Occurrences

Rasādhyāyaṭīkā

Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 11.0 prāṇāyāmasādhanābhāvāc ca //
RAdhyṬ zu RAdhy, 11.2, 14.0 taponaṣṭe na ca phalanti //
RAdhyṬ zu RAdhy, 11.2, 15.0 etac ca granthānte svayaṃ spaṣṭayiṣyati //
RAdhyṬ zu RAdhy, 12.2, 7.0 pātitasya ca punarutthāpanam //
RAdhyṬ zu RAdhy, 12.2, 9.0 svedena sveditasya ca niyāmitvam //
RAdhyṬ zu RAdhy, 12.2, 11.0 nirodhitasya ca vakraprasāraṇam //
RAdhyṬ zu RAdhy, 12.2, 12.0 vakraprasāritasya cābhrakajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 13.0 jīrṇābhrakasya ca lohajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 14.0 jīrṇalohasya cāyaḥprakāśarājijāraṇam //
RAdhyṬ zu RAdhy, 12.2, 15.0 jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam //
RAdhyṬ zu RAdhy, 12.2, 17.0 jīrṇagandhakasya ca manaḥśilāsattvajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 18.0 jīrṇaśilāsattvasya ca khāparasattvajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 19.0 jīrṇakhāparasattvasya cānnapathahīrakajāraṇam //
RAdhyṬ zu RAdhy, 12.2, 20.0 jīrṇavajrasya ca bandhaḥ //
RAdhyṬ zu RAdhy, 12.2, 22.0 sāritasya ca māraṇam //
RAdhyṬ zu RAdhy, 12.2, 23.0 māritasya ca tasya krāmaṇam //
RAdhyṬ zu RAdhy, 12.2, 24.0 krāmitasya ca bandhaḥ //
RAdhyṬ zu RAdhy, 12.2, 25.0 bandhasya codghāṭanam //
RAdhyṬ zu RAdhy, 13.2, 4.0 tato hema rājyādīnāṃ khāparasattvādīnāṃ cotpattim //
RAdhyṬ zu RAdhy, 13.2, 5.2 lohasādhakaṃ ca rasāyanaṃ vadāmīti śrīkaṅkālayaśiṣyavacaḥ //
RAdhyṬ zu RAdhy, 16.2, 2.0 kevalaṃ dvau dvau ca vaṅganāgajau //
RAdhyṬ zu RAdhy, 16.2, 3.0 iti dvau vaṅgajau doṣau dvau ca nāgajau //
RAdhyṬ zu RAdhy, 16.2, 4.0 kapāli kālikā ceti caturthapañcamau //
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 16.2, 8.0 nāgajā ca kapālikā upari bhavati //
RAdhyṬ zu RAdhy, 16.2, 9.0 śyāmā ṣaṣṭo doṣaḥ pañcavarṇo bhavati kālikā ca pañcamo doṣaḥ kṛṣṇavarṇa iti //
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 33.2, 1.0 ekaṃ palaṃ suniṣpannaśvetaloṣṭajīkakasya catuḥṣaṣṭipalāni ca pāradasyobhayaṃ saṃmelya khalve kṣiptvā praharamekaṃ mardayet //
RAdhyṬ zu RAdhy, 38.1, 2.0 kevalaṃ vajraḥ snuhikandaś ca śūraṇas tayo rasena //
RAdhyṬ zu RAdhy, 42.2, 1.0 atra cāyamāmnāyaḥ //
RAdhyṬ zu RAdhy, 42.2, 4.0 śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ //
RAdhyṬ zu RAdhy, 42.2, 6.0 taiśca kāñjikaṃ galitvā yāti //
RAdhyṬ zu RAdhy, 42.2, 8.0 auṣadhāni caikādaśāmūni //
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
RAdhyṬ zu RAdhy, 46.2, 7.0 evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati //
RAdhyṬ zu RAdhy, 52.1, 5.0 nimbukarasaś ca tathā kṣepyo yathā sarvamauṣadhaṃ majjati //
RAdhyṬ zu RAdhy, 52.1, 8.0 mardanaṃ ca tāvad yāvan mṛkṣaṇopamā pīṭhī //
