Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Devīkālottarāgama
Hitopadeśa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 6.0 purastāt pratyañcaṃ preṅkham adhirohed ity āhur etasya rūpeṇa ya eṣa tapati purastāddhyeṣa imāṃllokān pratyaṅṅ adhirohatīti //
Aitareyabrāhmaṇa
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 2, 26, 3.0 tasya haitasyaindravāyavasyāpy eke 'nuṣṭubhau puronuvākye kurvanti gāyatryau yājye //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 5, 4, 17.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 6, 27, 15.0 taṃ hotā retobhūtaṃ siktvā maitrāvaruṇāya samprayacchaty etasya tvam prāṇān kalpayeti //
AB, 6, 29, 5.0 tam brāhmaṇācchaṃsī janayitvāchāvākāya samprayacchaty etasya tvam pratiṣṭhāṃ kalpayeti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
AB, 8, 6, 11.0 naitasyābhiṣiṣicānasyāśāntā āpo vīryaṃ nirhaṇann iti //
Atharvaveda (Śaunaka)
AVŚ, 7, 45, 2.2 etām etasyerṣyām udnāgnim iva śamaya //
AVŚ, 9, 6, 28.1 prājāpatyo vā etasya yajño vitato ya upaharati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 2, 11, 9.1 tasya ha vā etasya dharmasya caturdhā bhedam eka āhuḥ /
BaudhDhS, 3, 9, 20.1 tasya ha vā etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 9, 26.0 etasya homam anu pratiprasthātā vasāhomodrekeṇa diśo juhoti diśaḥ pradiśa ādiśo vidiśa uddiśaḥ svāhā digbhyo namo digbhyaḥ svāheti //
BaudhŚS, 16, 36, 39.0 etasyaiva sato 'bhito navarātraṃ pṛṣṭhyau ṣaḍahāv upohati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.5 tad yad idam āhur amuṃ yajāmuṃ yajety ekaikaṃ devam etasyaiva sā visṛṣṭiḥ /
BĀU, 1, 5, 13.1 athaitasya prāṇasyāpaḥ śarīram /
BĀU, 1, 5, 21.18 ta etasyaiva sarve rūpam abhavan /
BĀU, 2, 3, 6.1 tasya haitasya puruṣasya rūpam /
BĀU, 3, 2, 13.3 āvām evaitasya vediṣyāvo na nāv etat sajana iti /
BĀU, 4, 3, 9.1 tasya vā etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 32.8 etasyaivānandasyānyāni bhūtāni mātrām upajīvanti //
BĀU, 4, 4, 2.9 tasya haitasya hṛdayasyāgraṃ pradyotate /
Chāndogyopaniṣad
ChU, 1, 3, 5.2 etasya hetor vyānam evodgītham upāsīta //
ChU, 1, 6, 8.4 etasya hi gātā /
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā vā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
Gopathabrāhmaṇa
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 2, 22, 12.0 etasya vāci tṛptāyām agnis tṛpyati //
GB, 1, 2, 24, 5.1 tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye /
GB, 1, 2, 24, 5.2 etasya lokasya vijitaye //
GB, 1, 2, 24, 6.1 etasya lokasya saṃjitaye /
GB, 1, 2, 24, 6.2 etasya lokasyāvaruddhaye //
GB, 1, 2, 24, 7.1 etasya lokasya vivṛddhaye /
GB, 1, 2, 24, 7.2 etasya lokasya samṛddhaye //
GB, 1, 2, 24, 8.1 etasya lokasyodāttaye /
GB, 1, 2, 24, 8.2 etasya lokasya vyāptaye //
GB, 1, 2, 24, 9.1 etasya lokasya paryāptaye /
GB, 1, 2, 24, 9.2 etasya lokasya samāptaye //
GB, 1, 2, 24, 12.2 tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva //
GB, 1, 2, 24, 16.1 tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva /
GB, 1, 2, 24, 19.2 tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye //
GB, 1, 2, 24, 20.1 etasya lokasya vijitaye /
GB, 1, 2, 24, 20.2 etasya lokasya saṃjitaye //
GB, 1, 2, 24, 21.1 etasya lokasyāvaruddhaye /
GB, 1, 2, 24, 21.2 etasya lokasya vivṛddhaye //
GB, 1, 2, 24, 22.1 etasya lokasya samṛddhaye /
GB, 1, 2, 24, 22.2 etasya lokasyodāttaye //
GB, 1, 2, 24, 23.1 etasya lokasya vyāptaye /
GB, 1, 2, 24, 23.2 etasya lokasya paryāptaye //
GB, 1, 2, 24, 24.1 etasya lokasya samāptaye /
GB, 2, 1, 6, 5.0 ete ha vā etasya prajāyāḥ paśūnām īśate //
GB, 2, 1, 14, 4.0 agnim etasya vratam agāt //
GB, 2, 1, 14, 5.0 tasmād etasya vratam ālambhayate //
GB, 2, 1, 15, 6.0 agnim etasya vratam agāt //
GB, 2, 1, 15, 7.0 tasmād etasya vratam ālambhayate //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 21, 12.0 pra ha vā etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante ya evaṃ veda //
GB, 2, 1, 26, 14.0 atha yacchvetāṃ dakṣiṇāṃ dadāty etasyaiva tad rūpaṃ kriyate //
