Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 25.1 ācakhyuḥ kavayaḥ kecit sampratyācakṣate pare /
MBh, 1, 1, 25.2 ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi //
MBh, 1, 1, 57.5 tacchrutvā sarvam ākhyātaṃ loke jñāsyanti mānavāḥ /
MBh, 1, 2, 29.5 ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param //
MBh, 1, 2, 110.2 svarge pravṛttir ākhyātā lomaśenārjunasya vai /
MBh, 1, 2, 148.5 pāṇḍavānāṃ yathāvṛttaṃ sarvam ākhyātavān hariḥ /
MBh, 1, 2, 169.3 ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam //
MBh, 1, 2, 175.5 pravṛttistatra cākhyātā yatra bhīmasya lubdhakaiḥ /
MBh, 1, 2, 234.1 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt /
MBh, 1, 2, 242.4 mahābhāratam ākhyāya saṃdhyāṃ mucyati paścimām /
MBh, 1, 2, 242.6 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate /
MBh, 1, 5, 24.2 seyaṃ yadi tathā me tvaṃ satyam ākhyātum arhasi //
MBh, 1, 6, 10.1 tat tvam ākhyāhi taṃ hyadya śaptum icchāmyahaṃ ruṣā /
MBh, 1, 12, 5.1 labdhasaṃjño ruruścāyāt taccācakhyau pitustadā /
MBh, 1, 12, 5.3 pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco 'rthavat /
MBh, 1, 17, 5.2 ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā //
MBh, 1, 18, 1.2 etat te sarvam ākhyātam amṛtaṃ mathitaṃ yathā /
MBh, 1, 20, 15.22 candrādityair yadā rāhur ākhyāto hyamṛtaṃ piban /
MBh, 1, 20, 15.46 etat te sarvam ākhyātaṃ yat sūryaṃ manyur āviśat /
MBh, 1, 25, 7.1 tato 'paśyat sa pitaraṃ pṛṣṭaścākhyātavān pituḥ /
MBh, 1, 25, 9.3 kṣutpipāsāvighātārthaṃ bhakṣyam ākhyātu me bhavān //
MBh, 1, 26, 16.2 varjitaṃ brāhmaṇair deśam ākhyātu bhagavān mama //
MBh, 1, 26, 17.2 agamyaṃ manasāpyanyaistasyācakhyau sa kaśyapaḥ //
MBh, 1, 35, 13.2 śīghram etya mamākhyeyaṃ tan naḥ śreyo bhaviṣyati //
MBh, 1, 38, 16.2 ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ /
MBh, 1, 41, 29.2 yathādṛṣṭam idaṃ cāsmai tvayākhyeyam aśeṣataḥ //
MBh, 1, 45, 2.3 ākhyātavantaste sarve nidhanaṃ tat parikṣitaḥ //
MBh, 1, 46, 12.3 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 48, 15.1 tataḥ sarvaṃ yathāvṛttam ākhyāya bhujagottamaḥ /
MBh, 1, 56, 3.1 sa bhavān vistareṇemāṃ punar ākhyātum arhati /
MBh, 1, 56, 22.1 saṃpratyācakṣate caiva ākhyāsyanti tathāpare /
MBh, 1, 56, 32.39 mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate /
MBh, 1, 56, 32.41 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate /
MBh, 1, 56, 33.3 idaṃ hi brāhmaṇair loke ākhyātaṃ brāhmaṇeṣviha /
MBh, 1, 58, 2.2 bhuvi tan me mahābhāga samyag ākhyātum arhasi //
MBh, 1, 61, 36.1 vināśanastu candrasya ya ākhyāto mahāsuraḥ /
MBh, 1, 71, 31.15 hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā /
MBh, 1, 76, 8.2 ākhyāsyāmyaham ādatsva vacanaṃ me narādhipa /
MBh, 1, 78, 15.2 śarmiṣṭhāṃ mātaraṃ caiva tasyācakhyuśca dārakāḥ /
MBh, 1, 84, 21.1 tair ākhyātā bhavatāṃ yajñabhūmiḥ samīkṣya caināṃ tvaritam upāgato 'smi /
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 88, 26.4 yataḥ sarvaṃ vistarato yathāvad ākhyātaṃ te caritaṃ nāhuṣasya /
MBh, 1, 93, 43.1 etad ākhyāya sā devī tatraivāntaradhīyata /
MBh, 1, 94, 61.6 yad idaṃ kāraṇaṃ tāta sarvam ākhyātam añjasā //
MBh, 1, 99, 4.6 na te śakyam anākhyātum āpaddhīyaṃ tathāvidhā //
MBh, 1, 107, 24.3 tadākhyātaṃ tu bhīṣmāya vidurāya ca dhīmate /
MBh, 1, 119, 43.134 tacca sarvaṃ yathāvṛttam ākhyāti sma vṛkodaraḥ /
MBh, 1, 120, 19.2 āgamya cāsmai gotrādi sarvam ākhyātavāṃstadā //
MBh, 1, 120, 20.2 nikhilenāsya tat sarvaṃ guhyam ākhyātavāṃstadā /
MBh, 1, 121, 16.11 ācakhyāvātmano nāma janma cāṅgirasaḥ kule /
MBh, 1, 123, 2.3 na cākhyeyam idaṃ cāpi madvākyaṃ vijaye tvayā //
MBh, 1, 123, 25.3 yathāvṛttaṃ ca te sarvaṃ droṇāyācakhyur adbhutam //
MBh, 1, 148, 2.4 tathāpi tattvam ākhyāsye etadduḥkhasya saṃbhavam /
MBh, 1, 151, 25.33 iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam /
MBh, 1, 155, 31.2 ācakhyau karma vaitānaṃ tadā putraphalāya vai /
MBh, 1, 166, 1.7 ākhyāhi gandharvapate vicitrāṇīha bhāṣase /
MBh, 1, 187, 14.2 sa tasmai sarvam ācakhyāvānupūrvyeṇa pāṇḍavaḥ //
MBh, 1, 188, 22.2 ācakhyau tad yathā dharmo bahūnām ekapatnitā /
MBh, 1, 192, 7.209 preṣitā gacchatāriṣṭān asmān ākhyāta śauraye /
MBh, 1, 192, 21.1 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān /
MBh, 1, 200, 9.42 uddeśyānāṃ samākhyātā sarvam ākhyātam uddiśan /
MBh, 1, 204, 30.3 etad vistarataḥ sarvam ākhyātaṃ te nareśvara /
MBh, 1, 210, 7.1 tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃstadā /
MBh, 1, 212, 10.2 sabhāpālasya tat sarvam ācakhyuḥ pārthavikramam //
MBh, 1, 212, 15.2 ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ //
MBh, 1, 212, 22.1 eṣa tāvad abhiprāyam ākhyātu svaṃ mahāmatiḥ /
MBh, 2, 5, 102.2 etad ākhyāya sa munir nāradaḥ sumahātapāḥ /
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 11, 72.2 evam ākhyāya pārthebhyo nārado janamejaya /
MBh, 2, 26, 15.1 tasya bhīmastadācakhyau dharmarājacikīrṣitam /
MBh, 2, 38, 15.2 ajānata ivākhyāsi saṃstuvan kurusattama /
MBh, 2, 50, 11.2 bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ //
MBh, 2, 51, 19.2 citrair haimair āsanair abhyupetām ācakhyuste tasya rājñaḥ pratītāḥ //
MBh, 3, 11, 38.3 eṣa te viduraḥ sarvam ākhyāsyati gate mayi //
MBh, 3, 13, 52.1 sā te 'haṃ duḥkham ākhyāsye praṇayānmadhusūdana /
MBh, 3, 13, 91.2 nainam aicchat tadākhyātum anukrośād aninditā //
MBh, 3, 15, 9.2 ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ //
MBh, 3, 47, 3.2 vāneyam athavā kṛṣṭam etad ākhyātu me bhavān //
MBh, 3, 49, 43.3 caritaṃ vadatāṃ śreṣṭha tanmamākhyātum arhasi //
MBh, 3, 58, 32.1 panthānaṃ hi mamābhīkṣṇam ākhyāsi narasattama /
MBh, 3, 61, 124.2 kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha //
MBh, 3, 73, 5.2 yaccānyadapi paśyethās taccākhyeyaṃ tvayā mama //
MBh, 3, 84, 17.2 ākhyātu ramaṇīyaṃ ca sevitaṃ puṇyakarmabhiḥ //
MBh, 3, 86, 2.1 yasyām ākhyāyate puṇyā diśi godāvarī nadī /
MBh, 3, 88, 4.1 puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha /
MBh, 3, 89, 8.2 ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana //
MBh, 3, 98, 11.2 etad vaḥ sarvam ākhyātaṃ tasmācchīghraṃ vidhīyatām //
MBh, 3, 102, 14.1 etat te sarvam ākhyātaṃ yathā vindhyo na vardhate /
MBh, 3, 105, 11.2 āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam /
MBh, 3, 106, 16.1 etat te sarvam ākhyātaṃ yathā putro mahātmanā /
MBh, 3, 108, 18.1 etat te sarvam ākhyātaṃ gaṅgā tripathagā yathā /
MBh, 3, 115, 2.1 lomaśaścāsya tān sarvān ācakhyau tatra tāpasān /
MBh, 3, 121, 16.1 tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ /
MBh, 3, 121, 23.2 etat sarvaṃ yathāvṛttam ākhyātu bhagavān mama //
MBh, 3, 123, 3.2 icchāva bhadre jñātuṃ tvāṃ tat tvam ākhyāhi śobhane //
MBh, 3, 126, 43.1 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat /
MBh, 3, 148, 39.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 151, 14.2 tejoyuktam apṛcchanta kas tvam ākhyātum arhasi //
MBh, 3, 152, 23.2 bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ //
MBh, 3, 163, 7.3 etad ākhyāhi me sarvam akhilena dhanaṃjaya //
MBh, 3, 180, 48.2 kṣaṇaṃ kurudhvaṃ vipulam ākhyātavyaṃ bhaviṣyati //
MBh, 3, 182, 12.1 te tu tat sarvam akhilam ākhyāyāsmai yathātatham /
MBh, 3, 185, 53.2 ākhyānam idam ākhyātaṃ sarvapāpaharaṃ mayā //
MBh, 3, 186, 126.3 pītvā jagad idaṃ viśvam etad ākhyātum arhasi //
MBh, 3, 187, 44.2 ākhyātaste mayā cātmā durjñeyo 'pi surāsuraiḥ //
MBh, 3, 189, 14.2 etat te sarvam ākhyātam atītānāgataṃ mayā /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 195, 37.1 etat te sarvam ākhyātaṃ yan māṃ tvaṃ paripṛcchasi /
MBh, 3, 196, 12.1 kṣatradharmasamācāraṃ tathyaṃ cākhyāhi me dvija /
MBh, 3, 196, 14.2 hanta te sarvam ākhyāsye praśnam etaṃ sudurvacam /
MBh, 3, 198, 94.1 etat te sarvam ākhyātaṃ yathāprajñaṃ yathāśrutam /
MBh, 3, 201, 20.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 51.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 206, 8.1 etat te sarvam ākhyātaṃ yathā mama purābhavat /
MBh, 3, 206, 31.1 etat te sarvam ākhyātaṃ nikhilena yudhiṣṭhira /
MBh, 3, 213, 20.3 ākhyātaṃ tvaham icchāmi svayam ātmabalaṃ tvayā //
MBh, 3, 244, 1.3 kim akārṣur vane tasmiṃs tanmamākhyātum arhasi //
MBh, 3, 247, 36.1 etat te sarvam ākhyātaṃ yanmāṃ pṛcchasi mudgala /
MBh, 3, 250, 4.2 tasmād ahaṃ śaibya tathaiva tubhyam ākhyāmi bandhūn prati tannibodha //
MBh, 3, 254, 5.1 ākhyātavyaṃ tveva sarvaṃ mumūrṣor mayā tubhyaṃ pṛṣṭayā dharma eṣaḥ /
MBh, 3, 258, 5.1 etan me bhagavan sarvaṃ samyag ākhyātum arhasi /
MBh, 3, 261, 51.1 tasya tat sarvam ācakhyau bhaginī rāmavikramam /
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 263, 14.1 tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ /
MBh, 3, 264, 52.2 ākhyātuṃ rākṣasendrāya jagmus tat sarvam āditaḥ //
MBh, 3, 266, 23.1 ācakhyus te tu rāmāya mahīṃ sāgaramekhalām /
MBh, 3, 266, 36.2 priyam ākhyāmi te rāma dṛṣṭā sā jānakī mayā //
MBh, 3, 281, 14.3 yathāvat sarvam ākhyātuṃ tatpriyārthaṃ pracakrame //
MBh, 3, 281, 71.2 śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja //
MBh, 3, 282, 37.1 mṛtyur me bhartur ākhyāto nāradena mahātmanā /
MBh, 3, 282, 42.1 etat satyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ /
MBh, 3, 283, 3.2 ācakhyur nihataṃ caiva svenāmātyena taṃ nṛpam //
MBh, 3, 285, 9.2 tasmān nākhyāmi te guhyaṃ kāle vetsyati tad bhavān //
MBh, 3, 287, 1.2 kiṃ tad guhyaṃ na cākhyātaṃ karṇāyehoṣṇaraśminā /
MBh, 3, 294, 18.3 tena te sarvam ākhyātam evam etan na saṃśayaḥ //
MBh, 3, 297, 61.3 śrāddhasya kālam ākhyāhi tataḥ piba harasva ca //
MBh, 3, 297, 63.3 puruṣaṃ tvidānīm ākhyāhi yaśca sarvadhanī naraḥ //
MBh, 4, 1, 3.9 gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat //
MBh, 4, 1, 24.1 ityetad vo mayākhyātaṃ vihariṣyāmyahaṃ yathā /
MBh, 4, 21, 31.1 yā me prītistvayākhyātā kīcakasya samāgame /
MBh, 4, 32, 47.3 suhṛdāṃ priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 33, 8.2 avatīrya rathāt tūrṇam ākhyātuṃ praviveśa ha //
MBh, 4, 62, 10.2 nagare priyam ākhyātuṃ ghoṣayantu ca te jayam //
MBh, 4, 63, 6.1 ācakhyustasya saṃhṛṣṭāḥ striyaḥ kanyāśca veśmani /
MBh, 4, 63, 25.2 śṛṅgāṭakeṣu sarveṣu ākhyātu vijayaṃ mama //
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 5, 8, 14.2 śalyo jagāma kaunteyān ākhyātuṃ karma tasya tat //
MBh, 5, 15, 3.1 guhyaṃ caitat tvayā kāryaṃ nākhyātavyaṃ śubhe kvacit /
MBh, 5, 29, 4.3 yathākhyātam āvasataḥ kuṭumbaṃ purākalpāt sādhu vilopam āttha //
MBh, 5, 30, 25.2 ākhyāya māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccheḥ samagrān //
MBh, 5, 30, 37.2 ākhyāya māṃ kuśalinaṃ sma tebhyo 'nāmayaṃ paripṛccher jaghanyam //
MBh, 5, 30, 39.2 ākhyāya māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccher jaghanyam //
MBh, 5, 58, 3.2 śuddhāntaṃ prāviśaṃ rājann ākhyātuṃ naradevayoḥ //
MBh, 5, 83, 17.2 ācakhyau dhṛtarāṣṭrāya rājā duryodhanastadā //
MBh, 5, 96, 5.1 ahaṃ te sarvam ākhyāsye darśayan vasudhātalam /
MBh, 5, 102, 22.2 tatastat sarvam ācakhyau nārado mātaliṃ prati //
MBh, 5, 117, 2.2 caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi //
MBh, 5, 123, 17.2 etat te sarvam ākhyātaṃ yathecchasi tathā kuru /
MBh, 5, 128, 11.2 yāvad ākhyāmyahaṃ caitat kṛṣṇāyākliṣṭakarmaṇe //
MBh, 5, 130, 1.3 ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi //
MBh, 5, 173, 10.1 ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata /
MBh, 5, 191, 18.1 sā tvaṃ sarvavimokṣāya tattvam ākhyāhi pṛcchataḥ /
MBh, 5, 193, 9.3 yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca //
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 18, 63.1 iti te jñānamākhyātaṃ guhyādguhyataraṃ mayā /
MBh, 6, 61, 11.2 pṛcchato 'dya yathātattvaṃ sarvam ākhyātum arhasi //
MBh, 6, 91, 2.1 tasya sarvaṃ yathāvṛttam ākhyātum upacakrame /
MBh, 7, 42, 1.3 śṛṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat //
MBh, 7, 50, 60.1 kimartham etannākhyātaṃ tvayā kṛṣṇa raṇe mama /
MBh, 7, 112, 32.2 ācakhyāviva tad yuddhaṃ vijayaṃ cātmano mahat //
MBh, 7, 119, 28.1 etat te sarvam ākhyātaṃ yatra te saṃśayo vibho /
MBh, 7, 122, 85.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 7, 125, 9.1 tatastat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat /
MBh, 7, 165, 94.2 ghoram apriyam ākhyātuṃ nāśakat pārthivarṣabhaḥ //
MBh, 7, 165, 111.2 hataṃ taṃ saṃyuge kaścid ākhyātvasmai mṛṣā naraḥ //
MBh, 8, 1, 17.2 ācakhyau dhṛtarāṣṭrāya yad vṛttaṃ kurujāṅgale //
MBh, 8, 4, 58.2 ākhyātā māmakās tāta nihatā yudhi pāṇḍavaiḥ /
MBh, 8, 4, 106.2 ākhyātā jīvamānā ye parebhyo 'nye yathātatham /
MBh, 8, 24, 31.2 abhijagmus tadākhyātuṃ viprakāraṃ suretaraiḥ //
MBh, 8, 24, 32.1 te tattvaṃ sarvam ākhyāya śirasābhipraṇamya ca /
MBh, 8, 30, 69.2 apṛcchat tena cākhyātaṃ proktavān yan nibodha tat //
MBh, 9, 28, 57.1 ākhyātavān ahaṃ tebhyastadā kuśalinaṃ nṛpam /
MBh, 9, 29, 31.2 ākhyātuṃ salile suptaṃ duryodhanam amarṣaṇam //
MBh, 9, 29, 41.2 tasmai tat sarvam ācakhyur yad vṛttaṃ yacca vai śrutam //
MBh, 9, 34, 4.1 ākhyāhi me vistarataḥ kathaṃ rāma upasthitaḥ /
MBh, 9, 34, 6.3 na ca tat kṛtavān rājā yathākhyātaṃ hi te purā //
MBh, 9, 34, 75.1 etat te sarvam ākhyātaṃ yathā śapto niśākaraḥ /
MBh, 9, 51, 2.2 ākhyāhi tattvam akhilaṃ yathā tapasi sā sthitā //
MBh, 9, 63, 10.1 ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare /
MBh, 9, 63, 43.1 tad ākhyāya tataḥ sarve droṇaputrasya bhārata /
MBh, 10, 5, 31.2 tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam //
MBh, 10, 8, 140.2 ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho //
MBh, 10, 8, 141.1 tāvapyācakhyatustasmai priyaṃ priyakarau tadā /
MBh, 11, 4, 1.3 etad icchāmyahaṃ śrotuṃ tattvam ākhyāhi pṛcchataḥ //
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 11, 23, 23.2 dharmajñenāhave mṛtyur ākhyātaḥ satyavādinā //
MBh, 12, 30, 8.3 anyonyasya sa ākhyeyo mṛṣā śāpo 'nyathā bhavet //
MBh, 12, 30, 20.1 anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam /
MBh, 12, 35, 21.1 etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam /
MBh, 12, 50, 17.1 kāmaṃ naitat tavākhyeyaṃ prāṇināṃ prabhavāpyayau /
MBh, 12, 57, 40.2 ākhyāte rāmacarite nṛpatiṃ prati bhārata //
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 83, 13.2 evam ākhyāti kāko 'yaṃ tacchīghram anugamyatām //
MBh, 12, 86, 33.1 etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha /
MBh, 12, 90, 3.1 vipraścet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ /
MBh, 12, 110, 13.2 tebhyastanna tad ākhyeyaṃ sa dharma iti niścayaḥ //
MBh, 12, 112, 67.2 dharmātmā tena cākhyātaṃ yathaitat kapaṭaṃ kṛtam //
MBh, 12, 122, 55.1 iti te sarvam ākhyātaṃ yo daṇḍo manujarṣabha /
MBh, 12, 124, 4.3 ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām //
MBh, 12, 125, 24.2 ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata //
MBh, 12, 159, 12.1 ākhyātavyaṃ nṛpasyaitat pṛcchato 'pṛcchato 'pi vā /
MBh, 12, 186, 25.1 hṛdayaṃ pāpavṛttānāṃ pāpam ākhyāti vaikṛtam /
MBh, 12, 192, 127.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 209, 20.1 hetumacchakyam ākhyātum etāvajjñānacakṣuṣā /
MBh, 12, 216, 12.2 yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam //
MBh, 12, 221, 9.1 puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ /
MBh, 12, 234, 24.2 kuryāt kṛtvā ca tat sarvam ākhyeyaṃ gurave punaḥ //
MBh, 12, 251, 26.1 dharmalakṣaṇam ākhyātam etat te kurusattama /
MBh, 12, 271, 55.3 ityetad ākhyātam ahīnasattva nārāyaṇasyeha balaṃ mayā te //
MBh, 12, 271, 59.3 sanatkumāro vṛtrāya yat tad ākhyātavān purā //
MBh, 12, 286, 41.2 evad vai sarvam ākhyātaṃ muninā sumahātmanā /
MBh, 12, 310, 24.1 mārkaṇḍeyo hi bhagavān etad ākhyātavānmama /
MBh, 12, 314, 49.1 etad vaḥ sarvam ākhyātaṃ svādhyāyasya vidhiṃ prati /
MBh, 12, 315, 26.2 ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam //
MBh, 12, 318, 45.1 etat te paramaṃ guhyam ākhyātam ṛṣisattama /
MBh, 12, 320, 39.2 vistareṇa mayākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 323, 27.2 yathākhyātena mārgeṇa taṃ deśaṃ pratipedire //
MBh, 12, 324, 39.1 etat te sarvam ākhyātaṃ te bhūtā mānavā yathā /
MBh, 12, 326, 97.1 etat te sarvam ākhyātaṃ brahman bhaktimato mayā /
MBh, 12, 327, 19.3 tataḥ śruto mayā cāpi tavākhyeyo 'dya bhārata //
MBh, 12, 327, 101.1 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 331, 18.2 tad etanme yathātattvaṃ sarvam ākhyātum arhasi //
MBh, 12, 331, 52.1 evaṃ me bhagavān devaḥ svayam ākhyātavān hariḥ /
MBh, 12, 335, 69.2 paurāṇam etad ākhyātaṃ rūpaṃ varadam aiśvaram //
MBh, 12, 336, 80.2 sa evāyaṃ mayā tubhyam ākhyātaḥ prasṛto guroḥ //
MBh, 12, 343, 1.3 guruṇā me yathākhyātam arthatastacca me śṛṇu //
MBh, 13, 1, 32.2 ātmānaṃ kāraṇaṃ hyatra tvam ākhyāsi bhujaṃgama //
MBh, 13, 3, 18.1 etat tattvena me rājan sarvam ākhyātum arhasi /
MBh, 13, 4, 22.1 mātre tat sarvam ācakhyau sā kanyā rājasattamam /
MBh, 13, 4, 29.2 yad ṛcīkena kathitaṃ taccācakhyau carudvayam //
MBh, 13, 4, 51.2 ṛṣir vajrastathākhyātaḥ śālaṅkāyana eva ca //
MBh, 13, 4, 60.1 etat te sarvam ākhyātaṃ tattvena bharatarṣabha /
MBh, 13, 6, 48.1 etat te sarvam ākhyātaṃ mayā vai munisattama /
MBh, 13, 10, 70.1 etat te sarvam ākhyātam upadeśe kṛte sati /
MBh, 13, 16, 10.2 upamanyave mayā kṛtsnam ākhyātaṃ kauravottama //
MBh, 13, 16, 73.1 yāni ca prathitānyādau taṇḍir ākhyātavānmama /
MBh, 13, 24, 1.3 icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ //
MBh, 13, 25, 3.1 caturthastvaṃ vasiṣṭhasya tattvam ākhyāhi me mune /
MBh, 13, 40, 40.1 evam ākhyāya sa munir yajñakāro 'gamat tadā /
MBh, 13, 43, 10.2 nākhyātam iti jānantaste tvām āhustathā dvija //
MBh, 13, 43, 17.1 idam ākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ /
MBh, 13, 48, 48.1 ātmānam ākhyāti hi karmabhir naraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ /
MBh, 13, 49, 28.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 52, 1.3 tanme śṛṇu mahābāho śrutvā cākhyātum arhasi //
MBh, 13, 55, 9.3 na hi śakyam anākhyātum evaṃ pṛṣṭena pārthiva //
MBh, 13, 55, 35.1 punaścākhyātum icchāmi bhagavan vistareṇa vai /
MBh, 13, 61, 17.2 tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam //
MBh, 13, 72, 15.1 etat te sarvam ākhyātaṃ naipuṇena sureśvara /
MBh, 13, 82, 41.1 etat te sarvam ākhyātaṃ mayā śakrānupṛcchate /
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 85, 69.1 etat te sarvam ākhyātaṃ suvarṇasya mahīpate /
MBh, 13, 91, 22.1 ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam /
MBh, 13, 112, 27.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 28.2 ākhyātam etad bhavatā garbhaḥ saṃjāyate yathā /
MBh, 13, 113, 28.1 etat te sarvam ākhyātam annadānaphalaṃ mahat /
MBh, 13, 124, 21.2 etad ākhyāya sā devī sumanāyai tapasvinī /
MBh, 13, 126, 49.2 yathādṛṣṭaṃ hṛṣīkeśe sarvam ākhyātum arhati //
MBh, 13, 128, 59.1 etat te sarvam ākhyātaṃ cāturvarṇyasya śobhane /
MBh, 13, 131, 58.1 etat te sarvam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
MBh, 13, 132, 40.3 tasmāt taṃ naipuṇenādya mamākhyātuṃ tvam arhasi //
MBh, 13, 139, 16.1 athākhyātam utathyāya tataḥ patnyavamardanam //
MBh, 13, 143, 3.2 eṣa te keśavaḥ sarvam ākhyāsyati mahāmatiḥ /
MBh, 13, 143, 36.2 sarvaṃ kṛṣṇāt sthāvaraṃ jaṅgamaṃ ca viśvākhyātād viṣṇum enaṃ pratīhi //
MBh, 13, 144, 49.2 māhātmyaṃ dvijamukhyasya sarvam ākhyātavāṃstadā //
MBh, 13, 148, 32.2 kṛtvā tu sādhuṣvākhyeyaṃ te tat praśamayantyuta //
MBh, 14, 6, 25.1 pṛcchet tvāṃ yadi kenāhaṃ tavākhyāta iti sma ha /
MBh, 14, 7, 3.2 nāradena bhavānmahyam ākhyāto hyaṭatā pathi /
MBh, 14, 48, 27.2 etad ākhyātum icchāmaḥ śreyaḥ kim iti sattama //
MBh, 14, 50, 39.1 etad vaḥ sarvam ākhyātaṃ mayā viprarṣisattamāḥ /
MBh, 14, 51, 3.2 ācakhyuḥ sajjam ityeva pārthāyāmitatejase //
MBh, 14, 53, 22.2 etat te sarvam ākhyātaṃ yanmāṃ tvaṃ paripṛcchasi //
MBh, 14, 62, 11.2 vyāsākhyātasya vittasya samupānayanaṃ prati //
MBh, 14, 71, 24.1 ākhyātavyaśca bhavatā yajño 'yaṃ mama sarvaśaḥ /
MBh, 14, 88, 12.2 tad ākhyātum ihecchāmi bhavatā yadunandana //
MBh, 14, 93, 91.1 etat te sarvam ākhyātaṃ mayā parapuraṃjaya /
MBh, 15, 25, 13.1 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ /
MBh, 15, 31, 7.1 tair ākhyātena mārgeṇa tataste prayayustadā /
MBh, 15, 32, 4.1 tān ācakhyau tadā sūtaḥ sarvānnāmābhināmataḥ /
MBh, 15, 33, 18.1 dūrād ālakṣitaḥ kṣattā tatrākhyāto mahīpateḥ /
MBh, 15, 47, 23.2 kulyāni teṣāṃ saṃyojya tadācakhyur mahīpateḥ //
MBh, 16, 7, 14.1 ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat /
MBh, 16, 9, 6.2 śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi //
MBh, 18, 2, 27.1 kva ca te bhrātaro mahyaṃ tanmamākhyātum arhasi /
MBh, 18, 5, 6.3 vyāsena tasya nṛpater ākhyātum upacakrame //
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
MBh, 18, 5, 30.1 etat te sarvam ākhyātaṃ vaiśaṃpāyanakīrtitam /
MBh, 18, 5, 37.2 mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate //