 'yaṃ mameti saḥ / (25.1) Par.?
athainaṃ niṣpipeṣāśu vegavad vasudhātale // (25.2) Par.?
sa bhagnabāhur vimukho vihvalaḥ śoṇitokṣitaḥ / (26.1) Par.?
mumoha sahasā vīro muhūrtaṃ kapikuñjaraḥ // (26.2) Par.?
sa kathaṃcid vimuktastair vānarair vānararṣabhaḥ / (27.1) Par.?
uvācaikāntam āgamya bhṛtyāṃstān samupāgatān // (27.2) Par.?
ete tiṣṭhantu gacchāmo bhartā no yatra vānaraḥ / (28.1) Par.?
sugrīvo vipulagrīvaḥ saha rāmeṇa tiṣṭhati // (28.2) Par.?
sarvaṃ caivāṅgade doṣaṃ śrāvayiṣyāmi pārthive / (29.1) Par.?
amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān // (29.2) Par.?
iṣṭaṃ madhuvanaṃ hyetat sugrīvasya mahātmanaḥ / (30.1) Par.?
pitṛpaitāmahaṃ divyaṃ devair api durāsadam // (30.2) Par.?
sa vānarān imān sarvānmadhulubdhān gatāyuṣaḥ / (31.1) Par.?
ghātayiṣyati daṇḍena sugrīvaḥ sasuhṛjjanān // (31.2) Par.?
vadhyā hyete durātmāno nṛpājñāparibhāvinaḥ / (32.1) Par.?
amarṣaprabhavo roṣaḥ saphalo no bhaviṣyati // (32.2) Par.?
evam uktvā dadhimukho vanapālān mahābalaḥ / (33.1) Par.?
jagāma sahasotpatya vanapālaiḥ samanvitaḥ // (33.2) Par.?
nimeṣāntaramātreṇa sa hi prāpto vanālayaḥ / (34.1) Par.?
sahasrāṃśusuto dhīmān sugrīvo yatra vānaraḥ // (34.2) Par.?
rāmaṃ ca lakṣmaṇaṃ caiva dṛṣṭvā sugrīvam eva ca / (35.1) Par.?
samapratiṣṭhāṃ jagatīm ākāśānnipapāta ha // (35.2) Par.?
sa nipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ / (36.1) Par.?
harir dadhimukhaḥ pālaiḥ pālānāṃ parameśvaraḥ // (36.2) Par.?
sa dīnavadano bhūtvā kṛtvā śirasi cāñjalim / (37.1) Par.?
sugrīvasya śubhau mūrdhnā caraṇau pratyapīḍayat // (37.2) Par.?
Duration=0.12175321578979 secs.