Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ / (1.2) Par.?
etad icchāmyahaṃ śrotuṃ vistareṇa mahāmune // (1.3) Par.?
lomaśa uvāca / (2.1) Par.?
adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam / (2.2) Par.?
udayāstamaye bhānuḥ pradakṣiṇam avartata // (2.3) Par.?
taṃ tu dṛṣṭvā tathā vindhyaḥ śailaḥ sūryam athābravīt / (3.1) Par.?
yathā hi merur bhavatā nityaśaḥ parigamyate / (3.2) Par.?
pradakṣiṇaṃ ca kriyate mām evaṃ kuru bhāskara // (3.3) Par.?
evam uktas tataḥ sūryaḥ śailendraṃ pratyabhāṣata / (4.1) Par.?
nāham ātmecchayā śaila karomyenaṃ pradakṣiṇam / (4.2) Par.?
eṣa mārgaḥ pradiṣṭo me yenedaṃ nirmitaṃ jagat // (4.3) Par.?
evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ / (5.1) Par.?
sūryācandramasor mārgaṃ roddhum icchan paraṃtapa // (5.2) Par.?
tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam / (6.1) Par.?
nivārayāmāsur upāyatas taṃ na ca sma teṣāṃ vacanaṃ cakāra // (6.2) Par.?
athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham / (7.1) Par.?
agastyam atyadbhutavīryadīptaṃ taṃ cārtham ūcuḥ sahitāḥ surās te // (7.2) Par.?
devā ūcuḥ / (8.1) Par.?
sūryācandramasor mārgaṃ nakṣatrāṇāṃ gatiṃ tathā / (8.2) Par.?
śailarājo vṛṇotyeṣa vindhyaḥ krodhavaśānugaḥ // (8.3) Par.?
taṃ nivārayituṃ śakto nānyaḥ kaścid dvijottama / (9.1) Par.?
ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya // (9.2) Par.?
lomaśa uvāca / (10.1) Par.?
tacchrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt / (10.2) Par.?
so 'bhigamyābravīd vindhyaṃ sadāraḥ samupasthitaḥ // (10.3) Par.?
mārgam icchāmyahaṃ dattaṃ bhavatā parvatottama / (11.1) Par.?
dakṣiṇām abhigantāsmi diśaṃ kāryeṇa kenacit // (11.2) Par.?
yāvadāgamanaṃ mahyaṃ tāvat tvaṃ pratipālaya / (12.1) Par.?
nivṛtte mayi śailendra tato vardhasva kāmataḥ // (12.2) Par.?
evaṃ sa samayaṃ kṛtvā vindhyenāmitrakarśana / (13.1) Par.?
adyāpi dakṣiṇād deśād vāruṇir na nivartate // (13.2) Par.?
etat te sarvam ākhyātaṃ yathā vindhyo na vardhate / (14.1) Par.?
agastyasya prabhāvena yan māṃ tvaṃ paripṛcchasi // (14.2) Par.?
kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ / (15.1) Par.?
agastyād varam āsādya tan me nigadataḥ śṛṇu // (15.2) Par.?
tridaśānāṃ vacaḥ śrutvā maitrāvaruṇir abravīt / (16.1) Par.?
kimartham abhiyātāḥ stha varaṃ mattaḥ kim icchatha / (16.2) Par.?
evam uktās tatas tena devās taṃ munim abruvan // (16.3) Par.?
evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman / (17.1) Par.?
tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān // (17.2) Par.?
tridaśānāṃ vacaḥ śrutvā tatheti munir abravīt / (18.1) Par.?
kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham // (18.2) Par.?
evam uktvā tato 'gacchat samudraṃ saritāṃ patim / (19.1) Par.?
ṛṣibhiśca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ // (19.2) Par.?
manuṣyoragagandharvayakṣakimpuruṣās tathā / (20.1) Par.?
anujagmur mahātmānaṃ draṣṭukāmās tad adbhutam // (20.2) Par.?
tato 'bhyagacchan sahitāḥ samudraṃ bhīmanisvanam / (21.1) Par.?
nṛtyantam iva cormībhir valgantam iva vāyunā // (21.2) Par.?
hasantam iva phenaughaiḥ skhalantaṃ kandareṣu ca / (22.1) Par.?
nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam // (22.2) Par.?
agastyasahitā devāḥ sagandharvamahoragāḥ / (23.1) Par.?
ṛṣayaś ca mahābhāgāḥ samāsedur mahodadhim // (23.2) Par.?
Duration=0.084264993667603 secs.