GB, 2, 2, 4, 12.0 ṛtvijo vā etasya sakhāyaḥ //
GB, 2, 4, 10, 29.0 etasya ha sāyujyaṃ salokatām aśnute ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 12.0 athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 31.0 tasya ha vā etasya dvāv evānadhyāyau yad ātmāśucir yad deśaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 6, 1.3 tena vā etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 8, 14.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 1, 22, 8.1 sa yathā madhvālopam adyād iti ha smāha sucittaḥ śailana evam etasya rasasyātmānam pūrayeta /
JUB, 1, 28, 4.1 sa eṣa etasya raśmir vāg bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 4.2 sa yaḥ kaś ca vadaty etasyaiva raśminā vadati //
JUB, 1, 28, 6.1 sa eṣa etasya raśmir mano bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 6.2 sa yaḥ kaś ca manuta etasyaiva raśminā manute //
JUB, 1, 28, 8.1 sa eṣa etasya raśmiś cakṣur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 8.2 sa yaḥ kaś ca paśyaty etasyaiva raśminā paśyati //
JUB, 1, 28, 10.1 sa eṣa etasya raśmiḥ śrotram bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 28, 10.2 sa yaḥ kaś ca śṛṇoty etasyaiva raśminā śṛṇoti //
JUB, 1, 29, 2.1 sa eṣa etasya raśmiḥ prāṇo bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 2.2 sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti //
JUB, 1, 29, 4.1 sa eṣa etasya raśmir asur bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 4.2 sa yaḥ kaś cāsumān etasyaiva raśmināsumān //
JUB, 1, 29, 6.1 sa eṣa etasya raśmir annam bhūtvā sarvāsv āsu prajāsu pratyavasthitaḥ /
JUB, 1, 29, 6.2 sa yaḥ kaś cāśnāty etasyaiva raśmināśnāti //
JUB, 1, 30, 1.2 sa haivaṃ vidvān om ity ādadāna etair etasya raśmibhir etam ādityaṃ sarvato 'pyeti //
JUB, 2, 3, 4.2 athaiṣo 'surān bhūtahano 'sṛjataitasya pāpmano 'nanvāgamāya //
JUB, 2, 5, 11.2 etasya hīyaṃ sarvāḥ prajāḥ //
JUB, 2, 12, 4.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 3, 2, 16.2 mahāntaṃ hy etasya mahimānam āhuḥ //
JUB, 3, 31, 10.2 saivālam masyālam matāyaitasya hālam evojjagau /
Jaiminīyabrāhmaṇa
JB, 1, 11, 2.0 sa yad ete sāyamāhutī juhoty etasyaiva tad ādityasya pṛṣṭhe pratitiṣṭhati yathobhayapadī pratitiṣṭhet tādṛk tat //
JB, 1, 18, 2.2 tasya haitasyartavo dvārapāḥ //
JB, 1, 46, 6.0 tasya haitasya devasyāhorātre ardhamāsā māsā ṛtavaḥ saṃvatsaro goptā ya eṣa tapati //
JB, 1, 50, 19.0 sa evam etat tredhā vibhajyaitasya salokatām apyeti ya eṣa tapati //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 53, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānaṃ skandet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 54, 18.0 yadā vā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 55, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotraṃ duhyamānam amedhyam āpadyeta kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ vā etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 58, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 60, 1.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrīvatso naśyet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 4.0 tad etasya rūpaṃ kriyate ya eṣa tapati //
JB, 1, 92, 17.0 agniṃ vā etasya śarīram apyeti vāyuṃ prāṇaḥ //
JB, 1, 125, 9.0 tasya jāyām upārchad etasyaiva vijayasya kāmāya //
JB, 1, 229, 43.0 tad āhur ekasmin vāvaitasya chandasy ekasmin kāme stutaṃ bhavati ya evaṃ stute //
JB, 1, 229, 44.0 athaitasya sarveṣu chandassu sarveṣu kāmeṣu stutaṃ bhavati yo bṛhatīṣu stute //
JB, 1, 241, 15.0 tā yan na sambhindanty etasyaiva stomasya kratoḥ //
JB, 1, 242, 1.0 tasya vā etasyāgniṣṭomasya gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 284, 10.0 tasya haitasya naiva kā canārtir asti ya evaṃ veda //
JB, 1, 322, 21.0 atha yāni catvāri ta etasya paśoḥ stanāḥ //
JB, 1, 353, 14.0 prāṇaṃ vā etasyopadāsayanti yasya camasam upadāsayanti //
JB, 1, 354, 19.0 ūtir vā etasya naśyati yasya rājānam apaharanti //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
