Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4965
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam / (1.1) Par.?
papraccha cyavanaṃ vipraṃ lavaṇasya balābalam // (1.2) Par.?
śūlasya ca balaṃ brahman ke ca pūrvaṃ nipātitāḥ / (2.1) Par.?
anena śūlamukhena dvandvayuddham upāgatāḥ // (2.2) Par.?
tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ / (3.1) Par.?
pratyuvāca mahātejāścyavano raghunandanam // (3.2) Par.?
asaṃkhyeyāni karmāṇi yānyasya puruṣarṣabha / (4.1) Par.?
ikṣvākuvaṃśaprabhave yad vṛttaṃ tacchṛṇuṣva me // (4.2) Par.?
ayodhyāyāṃ purā rājā yuvanāśvasuto balī / (5.1) Par.?
māndhātā iti vikhyātastriṣu lokeṣu vīryavān // (5.2) Par.?
sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ / (6.1) Par.?
suralokam atho jetum udyogam akaronnṛpaḥ // (6.2) Par.?
indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām / (7.1) Par.?
māndhātari kṛtodyoge devalokajigīṣayā // (7.2) Par.?
ardhāsanena śakrasya rājyārdhena ca pārthivaḥ / (8.1) Par.?
vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata // (8.2) Par.?
tasya pāpam abhiprāyaṃ viditvā pākaśāsanaḥ / (9.1) Par.?
sāntvapūrvam idaṃ vākyam uvāca yuvanāśvajam // (9.2) Par.?
rājā tvaṃ mānuṣe loke na tāvat puruṣarṣabha / (10.1) Par.?
akṛtvā pṛthivīṃ vaśyāṃ devarājyam ihecchasi // (10.2) Par.?
yadi vīra samagrā te medinī nikhilā vaśe / (11.1) Par.?
devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ // (11.2) Par.?
indram evaṃ bruvāṇaṃ tu māndhātā vākyam abravīt / (12.1) Par.?
kva me śakra pratihataṃ śāsanaṃ pṛthivītale // (12.2) Par.?
tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ / (13.1) Par.?
madhuputro madhuvane nājñāṃ te kurute 'nagha // (13.2) Par.?
tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam / (14.1) Par.?
vrīḍito 'vāṅmukho rājā vyāhartuṃ na śaśāka ha // (14.2) Par.?
āmantrya tu sahasrākṣaṃ hriyā kiṃcid avāṅmukhaḥ / (15.1) Par.?
punar evāgamacchrīmān imaṃ lokaṃ nareśvaraḥ // (15.2) Par.?
sa kṛtvā hṛdaye 'marṣaṃ sabhṛtyabalavāhanaḥ / (16.1) Par.?
ājagāma madhoḥ putraṃ vaśe kartum aninditaḥ // (16.2) Par.?
sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ / (17.1) Par.?
dūtaṃ saṃpreṣayāmāsa sakāśaṃ lavaṇasya saḥ // (17.2) Par.?
sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam / (18.1) Par.?
vadantam evaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ // (18.2) Par.?
cirāyamāṇe dūte tu rājā krodhasamanvitaḥ / (19.1) Par.?
ardayāmāsa tad rakṣaḥ śaravṛṣṭyā samantataḥ // (19.2) Par.?
tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā / (20.1) Par.?
vadhāya sānubandhasya mumocāyudham uttamam // (20.2) Par.?
tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam / (21.1) Par.?
bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamat karam // (21.2) Par.?
evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ / (22.1) Par.?
śūlasya ca balaṃ vīra aprameyam anuttamam // (22.2) Par.?
śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ / (23.1) Par.?
agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava // (23.2) Par.?
Duration=0.086744785308838 secs.