Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vājapeya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12873
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 11,6(1) Die siebzehn Soma- und Surā-Becher fr Prajāpati
saptadaśa vā ete dvayā grahāḥ prājāpatyāḥ // (1) Par.?
saptadaśaḥ puruṣaḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇāḥ // (2) Par.?
aṅge 'ṅge vai puruṣasya pāpmopaśliṣṭaḥ // (3) Par.?
yad vyatiṣajan grahān gṛhṇāty aṅgād aṅgād evainaṃ pāpmano muñcati // (4) Par.?
śrīr vai somaḥ // (5) Par.?
pāpmā suropayāmaḥ // (6) Par.?
āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ // (7) Par.?
pāpmanaivainaṃ vipunanti // (8) Par.?
tasmād āhur vājapeyayājy eva pūta iti // (9) Par.?
pāpmanā hy enaṃ vipunanti // (10) Par.?
I 11,6(2) Die Butterspenden
deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti // (11) Par.?
paruṣi paruṣi juhoti // (12) Par.?
utsannayajño vā eṣa // (13) Par.?
ko ha tad veda yad etasya kriyate yan na // (14) Par.?
sarvatvāyaiva prasavāya // (15) Par.?
I 11,6(3) Die Vorbereitung des Wagens
vājasya nu prasave mātaraṃ mahīm // (16) Par.?
iti ratham upāvaharatīyaṃ vā aditiḥ // (17) Par.?
anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai // (18) Par.?
apsv antar amṛtam apsu bheṣajam // (19) Par.?
ity aśvānt snapayanti // (20) Par.?
apsujā vā aśvāḥ // (21) Par.?
svād evainān yoner janayanti // (22) Par.?
vāyur vā tvā manur vā tveti yunakti // (23) Par.?
na vā etān manuṣyā yoktum arhanti // (24) Par.?
devatābhir evainān yunakti // (25) Par.?
apāṃ napād āśuhemann iti rarāṭāni pratimārṣṭi // (26) Par.?
pūrvam eva yajur uditam anu vadati // (27) Par.?
I 11,6(4) Die Pauken
dundubhīn nihrādayanti // (28) Par.?
vāg vā eṣaikāraṇyaṃ prāviśat // (29) Par.?
tām evojjayati // (30) Par.?
atho yā vanaspatiṣu vāk tām evāvarunddhe // (31) Par.?
I 11,6(5) Das Opfer mit Unterbrchen aus siebzehn Teilen
saptadaśaḥ sarvo bhavati // (32) Par.?
prajāpatir vai saptadaśaḥ // (33) Par.?
prajāpatim evāpnoti // (34) Par.?
utsannayajño vā eṣa // (35) Par.?
saṃvatsarād vā adhy utsannayajño 'varudhyate // (36) Par.?
saṃvatsarād evainam adhy āptvāvarunddhe // (37) Par.?
Duration=0.13266801834106 secs.