RAdhyṬ zu RAdhy, 55.2, 1.0 ghaṭārdhasadṛśe kaṭāhe'dho mṛttikāyāḥ kuṇḍalī kāryate tac ca kaṭāhabundham ityucyate //
RAdhyṬ zu RAdhy, 69.2, 1.0 pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 69.2, 5.0 eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate //
RAdhyṬ zu RAdhy, 69.2, 8.0 tāmraṃ cādhaḥ sthālyāṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 69.2, 10.0 vyāpako nāma tīkṣṇaḥ prasaraṇaśīlaś ca //
RAdhyṬ zu RAdhy, 76.2, 1.0 śigrunāmno vṛkṣasya pattrāṇi gāḍhaṃ mṛkṣaṇopamānāni vartayitvā teṣāṃ piṇḍena kulhaḍīṃ kṛtvā tasyāṃ kulhaḍikāyāṃ pūrvavidhinā tāmraṃ parityajyodgīnaṃ rasaṃ tathā dvātriṃśattamena bhāgena lavaṇaṃ ca kṣiptvā tāṃ kulhaḍīṃ vastre baddhvā tadvastraṃ davarakeṇa kāṣṭhe baddhvā tatkāṣṭhaṃ sthālyāḥ kaṇṭhe kaṃcana paṭṭaṃ baddhvā sthālīmadhye tribhāganimbukarasasahitakāñjikaṃ kṣiptvā kāñjikopari ñūbamānā tathā vastraṃ baddhvā kulhaḍī moktavyā yathā kāñjikaṃ na lagati kevalaṃ bāṣpo lagati //
RAdhyṬ zu RAdhy, 76.2, 4.0 yadi cāgretanaṃ kāñjikaṃ śuṣyati tathā punarnavaṃ kāñjikaṃ kṣepyam //
RAdhyṬ zu RAdhy, 89.2, 2.0 tasya madhyāt kīye chidraṃ ca vidhāya sveditaṃ rasaṃ tatra kṣiptvopari caṇakakṣāro deyastata upari svalpo nimbukarasaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 89.2, 4.0 atra ceyaṃ buddhiḥ //
RAdhyṬ zu RAdhy, 89.2, 6.0 tasmiṃścopari datte tatsaindhavasampuṭaṃ bhavati //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 12.0 pañcamadine hiṅgupuṣā ṣaṣṭhadine saptamadine cairaṇḍaphalacūrṇam //
RAdhyṬ zu RAdhy, 92.2, 3.0 uparikarpaṭaṃ mṛttikāṃ ca dattvā śoṣayet //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 137.2, 3.0 tac ca śoṣayitvā ślakṣṇacūrṇaṃ gṛhyate //
RAdhyṬ zu RAdhy, 137.2, 4.0 idaṃ ca bhūmikāyāṃ kṣiptaṃ sūkṣmatvāt tatra lagati //
RAdhyṬ zu RAdhy, 150.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 150.2, 5.0 adhaścāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 150.2, 9.0 tathā rāgāṃśca sahate //
RAdhyṬ zu RAdhy, 150.2, 10.0 atha prakāśādikarājirāgāś ca jīryati //
RAdhyṬ zu RAdhy, 150.2, 11.0 atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohaṃ ca //
RAdhyṬ zu RAdhy, 150.2, 11.0 atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohaṃ ca //
RAdhyṬ zu RAdhy, 153.2, 1.0 pūrvokte ca catuṣpāde lohakhalve jīrṇalohaṃ rasaṃ tathā //
RAdhyṬ zu RAdhy, 153.2, 2.0 catuḥṣaṣṭitamabhāgena ayaḥprakāśirājicūrṇaṃ ca kṣiptvā pūrvoktena thūthāviḍena mardayet //
RAdhyṬ zu RAdhy, 153.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 153.2, 4.0 agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvanmātram ayaḥ //
RAdhyṬ zu RAdhy, 153.2, 5.0 evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati //
RAdhyṬ zu RAdhy, 153.2, 9.0 rājisvarūpaṃ cāgre svayaṃ sa ca vyākhyāsyati //
RAdhyṬ zu RAdhy, 153.2, 9.0 rājisvarūpaṃ cāgre svayaṃ sa ca vyākhyāsyati //
RAdhyṬ zu RAdhy, 156.1, 1.0 svarṇasyotpādanārthaṃ ca jāryaḥ śuddho hi gandhakaḥ //
RAdhyṬ zu RAdhy, 156.1, 3.0 pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam //
RAdhyṬ zu RAdhy, 161.2, 4.0 śuddhaṃ gandhakasvarūpaṃ ca gurumukhād avajñeyam //
RAdhyṬ zu RAdhy, 161.2, 5.0 yataḥ sarvasminn apyatra granthe 'nyatrāpi ca śuddhagandhaka eva kīcanasi dvimūlabījam //
RAdhyṬ zu RAdhy, 161.2, 7.0 sadoṣe ca gandhake jārite na kāryasiddhiriti tu gurumukhād gandhakaśuddhir avagantavyā //
RAdhyṬ zu RAdhy, 161.2, 9.0 evaṃ ca rasāt ṣaḍguṇaśuddhagandhake jīrṇe 'tīvaraktaḥ pārado bhavati //
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 161.2, 10.0 tena ca rasena rūpyaṃ tāmraṃ lohaṃ vaṅgaṃ nāgaṃ pittalaṃ kāṃsyaṃ ceti sapta lohāni abhyañjya gālitāni pañcadaśasuvarṇāni bhavanti //
RAdhyṬ zu RAdhy, 166.2, 5.0 kanakapattrāṇi kāñjikena kledayitvā rajakatyaktatūrīśuṣkalagadakaṃ lavaṇena samabhāgena cūrṇayitvā karparaḥ paricūrṇas tadupari pattraṃ punaścūrṇaṃ punaḥ pattramevaṃ pattrāṇy uparyupari muktvopari punaḥ karparaṃ dattvā cūrṇena sarvataḥ pārśve vācchādya yāvadbhiḥ karparapuṭa ācchādyate tāvanti chagaṇakāni khaḍakitvāgni dattvā mucyate yadi ca jvalitvā svayaṃ tiṣṭhati //
RAdhyṬ zu RAdhy, 166.2, 12.0 tathā caturdaśavaṇikādaśīkādaśayanavāś ceti sampratikale svarṇaparamasīmā ataḥ paraṃ śodhane 'pi kṛte na hi karṇikāvṛddhiḥ //
RAdhyṬ zu RAdhy, 166.2, 15.0 śuddharūpyarasaśca yadi bhrāntas tiṣṭhati tadā jñeyaṃ śuddho rūpyarasaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 166.2, 21.0 na hīnaṃ na cādhikam //
RAdhyṬ zu RAdhy, 166.2, 23.0 tacca hema pañcabhir mṛttikābhiḥ śodhanikāṃ sahate //
RAdhyṬ zu RAdhy, 166.2, 24.0 tathādādyachedakaṣāvarttaśodhanaśuddhaṃ ca jāyate //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 169.2, 1.0 catuṣpāde lohaṣairaleṣāparasūtvaṃ tasmāccatuḥṣaṣṭiguṇaṃ jīrṇamanaḥśilāsattvaṃ pāradaṃ ca kṣiptvā thūthāviḍena saṃpiṣann adho mṛduvahnir jvālayet //
RAdhyṬ zu RAdhy, 169.2, 2.0 atratane ca khāparasattve jīrṇe punaḥ 64 bhāgena tadeva kṣepyam //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 202.2, 1.0 iha kumbhasya tale chidram aṅgulipraveśayogyaṃ kṛtvā tatra davarakaṃ kṣiptvā madhye bahirapi ca davarake granthiṃ dattvā tathā kāryaṃ yathā satkumbho galadghaṭī bhavati //
RAdhyṬ zu RAdhy, 202.2, 4.0 tasyāścopari galadghaṭī kumbhomumutkā mahoḍākamūlānāṃ śrīṣaṇḍena sakumbho bhriyate //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 202.2, 7.0 tataśca tatsūtabhasma madhvājyaṭaṅkaṇaiḥ sākaṃ bandhamūṣāyāṃ kṣiptvā dhmāyate //
RAdhyṬ zu RAdhy, 202.2, 11.0 sa ca dehalohānāṃ vedhakaḥ syāt //
RAdhyṬ zu RAdhy, 206.2, 7.0 ākāśe siddharasavidyaśca bhavati //
RAdhyṬ zu RAdhy, 214.2, 2.0 yadi ca jvalitā svayaṃ śītalaṃ bhavati tadā kūpīmadhyāt sa raso grāhyaḥ //
RAdhyṬ zu RAdhy, 216.2, 4.0 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati //
RAdhyṬ zu RAdhy, 218.2, 1.0 iha prathamaṃ śuddhanāgasyaikena patre'vadyena patraṃ kṛtvā tatra ratimātraṃ kramitaṃ rasaṃ kṣiptvā nārāpatrasthātanu gālayitvā veḍhanīṃ ca kṛtvā tāṃ veḍhanīṃ gālayet //
RAdhyṬ zu RAdhy, 223.2, 2.0 sarjikāyāśca gadyāṇakaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 4.0 yadi ca jvalitvā na svayaṃ sthito bhavati tadā sampuṭamadhyād auṣadhaṃ gṛhītvā sūkṣmacūrṇaṃ kṛtvā vedhasaṃskṛtasya gālitasya rasasya madhye sarṣapamātraṃ gadyāṇacatuṣṭayaṃ sūkṣmacūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 5.0 atra ca sūtamadhye kṣepyauṣadhasya pramāṇaṃ bhaṇitam //
RAdhyṬ zu RAdhy, 223.2, 13.0 udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca //
RAdhyṬ zu RAdhy, 230.2, 3.0 tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam //
RAdhyṬ zu RAdhy, 230.2, 5.0 evaṃ ca kṛte pattrasya phāḍītrayaṃ jāyate //
RAdhyṬ zu RAdhy, 230.2, 6.0 tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate //
RAdhyṬ zu RAdhy, 230.2, 6.0 tato yā madhyamā phāḍī tāṃ gṛhītvā mardanīyaṃ pārśvaphāḍīdvayam ca tyajanīyaṃ yacca madhyaphāḍīcūrṇaṃ sā hemarājir ucyate //
RAdhyṬ zu RAdhy, 235.2, 6.0 palamekaṃ sāralohasya kāṃsyasya ca paladvayam //
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
RAdhyṬ zu RAdhy, 237.2, 4.0 yadi caivaṃ punaḥ punarjāraṇena kāṃsyāt ṣaḍguṇaṃ nāgaṃ jīrṇaṃ bhavati //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 253.2, 2.0 tataḥ sattvamuḍḍīya kaṇṭhe lagati kumbhodaraṃ ca riktaṃ bhavati //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
RAdhyṬ zu RAdhy, 263.2, 7.0 tato dravarūpāṇi sarvāṇi bhaveyus tattannāmnī ca drutir bhavati //
RAdhyṬ zu RAdhy, 263.2, 8.0 lohadrutiḥ rūpyadrutiḥ vaṅgadrutiḥ nāgadrutis tāmradrutiśceti //
RAdhyṬ zu RAdhy, 271.2, 1.0 manaḥśilayā nāgaṃ haritālena vaṅgaṃ hiṅgulena lohaṃ śuddhagandhakena tāmraṃ tilamākṣikeṇa rūpyaṃ nāgena suvarṇaṃ ca mriyate //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 275.2, 1.0 tāmrasya pattraṃ vā cūrṇaṃ kṛtvā tatastāmraṃ dviguṇaṃ śuddhaṃ gandhakacūrṇaṃ kumārīrase nāgo dugdhena vā gāḍhaṃ mṛditvā pūpādvayaṃ ca kṛtvā madhye pūrvakṛtatāmrapattracūrṇaṃ vā kṣiptvā pūpādvayaṃ śarāvasampuṭe muktvā saṃdhau vastramṛttikayā liptvā sarvato mṛttikayā liptvā kaṭāhamadhye śarāvasampuṭe kṣiptvā chāṇakaiśca kaṭāhaṃ bhṛtvā nirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 294.2, 2.0 tataḥ punastathaiva bhūmyāmardakīpiṇḍīmadhye hīrān kṣiptvā golakān kṛtvā śarāvasampuṭe ca kṣiptvā karpaṭamṛttikāṃ ca saṃdhau dattvā bhūmau kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 294.2, 5.0 annavatpakvā bhavanti rase ca jīryante //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 303.2, 7.0 tataścātra prathamavāre hīrakāstādṛśā eva bhavanti //
RAdhyṬ zu RAdhy, 303.2, 11.0 saptamavāre bhasmarūpāstataśca tadbhasma kumpe kṣiptvā mocyam //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 4.0 tataḥ punarapi tān hīrakān tathā khāparapiṇḍamadhye kṣiptvā vajramūṣāmadhye kṣiptvā dhmātvā ca rābāmadhye vidhāpayet //
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
RAdhyṬ zu RAdhy, 320.2, 3.0 teṣāṃ ca mṛtānāṃ bhasma kumpe kṣipet //
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
RAdhyṬ zu RAdhy, 324.2, 3.0 eva ca prakāradvayena yo gandhakaḥ śodhito bhavati //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 326.2, 1.0 tāmrapātraṃ prathamaṃ nimbukānāṃ rasaiḥ punaḥ punaḥ prakṣālyātyujjvalaṃ ca kṛtvā sarvaśuddharasasya rantī tathā śuddhagandhakarantī ca prakṣipyāṅgulyā gāḍhaṃ pramardya gandhakasūtapīṭhī kāryā //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 334.2, 2.0 tataḥ pātālagaruḍasya pattrāṇi vartayitvā pīṭhīṃ kṛtvā tanmadhye gandhakapīṭhīṃ kṣiptvā golakaṃ ca kṛtvā taṃ golakaṃ śarāvasampuṭe kṣiptvā saṃdhau karpaṭamṛttikāṃ dattvā jvaladbhiraṅgāraiḥ kukkuṭapuṭaṃ dattvā svabhāvaśītalaṃ gandhakapīṭhīcūrṇaṃ kumpe kṣipet //
RAdhyṬ zu RAdhy, 334.2, 5.0 iti gandhakapīṭhī dvitīyā tathā karmāṇi ca //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 339.2, 3.0 evaṃ ca kṛte gandhakasya tailameraṇḍītailavad uparyāgacchati tataśca tailaṃ śītalībhūtaṃ satkumpake kṣepyam //
RAdhyṬ zu RAdhy, 346.2, 1.0 iha śuddharasasya gadyāṇān daśa tathā gaṃdhakatailagadyāṇakaṃ ca bhūdharayantre vinyasya mukhe koḍīyakaṃ dattvā saṃdhau vastramṛttikayā liptvā caturbhiḥ chāṇakaiḥ puṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 351.2, 1.0 rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ //
RAdhyṬ zu RAdhy, 357.2, 1.0 iha prathamaṃ varttulākārāṃ mūṣāṃ kṛtvopari gostanākāraṃ nālaṃ ca kṛtvā vajramūṣā vidheyā //
RAdhyṬ zu RAdhy, 357.2, 2.0 tato yena sūtena pūrvoktayuktyā daśaguṇaṃ gandhakatailaṃ jīrṇaṃ tato hemarājikarṣaśca jīrṇaṃ taṃ rasaṃ vajramūṣāyāṃ kṣiptvopari kaṅguṇītailaṃ tathā kṣipedyathā sa pārado bruḍati //
RAdhyṬ zu RAdhy, 357.2, 5.0 tataḥ sahasravedhī ṣoṭo bhavati sa ca saṃgrāhyaḥ //
RAdhyṬ zu RAdhy, 357.2, 6.0 tathā tārasya tāmrasyādiśabdādvaṅgasya ca gadyāṇasahasrakaṃ pṛthak pṛthak mūṣāyāṃ gālayitvā sahasravedhitasyaikaiko gadyāṇakaḥ pṛthak pṛthak sarvaṣoṭamadhye kṣipyate sarvāṇi tārādīni pṛthak hema bhavanti //
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
RAdhyṬ zu RAdhy, 364.2, 4.0 idaṃ ca gandhakavāri hṛtipīṭhīti nāmnā vārttikendramadhye vikhyātaṃ jñātavyam //
RAdhyṬ zu RAdhy, 374.2, 7.0 evamekaviṃśatidināni nirantaraṃ gandhakavāriṇā siktaḥ susūto niṣpadyate baddhaḥ ṣoṭaśca bhavati //
RAdhyṬ zu RAdhy, 374.2, 8.0 tataḥ pātālagaruḍasya patrāṇi vartayitvā tataḥ piṇḍīṃ kṛtvā piṇḍimadhye ṣoṭaṃ ca kṣiptvā bhūmau kukkuṭasaṃjñaṃ puṭaṃ deyam //
RAdhyṬ zu RAdhy, 374.2, 9.0 paraṃ nirdhūmairjvaladbhiraṃgārais tathā ca kṛte sa ṣoṭaḥ pīto bhavati tataḥ śuddharūpyasya catuḥṣaṣṭigadyāṇān gālayitvā ṣoṭagadyāṇako madhye kṣipyate sarvottamaṃ hema bhavati yata eṣā gandhakadrutipīṭhī catuḥṣaṣṭipravedhikā vartate //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 383.2, 7.0 yāvacca sā na śodhyate tāvatsā dattā satī hṛdayasya kledaṃ dhūrmaṃ recaṃ tāpaṃ nāḍisaṃkocam antardāhaṃ ca karoti //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 2.0 tāvatā ca tālakasatvaṃ proḍḍīya kumpakaṃṭhe lagati //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 403.2, 6.0 lavaṇakāṃjikaṃ ca naṣṭaṃ naṣṭaṃ muhurmuhuḥ kṣepyaṃ tataḥ svedottīrṇāṃ tāṃ pīṭhīmātape saṃśoṣya tattulyaṃ ṭaṃkaṇakṣāram //
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 403.2, 7.0 tāṃ ca pīṭhīṃ piṣṭvā tato mīṇapūpādvayaṃ kṛtvaikasyāṃ pūpāyāṃ pīṭhīṃ kṣiptvā dvitīyāṃ copari dattvā veḍhinikāṃ kṛtvā tato yāvanmātrā sā pīṭhī tāvanmātraṃ śuddharūpyaṃ vajramūṣāyāṃ gālayitvopari veḍhanī kṣipyate //
RAdhyṬ zu RAdhy, 403.2, 8.0 tato'dho dṛḍhaṃ dhmāte mīṇaṭaṃkaṇakṣāraśca dahyate //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 413.2, 4.0 ekasyāṃ ca galitāyāṃ dvitīyāṃ kṣipet //
RAdhyṬ zu RAdhy, 419.2, 2.0 sa ca sehulakaḥ koṭhīmadhye kṣipyate //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 458.2, 2.0 tato narakapālaṃ tathā dhattūrakamūlaṃ ca pṛthak pṛthak ghṛṣṭvā samabhāgena ekīkṛtya pūrvasādhitahīrakabhasmano gadyāṇa ekastanmadhye kṣepyaḥ //
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
RAdhyṬ zu RAdhy, 458.2, 8.0 tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 9.0 bhūnāgasatvaṃ ca naṣṭaṃ punaḥ kṣepaṇīyam //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 21.0 kṛṣṇāśca keśā bhavanti //
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 5.0 tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ vā bhojanīyam //
RAdhyṬ zu RAdhy, 478.2, 15.0 tatra svedane cāyaṃ vidhiḥ //
RAdhyṬ zu RAdhy, 478.2, 21.0 yā ca brāhmaṇī vā kṣatriyā vā vaiśyī cottamakulaprasūtā //
RAdhyṬ zu RAdhy, 478.2, 21.0 yā ca brāhmaṇī vā kṣatriyā vā vaiśyī cottamakulaprasūtā //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
RAdhyṬ zu RAdhy, 478.2, 32.0 tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ //
RAdhyṬ zu RAdhy, 478.2, 45.0 tataḥ dvidhā gandhakapīṭhī tasyāḥ karma ca //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //