Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3127
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tato rātryāṃ vyatītāyām annam ādāya pāṇḍavaḥ / (1.2) Par.?
bhīmaseno yayau tatra yatrāsau puruṣādakaḥ / (1.3) Par.?
*vaiśaṃpāyanaḥ / (1.4) Par.?
*bhīmasenaḥ / (1.5) Par.?
*vaiśaṃpāyanaḥ / (1.6) Par.?
*atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ / (1.7) Par.?
*brāhmaṇaṃ samupāgamya vākyaṃ cedam uvāca ha / (1.8) Par.?
*āpadastvāṃ mocayeyaṃ saputraṃ brāhmaṇapriya / (1.9) Par.?
*mā bhaiṣī rākṣasāt tasmān māṃ dadātu baliṃ bhavān / (1.10) Par.?
*iha mām āśitaṃ kartuṃ prayatasva dvijottama / (1.11) Par.?
*athātmānaṃ pradāsyāmi tasmai ghorāya rakṣase / (1.12) Par.?
*tvaradhvaṃ kiṃ vilambadhvaṃ māciraṃ kurutānaghāḥ / (1.13) Par.?
*vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai / (1.14) Par.?
*evam uktastu bhīmena brāhmaṇo bharatarṣabha / (1.15) Par.?
*suhṛdāṃ tat samākhyāya dadāvannaṃ susaṃskṛtam / (1.16) Par.?
*piśitodanam ājahrur athāsmai puravāsinaḥ / (1.17) Par.?
*saghṛtaṃ sopadaṃśaṃ ca sūpair nānāvidhaiḥ saha / (1.18) Par.?
*tad aśitvā bhīmaseno māṃsāni vividhāni ca / (1.19) Par.?
*modakāni ca mukhyāni citrodanacayān bahūn / (1.20) Par.?
*tato 'pibad dadhighaṭān subahūn droṇasaṃmitān / (1.21) Par.?
*tasya bhuktavataḥ paurā yathāvat samupārjitam / (1.22) Par.?
*upajahrur bhūtabhāgaṃ samṛddhamanasastadā / (1.23) Par.?
*tato rātryāṃ vyatītāyāṃ savyañjanadadhiplutam / (1.24) Par.?
*samāruhyānnasampūrṇaṃ śakaṭaṃ sa vṛkodaraḥ / (1.25) Par.?
*prayayau tūryanirghoṣaiḥ pauraiśca parivāritaḥ / (1.26) Par.?
*ātmānam eṣo 'nnabhṛto rākṣasāya pradāsyati / (1.27) Par.?
*taruṇo 'pratirūpaśca dṛḍha audariko yuvā / (1.28) Par.?
*vāgbhir evaṃprakārābhiḥ stūyamāno vṛkodaraḥ / (1.29) Par.?
*cucoda sa balīvardau yuktau sarvāṅgakālakau / (1.30) Par.?
*vāditrāṇāṃ praṇādena tatastaṃ puruṣādakam / (1.31) Par.?
*abhyagacchat susaṃhṛṣṭaḥ sa tatra manujair vṛtaḥ / (1.32) Par.?
*samprāpya sa ca taṃ deśam ekākī samupāyayau / (1.33) Par.?
*puruṣādabhayād bhītastatraivāsījjanavrajaḥ / (1.34) Par.?
*sa gatvā dīrgham adhvānaṃ dakṣiṇām abhito diśam / (1.35) Par.?
*yathopadiṣṭam uddeśe dadarśa viṭapadrumam / (1.36) Par.?
*keśamajjāsthimedobhir bāhūrucaraṇair api / (1.37) Par.?
*ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim / (1.38) Par.?
*gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam / (1.39) Par.?
*ugragandham acakṣuṣyaṃ śmaśānam iva dāruṇam / (1.40) Par.?
*taṃ praviśya mahāvṛkṣaṃ cintayāmāsa vīryavān / (1.41) Par.?
*yāvan na dṛśyate rakṣo bakastu baladarpitaḥ / (1.42) Par.?
*ācitaṃ vividhair bhojyair annair girinibhair idam / (1.43) Par.?
*śakaṭaṃ sūpasampūrṇaṃ yāvad drakṣyati rākṣasaḥ / (1.44) Par.?
*tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet / (1.45) Par.?
*viprakīryeta sarvaṃ hi prayuddhe mayi rakṣasā / (1.46) Par.?
*abhojyaṃ ca śavaṃ spṛṣṭvā nigṛhīte bake bhavet / (1.47) Par.?
*sa tvevaṃ bhīmakarmā tu bhīmaseno 'bhilakṣya ca / (1.48) Par.?
*upaviṣṭaḥ śanair annaṃ prabhuṅkte sma paraṃ varam / (1.49) Par.?
*te tataḥ sarvato 'paśyan drumān āruhya nāgarāḥ / (1.50) Par.?
*nārakṣo balim aśnīyād evaṃ bahu ca mānavāḥ / (1.51) Par.?
*bhuṅkte brāhmaṇarūpeṇa bako 'yam iti cābruvan / (1.52) Par.?
*sa taṃ hasati tejasvī tadannam upayujya ca // (1.53) Par.?
āsādya tu vanaṃ tasya rakṣasaḥ pāṇḍavo balī / (2.1) Par.?
ājuhāva tato nāmnā tadannam upayojayan // (2.2) Par.?
tataḥ sa rākṣasaḥ śrutvā bhīmasenasya tad vacaḥ / (3.1) Par.?
ājagāma susaṃkruddho yatra bhīmo vyavasthitaḥ // (3.2) Par.?
mahākāyo mahāvego dārayann iva medinīm / (4.1) Par.?
*lohitākṣaḥ karālī ca lohitaśmaśrumūrdhajaḥ / (4.2) Par.?
*ākarṇād bhinnavaktraśca śaṅkukarṇo vibhīṣaṇaḥ / (4.3) Par.?
triśikhāṃ bhṛkuṭiṃ kṛtvā saṃdaśya daśanacchadam // (4.4) Par.?
bhuñjānam annaṃ taṃ dṛṣṭvā bhīmasenaṃ sa rākṣasaḥ / (5.1) Par.?
vivṛtya nayane kruddha idaṃ vacanam abravīt // (5.2) Par.?
ko 'yam annam idaṃ bhuṅkte madartham upakalpitam / (6.1) Par.?
paśyato mama durbuddhir yiyāsur yamasādanam // (6.2) Par.?
bhīmasenastu tacchrutvā prahasann iva bhārata / (7.1) Par.?
rākṣasaṃ tam anādṛtya bhuṅkta eva parāṅmukhaḥ // (7.2) Par.?
tataḥ sa bhairavaṃ kṛtvā samudyamya karāvubhau / (8.1) Par.?
abhyadravad bhīmasenaṃ jighāṃsuḥ puruṣādakaḥ // (8.2) Par.?
tathāpi paribhūyainaṃ nekṣamāṇo vṛkodaraḥ / (9.1) Par.?
rākṣasaṃ bhuṅkta evānnaṃ pāṇḍavaḥ paravīrahā // (9.2) Par.?
amarṣeṇa tu sampūrṇaḥ kuntīputrasya rākṣasaḥ / (10.1) Par.?
jaghāna pṛṣṭhaṃ pāṇibhyām ubhābhyāṃ pṛṣṭhataḥ sthitaḥ // (10.2) Par.?
tathā balavatā bhīmaḥ pāṇibhyāṃ bhṛśam āhataḥ / (11.1) Par.?
naivāvalokayāmāsa rākṣasaṃ bhuṅkta eva saḥ / (11.2) Par.?
*bhīmodaragatāḥ piṇḍāḥ sāntarālāḥ paraṃ śatam / (11.3) Par.?
*rakṣaḥpāṇiprahāreṇa saṃśliṣṭā ekapiṇḍavat // (11.4) Par.?
tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ / (12.1) Par.?
tāḍayiṣyaṃstadā bhīmaṃ punar abhyadravad balī // (12.2) Par.?
tato bhīmaḥ śanair bhuktvā tadannaṃ puruṣarṣabhaḥ / (13.1) Par.?
vāryupaspṛśya saṃhṛṣṭastasthau yudhi mahābalaḥ / (13.2) Par.?
*sthitvā muhūrtaṃ viśramya vīrāsanam upāśritaḥ / (13.3) Par.?
*bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam / (13.4) Par.?
*dṛṣṭvotthāyāhave vīraḥ siṃhanādaṃ vyanādayat / (13.5) Par.?
*vaiśaṃpāyanaḥ / (13.6) Par.?
*bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam / (13.7) Par.?
*kṛtvāhvayata saṃkruddho bhīmaseno 'tha rākṣasam / (13.8) Par.?
*bahukālaṃ supuṣṭaṃ te śarīraṃ rākṣasādhama / (13.9) Par.?
*madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi / (13.10) Par.?
*adya madbāhuniṣpiṣṭo gamiṣyasi yamakṣayam / (13.11) Par.?
*adya prabhṛti svapsyanti viprakīrya nivāsinaḥ / (13.12) Par.?
*nirudvignāḥ purasyāsya kaṇṭake sūddhṛte mayā / (13.13) Par.?
*adya yuddhe śarīraṃ te kaṅkagomāyuvāyasāḥ / (13.14) Par.?
*mayā hatasya khādantu vikarṣantu ca bhūtale / (13.15) Par.?
*evam uktvā susaṃkruddhaḥ pārtho bakajighāṃsayā / (13.16) Par.?
*upadhāvad bakaścāpi pārthaṃ pārthivasattama / (13.17) Par.?
*mahākāyo mahāvego dārayann iva medinīm / (13.18) Par.?
*virūparūpaḥ piṅgākṣo bhīmasenam abhidravat / (13.19) Par.?
*triśikhāṃ bhṛkuṭiṃ kṛtvā daṣṭvā ca daśanacchadam / (13.20) Par.?
*uvācāśaniśabdena dhvaninā bhīṣayann iva / (13.21) Par.?
*dvipaccatuṣpanmāṃsaiśca bahubhiścaudanācalaiḥ / (13.22) Par.?
*śakaṭānnaṃ tato bhuktvā rakṣasaḥ pāṇinā saha / (13.23) Par.?
*gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam / (13.24) Par.?
*bhīmaseno hasann eva bhuktvā tyaktvā ca rākṣasam / (13.25) Par.?
*pītvā dadhighaṭān pūrṇān ghṛtakumbhāñ śataṃ śatam / (13.26) Par.?
*tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim / (13.27) Par.?
*gṛhītvā pāṇinaikena savyenodyamya cetaram / (13.28) Par.?
*rakṣovadanam udvīkṣya bhṛkuṭīvikaṭānanam / (13.29) Par.?
*darśayan rakṣase dantān prajahāsāśanisvanaḥ // (13.30) Par.?
kṣiptaṃ kruddhena taṃ vṛkṣaṃ pratijagrāha vīryavān / (14.1) Par.?
savyena pāṇinā bhīmaḥ prahasann iva bhārata // (14.2) Par.?
tataḥ sa punar udyamya vṛkṣān bahuvidhān balī / (15.1) Par.?
prāhiṇod bhīmasenāya tasmai bhīmaśca pāṇḍavaḥ / (15.2) Par.?
*sarvān apohayad vṛkṣān svasya hastasthaśākhinā // (15.3) Par.?
tad vṛkṣayuddham abhavan mahīruhavināśanam / (16.1) Par.?
ghorarūpaṃ mahārāja bakapāṇḍavayor mahat // (16.2) Par.?
nāma viśrāvya tu bakaḥ samabhidrutya pāṇḍavam / (17.1) Par.?
bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam // (17.2) Par.?
bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ / (18.1) Par.?
visphurantaṃ mahāvegaṃ vicakarṣa balād balī / (18.2) Par.?
*paribhrāmaṇavikṣepaparirambhāvapātanaiḥ / (18.3) Par.?
*utsarpaṇāvasarpaistāvanyonyaṃ pratyarundhatām / (18.4) Par.?
*utthāpanair unnayanaiścālanaiḥ sthāpanair api / (18.5) Par.?
*jagrāha bhīmaḥ pāṇibhyāṃ gṛhītvā cainam ākṣipat / (18.6) Par.?
*ākṣipto bhīmasenena punar evotthito hasan / (18.7) Par.?
*āliṅgyāpīḍya caivenaṃ nyahanad vasudhātale / (18.8) Par.?
*bhīmo vyasarjayaccainaṃ samāśvasihi cetyapi / (18.9) Par.?
*āsphoṭayāmāsa balī uttiṣṭheti ca so 'bravīt / (18.10) Par.?
*samutpatya tataḥ kruddho rūpaṃ kṛtvā mahattaram / (18.11) Par.?
*virūpaḥ sahasā tasthau tarjayitvā vṛkodaram / (18.12) Par.?
*ahasad bhīmaseno 'tha rākṣasaṃ bhīmadarśanam / (18.13) Par.?
*bhīmasenastu jagrāha grīvāyāṃ bhīmadarśanam / (18.14) Par.?
*bhujābhyāṃ jānunaikena pṛṣṭhe samabhipīḍayat / (18.15) Par.?
*tataḥ kruddho visṛjyainaṃ sa bhīmastasya rakṣasaḥ / (18.16) Par.?
*svāṃ kaṭīm īṣad utkṣipya bāhū caiva parāmṛśat / (18.17) Par.?
*tasya bāhū samādāya tvaramāṇo vṛkodaraḥ / (18.18) Par.?
*utkṣipya cāvadhūyainaṃ pātayan balavān bhuvi / (18.19) Par.?
*taṃ tu vāmena pādena kruddho bhīmaparākramaḥ / (18.20) Par.?
*urasyenaṃ samājaghne bhīmastu patitaṃ bhuvi / (18.21) Par.?
*sa saṃkruddhaḥ samutpatya bhīmam abhyahanad bhṛśam / (18.22) Par.?
*vyāttānano dīptajihvo bāhum udyamya dakṣiṇam / (18.23) Par.?
*tenābhidrutya kruddhena bhīmo mūrdhni samāhataḥ / (18.24) Par.?
*muṣṭinā jānunā caiva vāmapārśve samāhataḥ / (18.25) Par.?
*evaṃ nihanyamānaḥ san rākṣasena balīyasā / (18.26) Par.?
*roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ / (18.27) Par.?
*tataḥ kruddhaḥ samutpatya bhīmo jagrāha rākṣasam / (18.28) Par.?
*tāvanyonyaṃ pīḍayantau puruṣādavṛkodarau / (18.29) Par.?
*mattāviva mahānāgāvanyonyaṃ vicakarṣatuḥ / (18.30) Par.?
*bāhuvikṣepaśabdaiśca bhīmarākṣasayostadā / (18.31) Par.?
*vetrakīyapurī sarvā vitrastā samapadyata / (18.32) Par.?
*tayor vegena mahatā tatra bhūmir akampata / (18.33) Par.?
*pādapān vīrudhaścaiva cūrṇayāmāsatuśca tau / (18.34) Par.?
*samāgatau ca tau vīrāvanyonyavadhakāṅkṣiṇau / (18.35) Par.?
*aśmabhiḥ pādavegaiśca cūrṇayāmāsatustadā / (18.36) Par.?
*atha taṃ lolayitvā tu bhīmaseno mahābalaḥ / (18.37) Par.?
*agṛhṇāt parirabhyainaṃ bāhubhyāṃ bharatarṣabha / (18.38) Par.?
*jānubhyāṃ parijagrāha bhīmaseno bakaṃ balāt / (18.39) Par.?
*visphurantaṃ mahākāyaṃ vicakarṣa mahābalaḥ / (18.40) Par.?
*vikṛṣyamāṇo bhīmena karṣaṃśca yudhi pāṇḍavam / (18.41) Par.?
*samayujyata tīvreṇa śrameṇa puruṣādakaḥ // (18.42) Par.?
sa kṛṣyamāṇo bhīmena karṣamāṇaśca pāṇḍavam / (19.1) Par.?
samayujyata tīvreṇa śrameṇa puruṣādakaḥ // (19.2) Par.?
tayor vegena mahatā pṛthivī samakampata / (20.1) Par.?
pādapāṃśca mahākāyāṃścūrṇayāmāsatustadā // (20.2) Par.?
hīyamānaṃ tu tad rakṣaḥ samīkṣya bharatarṣabha / (21.1) Par.?
niṣpiṣya bhūmau pāṇibhyāṃ samājaghne vṛkodaraḥ // (21.2) Par.?
tato 'sya jānunā pṛṣṭham avapīḍya balād iva / (22.1) Par.?
bāhunā parijagrāha dakṣiṇena śirodharām / (22.2) Par.?
*jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha / (22.3) Par.?
*nikṣipya bhūmau pāṇibhyāṃ dharaṇyāṃ niṣpipeṣa ha // (22.4) Par.?
savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ / (23.1) Par.?
tad rakṣo dviguṇaṃ cakre nadantaṃ bhairavān ravān // (23.2) Par.?
tato 'sya rudhiraṃ vaktrāt prādurāsīd viśāṃ pate / (24.1) Par.?
bhajyamānasya bhīmena tasya ghorasya rakṣasaḥ // (24.2) Par.?
*brāhmaṇa uvāca / (25.1) Par.?
*jñānasāgara uvāca / (25.2) Par.?
*tataḥ sā vavṛdhe bālā yājñasenī dvijottama / (25.3) Par.?
*krameṇa yauvanaṃ prāptā manmathānaladīpikā / (25.4) Par.?
*dṛṣṭvā tām anavadyāṅgīṃ drupado hṛṣṭamānasaḥ / (25.5) Par.?
*yadṛcchayā saṃcarantīm āsthāne samabhāṣata / (25.6) Par.?
*arjunāya dadāmīti hṛdayaṃ vyāvṛṇot tadā / (25.7) Par.?
*śrutvā drupadarājasya vacanaṃ vyathitastadā / (25.8) Par.?
*mantrī vasuprado nāma śanair idam abhāṣata / (25.9) Par.?
*kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama / (25.10) Par.?
*dagdhā jatugṛhe suptā duryodhanadhiyā rahaḥ / (25.11) Par.?
*arjunāya kathaṃ dadyāḥ pāñcālīṃ pṛṣatātmajām / (25.12) Par.?
*tasya vākyaṃ tu nṛpatiḥ śrutvā pravyathito 'bhavat / (25.13) Par.?
*vyathitaṃ drupadaṃ dṛṣṭvā purodhā jñānasāgaraḥ / (25.14) Par.?
*jānāmi śakunād rājan na dagdhāstetyabhāṣata / (25.15) Par.?
*hṛṣṭo 'tha nṛpatiḥ prāha draṣṭavyāste kathaṃ dvija / (25.16) Par.?
*svayaṃvareṇa draṣṭāsi tat kuruṣva narādhipa / (25.17) Par.?
*tacchrutvā sarvapāñcālāḥ sādhu sādhviti cābruvan / (25.18) Par.?
*tataḥ saṃghoṣayāmāsa duhituśca svayaṃvaram / (25.19) Par.?
*phālgune māsi saptamyām itaḥ saptamite 'hani / (25.20) Par.?
*mañcāṃśca kārayāmāsa rājayogyān bahūn nṛpa / (25.21) Par.?
*merumandarasaṃkāśān svarṇaratnaparicchadān / (25.22) Par.?
*drupadaśca dhanuścitraṃ durānāmaṃ kṣitīśvaraiḥ / (25.23) Par.?
*kārayāmāsa śulkārtham arjunasya didṛkṣayā / (25.24) Par.?
*matsyayantraṃ ca kṛtavān dūre varṇapariṣkṛtam / (25.25) Par.?
*anena dhanuṣā yo vai śareṇemaṃ jalecaram / (25.26) Par.?
*pātayiṣyati yo jāyāṃ pāñcālīṃ svāṃ kariṣyati / (25.27) Par.?
*itastad utsavadinaṃ samīpe vartate dvijāḥ / (25.28) Par.?
*rājāno rājaputrāśca pṛthivyāṃ ye vilāsinaḥ / (25.29) Par.?
*prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ / (25.30) Par.?
*ahaṃ tadutsavaṃ draṣṭuṃ yāmi dravyārjanāya ca / (25.31) Par.?
*bhavatāṃ gamane buddhiḥ prayatadhvaṃ dvijottamāḥ / (25.32) Par.?
*iti vaḥ sarvam ākhyātaṃ yathādṛṣṭaṃ yathāśrutam / (25.33) Par.?
*brāhmaṇaḥ / (25.34) Par.?
*vaiśaṃpāyanaḥ / (25.35) Par.?
*śrutvā jatugṛhe vṛttaṃ brāhmaṇāḥ sapurohitāḥ / (25.36) Par.?
*pāñcālarājaṃ drupadam idaṃ vacanam abruvan / (25.37) Par.?
*dhārtarāṣṭrāḥ sahāmātyā mantrayitvā parasparam / (25.38) Par.?
*pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām / (25.39) Par.?
*duryodhanena prahitaḥ purocana iti śrutaḥ / (25.40) Par.?
*vāraṇāvatam āsādya kṛtvā jatugṛhaṃ mahat / (25.41) Par.?
*tasmin gṛhe suviśvastān pāṇḍavān pṛthayā saha / (25.42) Par.?
*ardharātre mahārāja dagdhavān sa purocanaḥ / (25.43) Par.?
*agninā tu svayam api dagdhaḥ kṣudro nṛśaṃsavat / (25.44) Par.?
*etacchrutvā tu saṃhṛṣṭo dhṛtarāṣṭraḥ sabāndhavaḥ / (25.45) Par.?
*śrutvā tu pāṇḍavān dagdhān dhṛtarāṣṭro 'mbikāsutaḥ / (25.46) Par.?
*alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā / (25.47) Par.?
*pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām / (25.48) Par.?
*etāvad uktvā karuṇo dhṛtarāṣṭrastu māriṣaḥ / (25.49) Par.?
*adya pāṇḍur mṛtaḥ kṣattaḥ pāṇḍavānāṃ vināśane / (25.50) Par.?
*aho vidhivaśād eva gatāste yamasādanam / (25.51) Par.?
*ityuktvā prārudat tatra dhṛtarāṣṭraḥ sasaubalaḥ / (25.52) Par.?
*śrutvā bhīṣmeṇa vidhivat kṛtavān aurdhvadehikam / (25.53) Par.?
*pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā / (25.54) Par.?
*evaṃ kāryasya kartā tu na dṛṣṭo na śrutaḥ purā / (25.55) Par.?
*etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam / (25.56) Par.?
*śrutvā tu vacanaṃ teṣāṃ yajñaseno mahāmatiḥ / (25.57) Par.?
*yathā tajjanakaḥ śoced aurasasya vināśane / (25.58) Par.?
*tathātapyata pāñcālaḥ pāṇḍavānāṃ vināśane / (25.59) Par.?
*samāhūya prakṛtayaḥ sahitāḥ sarvabāndhavaiḥ / (25.60) Par.?
*kāruṇyād eva pāñcālaḥ provācedaṃ vacastadā / (25.61) Par.?
*aho rūpam aho dhairyam aho vīryaṃ ca śikṣitam / (25.62) Par.?
*cintayāmi divārātram arjunaṃ prati bāndhavāḥ / (25.63) Par.?
*bhrātṛbhiḥ sahito mātrā so 'dahyata hutāśane / (25.64) Par.?
*kim āścaryam ito loke kālo hi duratikramaḥ / (25.65) Par.?
*mithyāpratijño lokeṣu kiṃ vadiṣyāmi sāṃpratam / (25.66) Par.?
*antargatena duḥkhena dahyamāno divāniśam / (25.67) Par.?
*yājopayājau satkṛtya yācitau tu mayānaghāḥ / (25.68) Par.?
*bhāradvājasya hantāraṃ devīṃ cāpyarjunasya vai / (25.69) Par.?
*lokastad veda yaccaiva tathā yājena naḥ śrutam / (25.70) Par.?
*yājena putrakāmīyaṃ hutvā cotpāditāvubhau / (25.71) Par.?
*dhṛṣṭadyumnaśca kṛṣṇā ca mama tuṣṭikarāvubhau / (25.72) Par.?
*kiṃ kariṣyāmi te naṣṭāḥ pāṇḍavāḥ pṛthayā saha / (25.73) Par.?
*ityevam uktvā pāñcālaḥ śuśoca paramāturaḥ / (25.74) Par.?
*dṛṣṭvā śocantam atyarthaṃ pāñcālaṃ cedam abravīt / (25.75) Par.?
*purodhāḥ satvasampannaḥ samyag vidyāviśeṣavān / (25.76) Par.?
*vṛddhānuśāsane yuktāḥ pāṇḍavā dharmacāriṇaḥ / (25.77) Par.?
*tādṛśā na vinaśyanti naiva yānti parābhavam / (25.78) Par.?
*mayā dṛṣṭam idaṃ satyaṃ śṛṇu tvaṃ manujādhipa / (25.79) Par.?
*brāhmaṇaiḥ kathitaṃ satyaṃ vedeṣu ca mayā śrutam / (25.80) Par.?
*bṛhaspatimatenātha paulomyāpi purā śrutam / (25.81) Par.?
*naṣṭa indro bisagranthyām upaśrutyā visarjitaḥ / (25.82) Par.?
*upaśrutir mahārāja pāṇḍavārthe mayā śrutā / (25.83) Par.?
*yatra vā tatra jīvanti pāṇḍavāste na saṃśayaḥ / (25.84) Par.?
*mayā dṛṣṭāni liṅgāni ihaivaiṣyanti pāṇḍavāḥ / (25.85) Par.?
*yannimittam ihāyānti tacchṛṇuṣva narādhipa / (25.86) Par.?
*svayaṃvaraḥ kṣatriyāṇāṃ kanyādāne pradarśitaḥ / (25.87) Par.?
*svayaṃvarastu nagare ghuṣyatāṃ rājasattama / (25.88) Par.?
*yatra vā nivasantaste pāṇḍavāḥ pṛthayā saha / (25.89) Par.?
*dūrasthā vā samīpasthāḥ svargasthā vāpi pāṇḍavāḥ / (25.90) Par.?
*śrutvā svayaṃvaraṃ rājan sameṣyanti na saṃśayaḥ / (25.91) Par.?
*tasmāt svayaṃvaro rājan ghuṣyatāṃ māciraṃ kṛthāḥ / (25.92) Par.?
*śrutvā purohitenoktaṃ pāñcālaḥ prītimāṃstadā / (25.93) Par.?
*ghoṣayāmāsa nagare draupadyāstu svayaṃvaram / (25.94) Par.?
*puṣyamāse tu rohiṇyāṃ śuklapakṣe śubhe tithau / (25.95) Par.?
*divasaiḥ pañcasaptatyā bhaviṣyati svayaṃvaraḥ / (25.96) Par.?
*devagandharvayakṣāśca ṛṣayaśca tapodhanāḥ / (25.97) Par.?
*svayaṃvaraṃ draṣṭukāmā gacchantyeva na saṃśayaḥ / (25.98) Par.?
*tava putrā mahātmāno darśanīyā viśeṣataḥ / (25.99) Par.?
*yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim / (25.100) Par.?
*ko hi jānāti lokeṣu prajāpatividhiṃ śubham / (25.101) Par.?
*tasmāt saputrā gacchethā brāhmaṇi yadi rocate / (25.102) Par.?
*nityakālaṃ subhikṣāste pāñcālāstu tapodhane / (25.103) Par.?
*yajñasenastu rājāsau brahmaṇyaḥ satyasaṃgaraḥ / (25.104) Par.?
*brahmaṇyā nāgarāḥ sarve brāhmaṇāścātithipriyāḥ / (25.105) Par.?
*nityakālaṃ pradāsyanti āgantṝṇām ayācitam / (25.106) Par.?
*ahaṃ ca tatra gacchāmi mamaibhiḥ saha śiṣyakaiḥ / (25.107) Par.?
*ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate / (25.108) Par.?
*etāvad uktvā vacanaṃ brāhmaṇo virarāma ha // (25.109) Par.?
Duration=0.5108470916748 secs.