Kauśikasūtra
KauśS, 8, 5, 22.0 śṛtam ajam ity anubaddhaśiraḥpādaṃ tv etasya carma //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 13.0 svapitīva vā etasyāgnir yo 'gnim udvāsayate //
KauṣB, 2, 3, 4.0 ned etasyākhilasya devasya pariprārdhe asānīti //
KauṣB, 8, 8, 40.0 etasyaiva tad rūpaṃ kriyate //
Kauṣītakyupaniṣad
KU, 1, 3.8 tasya ha vā etasya lokasyāro hradaḥ /
KU, 2, 1.2 tasya ha vā etasya prāṇasya brahmaṇo mano dūtam /
KU, 2, 1.6 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtam veda dūtavān bhavati /
Kaṭhopaniṣad
KaṭhUp, 1, 22.2 vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit //
Kāṭhakasaṃhitā
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
KS, 6, 7, 60.0 na vā etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgniḥ //
KS, 7, 8, 10.0 agnir vā etasyāsmiṃl loke 'gre jāyate //
KS, 8, 4, 71.0 eṣa hy etasya yoniḥ //
KS, 8, 4, 80.0 eṣa hy etasya yoniḥ //
KS, 8, 12, 16.0 eṣa hy etasya yoniḥ //
KS, 9, 17, 17.0 indrāgnī etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
KS, 10, 5, 20.0 vratapatim etasya vrataṃ gacchati ya āhitāgnis sann avratyaṃ carati //
KS, 10, 9, 21.0 antam etasya yajño gacchati yaṃ yajñakāmaṃ yajño nopanamati //
KS, 11, 4, 4.0 bṛhaspatir etasya devatā ya ānujāvaraḥ //
KS, 11, 5, 76.0 paya etasyāmayati yasyāmayati //
KS, 12, 1, 19.0 paya etasyāmayati yasyāmayati //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 6, 3.0 etasyendriyaṃ vīryaṃ nirbabhasti yaḥ pratigṛhṇāti //
KS, 12, 8, 1.0 saṃvatsaraṃ vā etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 12, 8, 45.0 saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati //
KS, 12, 8, 45.0 saṃvatsaro hi vā etasya lubdho 'thaitasyāmayati //
KS, 12, 11, 26.0 yad vā etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 13, 3, 51.0 soma etasya devatā yo rājya āśaṃsate //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 6, 30.0 aśvinā etasya devatā yaḥ paścāt somapaḥ //
KS, 13, 7, 57.0 aśvinā etasya devatā ya ānujāvaraḥ //
KS, 13, 7, 68.0 aśvinā etasya devatā ya āmayāvī //
KS, 14, 6, 38.0 ko ha tad veda yāvad etasyādhiyanti yāvan na //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 20, 10, 3.0 ko ha tad veda yāvad etasya na kriyate yāvan na cīyate tad etābhiḥ kalpayati tad bhiṣajyati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 15.0 ete vā etasya prajāyāḥ paśūnām īśate //
MS, 1, 4, 8, 30.0 yā vā etasya patnī saitaṃ saṃprati paścād anvāste //
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 14, 8.0 śataṃ te prāṇāḥ sahasram apānā iti śataṃ hy etasya prāṇāḥ sahasram apānāḥ //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 5, 20.0 tad āhuḥ sarvaṃ vāvaitasyedam annam //
MS, 1, 8, 7, 16.0 tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
MS, 1, 8, 8, 10.3 ity ete vā etasya yonayaḥ //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 9, 9.0 mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 8, 9, 38.0 agnir vā etasya kṣāmo gṛhān abhyucyati //
MS, 1, 10, 12, 13.0 kāryā etasya srucaḥ //
MS, 1, 10, 13, 26.0 tasmād eṣa etasya pariveṣṭā kanīyān hi //
MS, 1, 11, 6, 14.0 ko ha tad veda yad etasya kriyate yan na //
MS, 2, 1, 1, 11.0 indrāgnī khalu vā etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 1, 3, 2.0 agnir vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 7.0 saṃvatsaro vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 5, 39.0 kilāsatvād vā etasya bhayam //
MS, 2, 1, 6, 22.0 paya etasyāmayati //
MS, 2, 1, 10, 19.0 agnim etasya vratam agan //
MS, 2, 2, 13, 10.0 somo vā etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti //
MS, 2, 2, 13, 50.0 śithira iva hi vā etasya somapīthaḥ //
MS, 2, 3, 1, 22.0 payo vai puruṣaḥ paya etasyāmayati //
MS, 2, 3, 9, 36.0 yad vā etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan //
MS, 2, 3, 9, 36.0 yad vā etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan //
MS, 2, 5, 1, 71.0 prāṇo hi vā etasyāpakrāntaḥ //
MS, 2, 5, 1, 72.0 athaitasyāmayati //
MS, 2, 5, 2, 37.0 vāyur vā etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti //
MS, 2, 5, 4, 10.0 oṣadhayaḥ khalu vā etasya prajām apagūhanti yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 31.2 atra vā etasya jāyamānasyendriyaṃ vīryam apākrāmat //
MS, 2, 5, 5, 33.0 somaś ca vā etasya pūṣā ca jāyamānasyendriyaṃ vīryam ayuvetām //
MS, 2, 5, 6, 15.0 athaitasya jyog āmayati //
MS, 2, 5, 6, 41.0 aśvinā etasya devate ya ānujāvaraḥ //
MS, 2, 5, 6, 51.0 aśvinā etasya devate ya āmayāvī //
MS, 2, 5, 8, 35.0 somo vai rājaitasya devatā //
MS, 2, 5, 11, 65.0 eṣa hy etasya devatayā paśūnāṃ samṛddhaḥ //
MS, 3, 6, 9, 15.0 vrataṃ hy etasya //
Nirukta
N, 1, 3, 6.0 ā ityarvāgarthe pra parā ityetasya prātilomyam //
N, 1, 3, 7.0 abhīty ābhimukhyaṃ pratītyetasya prātilomyam //
N, 1, 3, 10.0 sam ityekībhāvaṃ vi apa ityetasya prātilomyam //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 5.0 apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 9, 6, 2.0 avaṣaṭkṛto vā etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 8, 3.0 api vā etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 9.0 divas parīty etasyānuvākasyottamām ṛcaṃ pariśinaṣṭi //
PārGS, 3, 8, 13.0 naitasya paśorgrāmaṃ haranti //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 4.10 ubhayaṃ vā etasyendriyaṃ vīryam āpyate //
TB, 2, 1, 9, 2.10 reto vā etasya hitaṃ na prajāyate //
Taittirīyasaṃhitā
TS, 1, 5, 2, 5.1 na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 4, 20.1 vi vā etasya yajñaś chidyate yo 'gnim udvāsayate //
TS, 1, 7, 6, 86.1 anavaruddhā vā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 2, 1, 1, 2.10 prāṇāpānau khalu vā etasya prajāyāḥ //
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 4, 7.10 paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ /
TS, 2, 1, 5, 5.8 vicchinno vā etasya somapītho yo brāhmaṇaḥ sann ā //
TS, 2, 1, 5, 6.8 punarutsṛṣṭa iva hy etasya //
TS, 2, 1, 10, 1.4 aśvināv etasya devatā yo durbrāhmaṇaḥ somam pipāsati /
TS, 2, 2, 1, 1.8 indrāgnī vā etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 2, 5.6 abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 5, 3, 1, 2.1 kiṃ vā haitasya kriyate kiṃ vā na //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 4, 10, 21.0 na vā etasyāniṣṭaka āhutir avakalpate //
TS, 6, 6, 7, 4.3 yātayāmāni vā etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
Taittirīyāraṇyaka
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 15, 1.1 tasya vā etasya yajñasya dvāv anadhyāyā yad ātmāśucir yad deśaḥ //
TĀ, 5, 4, 1.7 etā vā etasya devatāḥ /
TĀ, 5, 8, 13.16 etā vā etasya devatāḥ /
TĀ, 5, 11, 2.8 ete vā etasya priye tanuvau /
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 16.1 puruṣamātrī tv etasyāvamā mātrā /
ĀpŚS, 20, 8, 3.1 etasya saṃvatsarasya yottamāmāvāsyā tasyām ukhāṃ saṃbharati //
ĀpŚS, 20, 19, 7.1 kiṃ svid āsīt pūrvacittir ity etasyānuvākasya pṛṣṭāni hotuḥ pratijñātāni brahmaṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 5, 14.2 evam evānuvivakṣet tasyaitasya paricakṣīta sāmyavānyād anavānann anuvivakṣaṃs tat karma vivṛhyeta sā paricakṣā //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 2, 1, 2, 10.2 na vā etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 11.6 ko hy etasyārhati guhyaṃ nāma grahītum /
ŚBM, 2, 2, 4, 17.5 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti /
ŚBM, 2, 2, 4, 17.7 atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate //
ŚBM, 3, 1, 3, 19.2 eko hyevāyam pavate tadetasyaiva rūpeṇa tasmād ekaṃ syāt //
ŚBM, 3, 1, 3, 20.2 eko hyevāyam pavate so 'yam puruṣe 'ntaḥ praviṣṭastredhāvihitaḥ prāṇa udāno vyāna iti tadetasyaivānu mātrāṃ tasmāttrīṇi syuḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 4, 1, 3, 15.1 tasya vā etasya grahasya /
ŚBM, 4, 5, 9, 3.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati /
ŚBM, 4, 5, 9, 5.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati //
ŚBM, 4, 5, 9, 7.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ sādayati /
ŚBM, 4, 5, 9, 9.7 atha yadā grahān gṛhṇāty atha yatraivaitasya kālas tad enaṃ hiṃkṛtya sādayati //
ŚBM, 4, 6, 2, 1.2 tad ucyata eva sāmato yathaitasya rūpaṃ kriyata ucyata ṛktaḥ /
ŚBM, 4, 6, 7, 12.4 candramā hy etasyānnaṃ ya eṣa tapati /
ŚBM, 4, 6, 7, 21.2 sa etasyaivāvṛtā caret /
ŚBM, 4, 6, 7, 21.3 grahaṃ gṛhītvaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.4 pratigīryaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.5 grahaṃ hutvaitasyaivāvṛtam anvāvarteta /
ŚBM, 4, 6, 7, 21.7 sa yo haivaṃ vidvān etasyāvṛtā śaknoti carituṃ śaknoti haiva bhāryān bhartum //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 6.2 ṣaḍupariṣṭāttadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto vā eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 4, 26.3 yatsurāmaṃ vyapibaḥ śacībhiḥ sarasvatī tvā maghavannabhiṣṇagiti dvirhotā vaṣaṭkaroti dvir adhvaryurjuhoty āharati bhakṣaṃ yady u trīn gṛhṇīyādetasyaivānu homamitarau hūyete //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 36.1 athaitasya prājāpatyasya /
ŚBM, 6, 2, 2, 37.1 athaitasya niyutvatīyasya /
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 6, 3, 11.2 yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 2, 2.2 durmarṣam āyuḥ śriye rucāna iti durmaraṃ vā etasyāyuḥ /
ŚBM, 10, 1, 2, 7.1 tasya vā etasya jyotiṣṭomasyāgniṣṭomasya trivṛdbahiṣpavamānam /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 2, 2, 4.4 etasya prajāpatir anu dharmam ity etat //
ŚBM, 10, 2, 3, 15.2 yā vā etasya saptamasya puruṣasya sampat saivaiteṣāṃ sarveṣāṃ sampat //
ŚBM, 10, 2, 6, 2.4 tasyaitasya saṃvatsarasyaitat tejo ya eṣa tapati /
ŚBM, 10, 2, 6, 4.1 tasyaitasya purastāt kāmapro lokaḥ /
ŚBM, 10, 3, 1, 7.1 ya evāyam prajananaḥ prāṇaḥ eṣa triṣṭub iti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 7.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 3, 1, 8.1 atha yo 'yam avāṅ prāṇaḥ eṣa jagatīti tad ya evaitasya prāṇasya mahimā yad vīryaṃ tad etat sahasram /
ŚBM, 10, 3, 1, 8.2 etasyaivaitat prāṇasya vīryam /
ŚBM, 10, 4, 2, 2.1 tasya vā etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 3, 10.4 ta etasyaivānnaṃ punaḥ punar bhavanti //
ŚBM, 10, 4, 3, 21.8 etasya hy evaitāni sarvāṇi rūpāṇi /
ŚBM, 10, 5, 1, 1.1 tasya vā etasyāgneḥ vāg evopaniṣat /
ŚBM, 10, 5, 2, 4.11 etasmin hi maṇḍala etasya puruṣasyātmā /
ŚBM, 10, 5, 2, 5.1 tayor vā etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā /
ŚBM, 10, 5, 2, 13.2 tasya haitasya hṛdaye pādāv atihatau /
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 4, 1, 2.0 tasya vā etasya prāṇasya brahmaṇo mano dūtam cakṣur goptṛ śrotraṃ śrāvayitṛ vāk pariveṣṭrī //
ŚāṅkhĀ, 4, 1, 3.0 sa yo ha vā etasya prāṇasya brahmaṇo mano dūtaṃ veda dūtavān bhavati //
ŚāṅkhĀ, 4, 2, 2.0 tasya vā etasya prāṇasya brahmaṇo vāk parastāc cakṣur ārundhate //
ŚāṅkhĀ, 8, 1, 3.0 tasyaitasyātmanaḥ prāṇa ūṣmarūpam asthīni sparśarūpaṃ majjānaḥ svararūpaṃ māṃsaṃ lohitam ityetaccaturtham akṣararūpam iti //
ŚāṅkhĀ, 8, 2, 14.0 tasyaitasyāsthnāṃ majjā parvaṇām iti pañcetaścatvāriṃśacchatāni bhavanti //
ŚāṅkhĀ, 8, 3, 2.0 śarīrapuruṣa iti yam avocam ya evāyaṃ daivika ātmā tasyaitasya yo 'yam aśarīraḥ prajñātmā sa rasaḥ //
ŚāṅkhĀ, 8, 3, 4.0 tasyaitasyākāro rasaḥ //
ŚāṅkhĀ, 8, 3, 5.0 vedapuruṣa iti yam avocāma yena devān vedargvedaṃ yajurvedaṃ sāmavedam iti tasyaitasya brahma rasaḥ //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
Arthaśāstra
ArthaŚ, 14, 3, 27.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 40.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 48.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 53.1 etasya prayogaḥ //
Mahābhārata
MBh, 1, 50, 9.2 etasya śiṣyā hi kṣitiṃ caranti sarvartvijaḥ karmasu sveṣu dakṣāḥ //
MBh, 1, 114, 31.3 etasya bhujavīryeṇa trāsitāḥ sarvaśatravaḥ /
MBh, 1, 114, 32.1 etasya bhujavīryeṇa khāṇḍave havyavāhanaḥ /
MBh, 1, 160, 6.2 etasya tapatī nāma babhūvāsadṛśī sutā //
MBh, 1, 170, 19.3 etasya parihārārthaṃ tvaṃ tu dharmaṃ samācara //
MBh, 2, 40, 5.1 na caivaitasya mṛtyus tvaṃ na kālaḥ pratyupasthitaḥ /
MBh, 3, 5, 6.1 etasya te duṣpraṇītasya rājañ śeṣasyāhaṃ paripaśyāmy upāyam /
MBh, 3, 160, 36.1 saṃtatā gatir etasya naiṣa tiṣṭhati pāṇḍava /
MBh, 3, 199, 2.3 doṣasyaitasya vai brahman vighāte yatnavān aham //
MBh, 3, 236, 14.1 naitasya kartā loke 'smin pumān vidyeta bhārata /
MBh, 3, 254, 10.2 etasya karmāṇyatimānuṣāṇi bhīmeti śabdo 'sya gataḥ pṛthivyām //
MBh, 4, 50, 5.2 etasya darśayiṣyāmi śīghrāstraṃ dṛḍhadhanvinaḥ //
MBh, 4, 50, 10.2 etasya tvaṃ rathaṃ prāpya nivartethāḥ punaḥ punaḥ //
MBh, 4, 50, 13.1 etasyābhimukhaṃ vīra rathaṃ pararathārujaḥ /
MBh, 4, 50, 14.2 etasya darśayiṣyāmi śīghrāstraṃ vipulaṃ śaraiḥ //
MBh, 4, 50, 16.1 etasya ratham āsthāya rādheyasya durātmanaḥ /
MBh, 4, 56, 2.3 ādāsyāmyaham etasya dhanurjyām api cāhave //
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 63, 53.1 etasya hi mahābāho vratam etat samāhitam /
MBh, 4, 65, 19.1 śrīpratāpena caitasya tapyate sa suyodhanaḥ /
MBh, 5, 30, 47.1 na vidyate yuktir etasya kācin naivaṃvidhāḥ syāma yathā priyaṃ te /
MBh, 5, 32, 5.3 na cāham etasya bhavāmyakālyaḥ sa me kasmād dvāri tiṣṭheta kṣattaḥ //
MBh, 5, 101, 24.1 etasya hi pitā nāgaścikuro nāma mātale /
MBh, 5, 163, 2.1 etasya rathasiṃhasya tavārthe rājasattama /
MBh, 5, 163, 3.1 etasya rathavaṃśo hi tigmavegaprahāriṇām /
MBh, 5, 164, 2.1 etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ /
MBh, 5, 164, 4.1 etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ /
MBh, 5, 164, 22.1 etasya yodhā rājendra vicitrakavacāyudhāḥ /
MBh, 5, 164, 31.1 etasya samaraṃ dṛṣṭvā na vyathāsti kathaṃcana /
MBh, 5, 168, 3.1 etasya bahulāḥ senāḥ pāñcālāśca prabhadrakāḥ /
MBh, 5, 168, 6.1 etasya tadrathānīkaṃ kathayanti raṇapriyāḥ /
MBh, 6, 2, 9.3 etasya sarvaṃ saṃgrāme naparokṣaṃ bhaviṣyati //
MBh, 6, BhaGī 6, 33.3 etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām //
MBh, 7, 148, 32.1 naitasyānyo 'sti samare pratyudyātā dhanaṃjaya /
MBh, 7, 148, 46.1 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge /
MBh, 9, 59, 29.2 hatabandhor yad etasya patitasya vicetasaḥ //
MBh, 11, 7, 2.2 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram /
MBh, 12, 99, 12.2 etasya vitatastāta sudevasya babhūva ha /
MBh, 12, 154, 35.1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MBh, 12, 298, 26.1 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ /
MBh, 12, 299, 10.1 etasyāpi niśām āhustṛtīyam iha kurvataḥ /
MBh, 12, 308, 29.1 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ /
MBh, 13, 31, 48.1 etasya vīryadṛptasya hataṃ putraśataṃ mayā /
MBh, 13, 95, 4.2 naitasyeha yathāsmākam agnihotram anirhutam /
MBh, 13, 95, 5.2 naitasyeha yathāsmākaṃ kṣudhā vīryaṃ samāhatam /
MBh, 13, 95, 6.2 naitasyeha yathāsmākaṃ śaśvacchāstraṃ jaradgavaḥ /
MBh, 13, 95, 7.2 naitasyeha yathāsmākaṃ bhaktam indhanam eva ca /
MBh, 13, 95, 8.2 naitasyeha yathāsmākaṃ catvāraśca sahodarāḥ /
MBh, 13, 95, 9.2 naitasyeha yathāsmākaṃ brahmabandhor acetasaḥ /
MBh, 13, 95, 10.2 naitasyeha yathāsmākaṃ trikauśeyaṃ hi rāṅkavam /
MBh, 13, 98, 12.1 etasya tvapanītasya samādhiṃ tāta cintaya /
MBh, 14, 28, 5.1 nityasya caitasya bhavanti nityā nirīkṣamāṇasya bahūn svabhāvān /
Rāmāyaṇa
Rām, Ār, 41, 34.2 bhaved etasya sadṛśī sparśaneneti me matiḥ //
Rām, Ki, 41, 48.1 śrotavyaṃ sarvam etasya bhavadbhir diṣṭakāribhiḥ /
Rām, Ki, 62, 3.1 adya tvetasya kālasya sāgraṃ varṣaśataṃ gatam /
Rām, Yu, 17, 30.1 etasya balinaḥ sarve vihārā nāma yūthapāḥ /
Rām, Yu, 18, 15.2 etasya sainye bahavo vicarantyagnitejasaḥ //
Rām, Utt, 29, 16.2 evam etasya pāpasya nigraho mama rocate //
Rām, Utt, 35, 9.1 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ /
Rām, Utt, 35, 47.2 patamānasya caitasya vāmo hanur abhajyata //
Amarakośa
AKośa, 2, 112.2 etasya kalikā gandhaphalī syādatha kesare //
AKośa, 2, 115.2 etasyaiva kaliṅgendrayavabhadrayavaṃ phale //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 54.1 atha tenoktam etasya śararājasya pūjanam /
BKŚS, 10, 56.2 vihantum aham etasya necchām icchāmi dantinaḥ //
BKŚS, 17, 136.1 sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ /
BKŚS, 18, 52.2 lakṣyate na hi sādṛśyam etasya madhurādibhiḥ //
BKŚS, 19, 19.1 tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā /
BKŚS, 20, 199.2 nṛpater manukalpasya kim etasya parīkṣayā //
Daśakumāracarita
DKCar, 1, 2, 2.2 sahacarasametasya nūnametasya digvijayārambhasamayaḥ eṣaḥ /
Divyāvadāna
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 6, 50.0 niṣadya bhikṣūnāmantrayate sma icchatha yūyaṃ bhikṣavaḥ kāśyapasya samyaksambuddhasya śarīrasaṃghātam avikopitaṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yaṃ bhagavān bhikṣūṇāṃ kāśyapasya samyaksambuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet //
Divyāv, 18, 272.1 icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt //
Divyāv, 18, 272.1 icchatha bhikṣavo 'sya dharmaruceḥ pūrvikāṃ karmaplotimārabhya dhārmikathāṃ śrotum etasya bhagavan kāla etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṣūṇāṃ dhārmikathāṃ kuryāt //
Divyāv, 18, 355.1 idaṃ mama prathame 'saṃkhyeye etasya dharmarucerdarśanam //
Kāmasūtra
KāSū, 6, 2, 5.1 etasyāvijñātam arthaṃ rahasi na brūyāt /
Liṅgapurāṇa
LiPur, 1, 55, 11.1 yugākṣakoṭistvetasya vātormisyandanasya tu /
LiPur, 1, 70, 281.2 etasya putrā yajñasya tasmādyāmāś ca te smṛtāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
Tantrākhyāyikā
TAkhy, 1, 476.1 aham etasya prativacanaṃ dāsyāmi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 6, 1.3 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 2.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 3.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Aṣṭāvakragīta, 6, 4.2 iti jñānaṃ tathaitasya na tyāgo na graho layaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 26.1 pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam /
BhāgPur, 2, 5, 37.1 puruṣasya mukhaṃ brahma kṣatram etasya bāhavaḥ /
BhāgPur, 2, 10, 19.2 jale caitasya suciraṃ nirodhaḥ samajāyata //
BhāgPur, 3, 5, 25.1 sā vā etasya saṃdraṣṭuḥ śaktiḥ sadasadātmikā /
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
Devīkālottarāgama
DevīĀgama, 1, 62.2 agnikāryādikāryaṃ ca naitasyāsti maheśvari //
Hitopadeśa
Hitop, 1, 70.8 tat kathaṃ bhavatā saha etasya snehānuvṛttir uttarottaraṃ vardhate athavā /
Hitop, 1, 73.10 yataḥ etasya utkṛtyamānasya māṃsāsṛgliptāni asthīni mayā avaśyaṃ prāptavyāni /
Hitop, 1, 115.2 etasya guṇastutiṃ jihvāsahasradvayenāpi yadi sarparājaḥ kadācit kartuṃ samarthaḥ syāt ity uktvā citragrīvopākhyānaṃ varṇitavān /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 3, 102.33 striyoktamaham etasya śūdrakasya rājalakṣmīḥ /
Hitop, 3, 102.34 cirād etasya bhujacchāyāyāṃ mahatā sukhena viśrāntā /
Hitop, 4, 9.2 tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ /
Kathāsaritsāgara
KSS, 1, 2, 13.2 puruṣas tena mūrdhānam athaitasyāham achidam //
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 3, 53.2 ahaṃ caitasya tanayā nāmnāṅgāravatī nṛpa //
KSS, 3, 1, 116.1 etasya cālpamālokya śokaṃ vatseśvarastadā /
KSS, 3, 2, 53.2 gopālakasya caitasya śokaḥ svalpa ivekṣyate //
KSS, 3, 4, 34.1 adya caitasya viprasya tanayas tena vartmanā /
KSS, 3, 4, 177.2 mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā //
KSS, 3, 4, 236.1 etaddhi sarvametasya kathayitvā gamiṣyasi /
KSS, 4, 2, 30.1 tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ /
KSS, 5, 1, 7.2 etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ //
KSS, 5, 2, 143.2 tṛtīye 'hni gate 'pyadya yāntyetasya hi nāsavaḥ //
KSS, 5, 2, 146.1 tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane /
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin kā tvetasyātra niṣkṛtiḥ //
KSS, 5, 3, 236.1 tad etasyāpakārasya katham adya pratikriyām /
KSS, 6, 2, 58.2 kiṃtu sā ratiretasya kva gatā sahacāriṇī //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 163.2 etasya phalamudvegaṃ cikkaṇe tatra cikkaṇam //
Rasaratnasamuccaya
RRS, 3, 56.0 tuvarīsattvavatsattvametasyāpi samāharet //
Rasaratnākara
RRĀ, V.kh., 7, 61.2 etasyaiva palaikaṃ tu siddhacūrṇena saṃyutam //
Rasendracintāmaṇi
RCint, 3, 117.2 etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //
RCint, 8, 22.1 saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva /
Tantrāloka
TĀ, 1, 249.1 kimityetasya śabdasya nādhiko 'rthaḥ prakāśate /
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 4, 265.1 nāma śaktiśivādyantametasya mama nānyathā /
TĀ, 8, 383.1 bindūrdhve 'rdhenduretasya kalā jyotsnā ca tadvatī /
TĀ, 9, 22.1 kartṛtvaṃ caitadetasya tathāmātrāvabhāsanam /
Ānandakanda
ĀK, 1, 9, 90.1 etasya sevayā vajrahemakāntārhako bhavet /
ĀK, 1, 9, 94.1 etasya sevayā kāntasvarṇavajrābhrakārhakaḥ /
ĀK, 1, 9, 97.2 etasya sevayā devi rasaṃ sevitum arhati //
ĀK, 1, 9, 105.2 etasya sevayā devi hyabhrasūtārhako bhavet //
ĀK, 1, 9, 116.1 etasya sevayā kāntasūtasevārhako bhavet /
ĀK, 1, 9, 122.1 etasya sevayā sūtaghanakāntārhako bhavet /
ĀK, 1, 9, 129.1 etasya sevayā sūtasvarṇasevārhako bhavet /
ĀK, 1, 9, 139.1 etasya sevayā kāntahemasūtārhako bhavet /
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 9, 152.1 etasya sevayā sūtavajrasevārhako bhavet /
ĀK, 1, 9, 157.1 etasya sevayā vajrasūtavyomārhako bhavet /
ĀK, 1, 9, 161.2 etasya sevayā kāntavajrasūtārhako bhavet //
ĀK, 1, 9, 167.1 etasya sevayā vajrarasakāntābhrakārhakaḥ /
ĀK, 1, 9, 172.2 etasya sevayā hemavajrasūtārhako bhavet //
ĀK, 1, 9, 177.1 etasya sevayā vyomahemavajrarasārhakaḥ /
ĀK, 1, 9, 182.1 etasya sevayā kāntahemavajrarasārhakaḥ /
ĀK, 1, 9, 186.2 etasya sevayā vyomakāntahemapavīrasam //
ĀK, 1, 15, 554.2 sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham //
ĀK, 1, 20, 134.2 etasya viparītaṃ yatkaraṇaṃ viparītakam //
Āryāsaptaśatī
Āsapt, 2, 555.2 phalam etasya bhaviṣyati tava caṇḍīcaraṇareṇumṛjā //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 155.3, 6.0 etasyaiva mokṣasyetarapuruṣājñeyatāṃ darśayati jñānamityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 16.1, 9.0 vibhūtiyogam etasya darśayaty atha yoginaḥ //
Śyainikaśāstra
Śyainikaśāstra, 7, 14.2 etasya patrī na tathā virodhamupapadyate //
Abhinavacintāmaṇi
ACint, 1, 28.2 caturbhiḥ palam etasya daśamo dharaṇo viduḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 59.1 dhig jīvitaṃ mamaitasya dhruvaṃ narakagāminaḥ /
Haribhaktivilāsa
HBhVil, 1, 175.2 etasyaiva yajanena candradhvajo gatamoham ātmānaṃ vedayitvā oṃkārāntarālakaṃ manum āvartayat saṅgarahito 'bhyānayat /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro vā etasya diśas sadhrīcīś catasro viṣūcīḥ //
KaṭhĀ, 3, 1, 39.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 43.0 etad vā etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 2, 27.0 saṃ sūryeṇa didyutad iti sūryasyeva vā eṣa etasya prakāśo bhavati yasyaiṣa pravṛjyate //
KaṭhĀ, 3, 4, 2.0 etad vā etasya priyaṃ dhāma //
KaṭhĀ, 3, 4, 73.0 madhv ity etasyānnam //
KaṭhĀ, 3, 4, 268.0 etā vā etasya priyās tanvaḥ //
KaṭhĀ, 3, 4, 270.0 etā vā etasyāniruktās stutayaḥ //
KaṭhĀ, 3, 4, 272.0 etā vā etasyāniruktās stutayo yat svar jyotiḥ //
KaṭhĀ, 3, 4, 274.0 etāni vā etasyāniruktāni nāmadheyāni bhuvo nṛmṇo nidhis svar jyotiḥ //
KaṭhĀ, 3, 4, 359.0 apa vā etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati //
KaṭhĀ, 3, 4, 366.0 vajreṇa vā etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
KaṭhĀ, 3, 4, 373.0 tamo vā etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti //
KaṭhĀ, 3, 4, 381.0 rudro vā etasya paśūn abhimanyate yasya mahāvīre pravṛjyamāne gharmadhuṅ niṣīdati //
KaṭhĀ, 3, 4, 387.0 mṛtyur vā etasya prajā abhimanyate yasya mahāvīre pravṛjyamāne vayāṃsi śvāpadāni vāpidhāvante //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 171, 50.1 bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ /