Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Sarvāṅgasundarā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 9, 5.2 bhañjann amitrāṇāṃ senāṃ bhogebhiḥ parivāraya //
AVŚ, 11, 10, 19.1 triṣandhe tamasā tvam amitrān parivāraya /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 4, 16.0 parivāryamāṇayos tatraiva gatvāsīta //
Gobhilagṛhyasūtra
GobhGS, 4, 2, 3.0 dakṣiṇapūrve 'ṣṭamadeśe parivārayanti //
Gopathabrāhmaṇa
GB, 1, 1, 23, 2.0 tad asurāḥ paryavārayanta //
Kauśikasūtra
KauśS, 11, 4, 18.0 prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya //
Khādiragṛhyasūtra
KhādGS, 3, 5, 2.0 dakṣiṇapūrvabhāge parivārya tatrottarārdhe mathitvāgniṃ praṇayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 52, 5.0 gavāṃ madhya uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryātaṣṭaṃ yūpaṃ tūṣṇīm ucchrayanti //
KāṭhGS, 57, 2.0 uttarato grāmasya vedyākṛtiṃ kṛtvā śākhābhiḥ parivāryāhataiś ca vāsobhiḥ sarvarasair ghaṭān pūrayitvā dikṣu nidadhyāt sarvabījaiś ca pātrāṇy avāntaradikṣu //
Buddhacarita
BCar, 4, 3.1 tasthuśca parivāryainaṃ manmathākṣiptacetasaḥ /
BCar, 7, 37.1 athopasṛtyāśramavāsinastaṃ manuṣyavaryaṃ parivārya tasthuḥ /
BCar, 13, 27.1 evaṃvidhā bhūtagaṇāḥ samantāttadbodhimūlaṃ parivārya tasthuḥ /
Carakasaṃhitā
Ca, Sū., 14, 54.2 parivāryāntarārohedabhyaktaḥ svidyate sukham //
Ca, Śār., 8, 37.3 tāṃ tataḥ samantataḥ parivārya yathoktaguṇāḥ striyaḥ paryupāsīrann āśvāsantyo vāgbhir grāhiṇīyābhiḥ sāntvanīyābhiśca //
Ca, Śār., 8, 47.1 athāsya rakṣāṃ vidadhyāt ādānīkhadirakarkandhupīluparūṣakaśākhābhirasyā gṛhaṃ samantataḥ parivārayet /
Ca, Indr., 5, 29.1 gṛdhrolūkaśvakākādyaiḥ svapne yaḥ parivāryate /
Mahābhārata
MBh, 1, 1, 134.1 yadābhimanyuṃ parivārya bālaṃ sarve hatvā hṛṣṭarūpā babhūvuḥ /
MBh, 1, 26, 39.3 parivāryāmṛtaṃ sarve yūyaṃ madvacanād iha /
MBh, 1, 26, 40.2 parivāryāmṛtaṃ tasthur vajrī cendraḥ śatakratuḥ //
MBh, 1, 66, 10.2 dṛṣṭvā śayānaṃ śakunāḥ samantāt paryavārayan //
MBh, 1, 66, 12.8 nirjane vipine 'raṇye śakuntaiḥ parivāritām /
MBh, 1, 76, 7.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MBh, 1, 88, 12.35 mādhavī pitaraṃ prāha dauhitraparivāritam /
MBh, 1, 96, 21.1 tataste pārthivāḥ sarve sarvataḥ parivārayan /
MBh, 1, 96, 53.27 ityuktā sā gatā tatra sakhībhiḥ parivāritā /
MBh, 1, 114, 61.4 pratijagrāha naptāraṃ rājarṣiparivāritaḥ /
MBh, 1, 118, 29.2 sarvāḥ prakṛtayo rājañ śocantyaḥ paryavārayan //
MBh, 1, 122, 13.4 dṛṣṭvā te vai kumārāśca taṃ yatnāt paryavārayan /
MBh, 1, 122, 13.11 bhagnotsāhakriyātmāno brāhmaṇaṃ paryavārayan //
MBh, 1, 125, 31.2 duryodhanam amitraghnam utthitaṃ paryavārayat //
MBh, 1, 134, 3.2 kṛtvā jayāśiṣaḥ sarve parivāryopatasthire //
MBh, 1, 136, 14.3 parivārya gṛhaṃ tacca tasthū rātrau samantataḥ //
MBh, 1, 137, 15.1 evam uktvā tataścakre jñātibhiḥ parivāritaḥ /
MBh, 1, 150, 17.4 bhuktvā bhīmo bakaṃ hatvā nāgaraiḥ parivāritaḥ /
MBh, 1, 151, 1.26 prayayau tūryanirghoṣaiḥ pauraiśca parivāritaḥ /
MBh, 1, 152, 19.7 vetrakīyagṛhe sarve parivārya vṛkodaram /
MBh, 1, 183, 3.2 ajātaśatruṃ parivārya tāṃśca upopaviṣṭāñjvalanaprakāśān //
MBh, 1, 203, 3.2 siddhair brahmarṣibhiścaiva samantāt parivāritam //
MBh, 1, 212, 1.23 vṛṣṇayo vinayopetāḥ parivāryopatasthire /
MBh, 1, 214, 8.1 taṃ tu dhaumyādayo viprāḥ parivāryopatasthire /
MBh, 1, 216, 30.1 sarvataḥ parivāryainaṃ dāvena mahatā prabho /
MBh, 1, 216, 32.1 sarvataḥ parivāryātha saptārcir jvalanastadā /
MBh, 2, 4, 32.2 tasyāṃ sabhāyām āste sma bahubhiḥ parivāritaḥ /
MBh, 2, 52, 26.1 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 13, 4.2 parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram //
MBh, 3, 13, 41.2 dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā //
MBh, 3, 13, 79.2 mahad vyasanam āpannā śikhinā parivāritā //
MBh, 3, 24, 8.1 tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ /
MBh, 3, 27, 5.2 saṃdhyāṃ kaunteyam āsīnam ṛṣibhiḥ parivāritam //
MBh, 3, 28, 12.1 yad apaśyaṃ sabhāyāṃ tvāṃ rājabhiḥ parivāritam /
MBh, 3, 45, 38.2 tāpasair bhrātṛbhiś caiva sarvataḥ parivāritam //
MBh, 3, 88, 14.2 svaṃ svaṃ toyam upādāya parivāryopatasthire //
MBh, 3, 91, 15.2 bhīmasenādibhir vīrair bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 119, 3.3 vṛṣṇayaḥ pāṇḍavān vīrān parivāryopatasthire //
MBh, 3, 127, 5.1 taṃ jātaṃ mātaraḥ sarvāḥ parivārya samāsate /
MBh, 3, 127, 7.2 parivārya jantuṃ sahitāḥ sa śabdas tumulo 'bhavat //
MBh, 3, 151, 11.1 te tu dṛṣṭvaiva kaunteyam ajinaiḥ parivāritam /
MBh, 3, 156, 2.2 śirobhiḥ prāpya rājarṣiṃ parivāryopatasthire //
MBh, 3, 158, 28.2 javena mahatā vīrāḥ parivāryopatasthire //
MBh, 3, 158, 34.2 tasthuḥ prāñjalayaḥ sarve parivārya dhaneśvaram //
MBh, 3, 158, 37.2 parivāryopatiṣṭhanta yathā devāḥ śatakratum //
MBh, 3, 167, 24.2 śaravarṣair mahadbhir māṃ samantāt paryavārayan //
MBh, 3, 171, 10.1 tato bhavantam adrākṣaṃ bhrātṛbhiḥ parivāritam /
MBh, 3, 172, 10.2 pīḍyamānāḥ samutthāya pāṇḍavaṃ paryavārayan //
MBh, 3, 180, 2.2 brāhmaṇā bahavas tatra samantāt paryavārayan //
MBh, 3, 188, 93.1 sa sarvatra gatān kṣudrān brāhmaṇaiḥ parivāritaḥ /
MBh, 3, 190, 19.2 padenānupadaṃ dṛṣṭvā rājānaṃ parivāryātiṣṭhat //
MBh, 3, 195, 22.1 kuvalāśvasya putrais tu sarvataḥ parivāritaḥ /
MBh, 3, 215, 20.2 parivārya mahāsenaṃ rakṣamāṇaḥ sthitaḥ sthiram //
MBh, 3, 216, 2.2 parivārya mahāsenaṃ sthitā mātṛgaṇaiḥ saha //
MBh, 3, 221, 9.1 yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ /
MBh, 3, 221, 11.2 parivārya śanair yāti yādobhir vividhair vṛtaḥ //
MBh, 3, 230, 28.2 sūtaputraṃ jighāṃsantaḥ samantāt paryavārayan //
MBh, 3, 231, 4.2 duryodhanaṃ jighāṃsantaḥ samantāt paryavārayan //
MBh, 3, 231, 7.2 paryagṛhṇanta gandharvāḥ parivārya samantataḥ //
MBh, 3, 234, 1.3 visṛjantaḥ śarān dīptān samantāt paryavārayan //
MBh, 3, 234, 11.2 mahatā śarajālena samantāt paryavārayat //
MBh, 3, 242, 24.1 visarjayitvā sa nṛpān bhrātṛbhiḥ parivāritaḥ /
MBh, 3, 243, 8.2 niṣasādāsane mukhye bhrātṛbhiḥ parivāritaḥ //
MBh, 3, 255, 5.2 mahatā rathavaṃśena parivārya vṛkodaram //
MBh, 3, 264, 45.2 parivāryāsate sītāṃ divārātram atandritāḥ //
MBh, 3, 271, 2.1 tam abhyetyāśu harayaḥ parivārya samantataḥ /
MBh, 3, 273, 3.2 sugrīvaḥ kapibhiḥ sārdhaṃ parivārya tataḥ sthitaḥ //
MBh, 3, 274, 3.2 hanūmāñjāmbavāṃścaiva sasainyāḥ paryavārayan //
MBh, 3, 282, 6.2 parivārya samāśvāsya samānītau svam āśramam //
MBh, 3, 296, 11.1 sa dṛṣṭvā vimalaṃ toyaṃ sārasaiḥ parivāritam /
MBh, 4, 22, 1.3 ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ //
MBh, 4, 33, 5.2 mahatā rathavaṃśena parivārya samantataḥ //
MBh, 4, 56, 19.2 āgatya bhīmadhanvānaṃ bībhatsuṃ paryavārayan //
MBh, 4, 58, 4.2 taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam //
MBh, 4, 64, 29.1 ekena tena vīreṇa ṣaḍrathāḥ parivāritāḥ /
MBh, 4, 67, 30.1 parivāryottarāṃ tās tu rājaputrīm alaṃkṛtām /
MBh, 5, 1, 21.1 tair viprakāraṃ ca niśamya rājñaḥ suhṛjjanāstān parivārayeyuḥ /
MBh, 5, 31, 5.1 brūyāścainaṃ tvam āsīnaṃ kurubhiḥ parivāritam /
MBh, 5, 48, 4.2 parivārya ca viśveśaṃ paryāsata divaukasaḥ //
MBh, 5, 87, 20.2 āste saṃbandhakaṃ kurvan kurubhiḥ parivāritaḥ //
MBh, 5, 92, 21.2 parivārya rathaṃ śaurer agacchanta paraṃtapāḥ //
MBh, 5, 123, 22.2 āsīnaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 128, 32.2 akāmaṃ bhrātṛbhiḥ sārdhaṃ rājabhiḥ parivāritam //
MBh, 5, 135, 1.3 upopaviṣṭā nārībhir āśrame parivāritā //
MBh, 5, 149, 59.2 rājānam anvayuḥ sarve parivārya yudhiṣṭhiram //
MBh, 5, 149, 62.2 parivārya yayuḥ sarve vāsudevadhanaṃjayau //
MBh, 5, 155, 17.1 sa bhojarājaḥ sainyena mahatā parivāritaḥ /
MBh, 5, 170, 17.2 rathavrātena mahatā sarvataḥ paryavārayan //
MBh, 5, 173, 9.3 tatastām avasad rātriṃ tāpasaiḥ parivāritā //
MBh, 5, 175, 8.2 sahitā bharataśreṣṭha niṣeduḥ parivārya tam //
MBh, 5, 178, 3.1 gāṃ puraskṛtya rājendra brāhmaṇaiḥ parivāritaḥ /
MBh, 5, 179, 21.2 prekṣakāḥ samapadyanta parivārya raṇājiram //
MBh, 5, 180, 5.2 śaravrātena mahatā sarvataḥ paryavārayat //
MBh, 5, 183, 12.2 te māṃ samantāt parivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye //
MBh, 5, 184, 8.2 parivāryābruvan vākyaṃ tannibodha kurūdvaha //
MBh, 5, 196, 8.1 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham /
MBh, 5, 196, 9.2 duryodhanaśca nṛpatir bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 1, 14.2 madhye nāgasahasrasya bhrātṛbhiḥ parivāritam //
MBh, 6, 2, 20.2 udayāstamane sūryaṃ kabandhaiḥ parivāritam //
MBh, 6, 6, 14.2 lāvaṇena samudreṇa samantāt parivāritaḥ //
MBh, 6, 8, 30.2 aruṇasyāgrato yānti parivārya divākaram //
MBh, 6, 12, 25.1 parivārya tu kauravya dairghyaṃ hrasvatvam eva ca /
MBh, 6, 13, 3.2 sarvataśca mahārāja parvataiḥ parivāritāḥ //
MBh, 6, 15, 8.1 grasamānam anīkāni ya enaṃ paryavārayan /
MBh, 6, 15, 22.2 duryodhanasamādiṣṭāḥ ke vīrāḥ paryavārayan //
MBh, 6, 15, 28.2 veleva makarāvāsaṃ ke vīrāḥ paryavārayan //
MBh, 6, 41, 30.2 bhīṣmam evābhyayāt tūrṇaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 41, 83.3 nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 42, 14.1 tam āyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan /
MBh, 6, 45, 45.1 mahatā rathavaṃśena samantāt parivāritaḥ /
MBh, 6, 45, 46.2 tāvakānāṃ rathāḥ sapta samantāt paryavārayan /
MBh, 6, 47, 11.1 bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ /
MBh, 6, 48, 39.2 parivārya raṇe bhīṣmaṃ sthitā yuddhāya māriṣa //
MBh, 6, 48, 40.1 tathaiva pāṇḍavāḥ sarve parivārya dhanaṃjayam /
MBh, 6, 50, 7.3 bhīmasenaṃ raṇe rājan samantāt paryavārayat //
MBh, 6, 50, 60.2 parivārya raṇe bhīṣmaṃ bhīmasenam upādravat //
MBh, 6, 50, 99.1 parivārya ca te sarve gāṅgeyaṃ rabhasaṃ raṇe /
MBh, 6, 51, 15.2 ārjuniṃ rathavaṃśena samantāt paryavārayan //
MBh, 6, 54, 1.3 rathair anekasāhasraiḥ samantāt paryavārayan //
MBh, 6, 57, 5.2 dṛṣṭvā tvadīyā rājendra samantāt paryavārayan //
MBh, 6, 58, 15.2 madrarājarathaṃ tūrṇaṃ parivāryāvatasthire //
MBh, 6, 60, 3.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 60, 3.2 saumadattiṃ raṇe yattaḥ samantāt paryavārayat //
MBh, 6, 60, 4.2 parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ //
MBh, 6, 60, 5.2 duryodhanamukhān sarvān putrāṃste paryavārayat //
MBh, 6, 60, 40.1 ta enaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 66, 22.1 tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram /
MBh, 6, 67, 15.2 caturdaśa sahasrāṇi saubalaṃ paryavārayan //
MBh, 6, 70, 22.2 parivārya mahābāhuṃ nihantum upacakramuḥ //
MBh, 6, 73, 35.1 tataḥ kṛtāstrāste sarve parivārya vṛkodaram /
MBh, 6, 75, 20.1 parivārya tato bhīmaṃ hantukāmo jayadrathaḥ /
MBh, 6, 75, 23.2 abhimanyurathaṃ rājan samantāt paryavārayan //
MBh, 6, 75, 49.2 jighāṃsantaḥ śatānīkaṃ sarvataḥ paryavārayan //
MBh, 6, 77, 13.1 rathair anekasāhasraiḥ samantāt parivāritam /
MBh, 6, 80, 50.1 parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha /
MBh, 6, 82, 36.2 vindānuvindāvāvantyau parivāryopatasthivān //
MBh, 6, 82, 39.2 parivārya raṇe bhīṣmaṃ yuyudhuḥ pāṇḍavaiḥ saha //
MBh, 6, 82, 48.1 duryodhano 'pi nṛpatiḥ parivārya mahāraṇe /
MBh, 6, 82, 49.2 parivārya camūṃ sarvāṃ prayayuḥ śibiraṃ prati //
MBh, 6, 82, 50.2 parivārya raṇe yodhān yayatuḥ śibiraṃ prati //
MBh, 6, 83, 12.2 drauṇer anantaraṃ prāyāt sodaryaiḥ parivāritaḥ //
MBh, 6, 84, 11.1 tato duryodhano rājā sodaryaiḥ parivāritaḥ /
MBh, 6, 86, 30.3 irāvantam abhidrutya sarvataḥ paryavārayan //
MBh, 6, 86, 40.2 parivārya bhṛśaṃ sarve grahītum upacakramuḥ //
MBh, 6, 88, 24.1 pragṛhya vipulaṃ cāpaṃ jñātibhiḥ parivāritaḥ /
MBh, 6, 89, 4.1 athainaṃ śaravarṣeṇa samantāt paryavārayan /
MBh, 6, 89, 14.2 mahatā rathavaṃśena haiḍimbaṃ paryavārayan //
MBh, 6, 90, 13.3 āvantyau ca maheṣvāsau kauravaṃ paryavārayan //
MBh, 6, 90, 34.2 ghaṭotkaco 'pi saṃkruddho bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 91, 40.2 tam ekaṃ kuñjaraṃ kruddhāḥ samantāt paryavārayan //
MBh, 6, 92, 15.2 parivārya raṇe droṇaṃ vasavo vāsavaṃ yathā //
MBh, 6, 95, 17.2 sarvato rathavaṃśena gāṅgeyaṃ paryavārayan //
MBh, 6, 95, 18.1 putrāśca tava gāṅgeyaṃ parivārya yayur mudā /
MBh, 6, 95, 19.2 parivārya raṇe bhīṣmaṃ daṃśitāḥ samavasthitāḥ //
MBh, 6, 97, 29.2 mahatā rathavaṃśena saubhadraṃ paryavārayat //
MBh, 6, 97, 36.1 tathaiva pāṇḍavā rājan parivārya dhanaṃjayam /
MBh, 6, 98, 27.2 yudhiṣṭhiraṃ samāsādya sarvataḥ paryavārayat //
MBh, 6, 101, 6.1 sa bhavān sarvasainyena parivārya pitāmaham /
MBh, 6, 101, 7.2 parivārya sthito bhīṣmaṃ sainyena mahatā vṛtaḥ //
MBh, 6, 101, 10.2 nyavārayannaraśreṣṭhaṃ parivārya samantataḥ //
MBh, 6, 105, 29.2 āśīviṣam iva kruddhaṃ pāṇḍavāḥ paryavārayan //
MBh, 6, 105, 37.1 putrāstu tava gāṅgeyaṃ samantāt paryavārayan /
MBh, 6, 109, 46.1 suśarman gaccha śīghraṃ tvaṃ balaughaiḥ parivāritaḥ /
MBh, 6, 114, 1.3 vivyadhuḥ samare bhīṣmaṃ parivārya samantataḥ //
MBh, 6, 114, 78.1 tatastam ekaṃ bahavaḥ parivārya samantataḥ /
MBh, 6, 115, 23.1 tam āyāntam abhiprekṣya kuravaḥ paryavārayan /
MBh, 7, 7, 1.3 vyathitāḥ pāṇḍavā dṛṣṭvā na cainaṃ paryavārayan //
MBh, 7, 9, 10.2 dāntaṃ bahumataṃ loke ke śūrāḥ paryavārayan //
MBh, 7, 9, 12.2 taṃ bhīmasenam āyāntaṃ ke śūrāḥ paryavārayan //
MBh, 7, 9, 26.2 yadāyānnakulo dhīmān ke śūrāḥ paryavārayan //
MBh, 7, 9, 28.2 droṇāyābhimukhaṃ yāntaṃ ke śūrāḥ paryavārayan //
MBh, 7, 9, 35.2 samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 38.2 tyajantaṃ tumule prāṇān ke śūrāḥ paryavārayan //
MBh, 7, 9, 42.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 45.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 53.2 tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan //
MBh, 7, 9, 58.2 droṇāyābhimukhaṃ yāntaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 67.2 prepsantaṃ samare droṇaṃ ke vīrāḥ paryavārayan //
MBh, 7, 20, 39.2 rājāno rājaputrāśca samantāt paryavārayan //
MBh, 7, 20, 51.2 sarvān droṇo 'jayad yuddhe kurubhiḥ parivāritaḥ //
MBh, 7, 21, 9.2 rathadvipanarāśvaiśca sarvataḥ paryavārayan //
MBh, 7, 24, 8.2 paryavārayad āyāntaṃ śūraṃ samitiśobhanam //
MBh, 7, 24, 34.2 paryavārayad āyāntaṃ yuvānaṃ samare yuvā //
MBh, 7, 24, 51.2 paryavārayad āyāntaṃ yaśo droṇasya vardhayan //
MBh, 7, 25, 25.1 taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ /
MBh, 7, 25, 32.2 rathānīkena mahatā sarvataḥ paryavārayat //
MBh, 7, 30, 17.2 paryavārayad āsādya droṇaṃ senāpatiḥ svayam //
MBh, 7, 44, 16.2 ārjuniṃ śaravarṣeṇa samantāt paryavārayan //
MBh, 7, 45, 19.2 kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 46, 4.2 kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 48, 15.1 taṃ tathā patitaṃ śūraṃ tāvakāḥ paryavārayan /
MBh, 7, 49, 2.1 upopaviṣṭā rājānaṃ parivārya yudhiṣṭhiram /
MBh, 7, 51, 10.2 kṛtavarmā ca saubhadraṃ ṣaḍ rathāḥ paryavārayan //
MBh, 7, 51, 11.1 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ /
MBh, 7, 56, 2.2 alaṃcakāra tāṃ śayyāṃ parivāryāyudhottamaiḥ //
MBh, 7, 67, 28.2 paryavārayad āyāntau kṛtavarmā ratheṣubhiḥ //
MBh, 7, 68, 4.1 te nivṛtya punaḥ pārthaṃ sarvataḥ paryavārayan /
MBh, 7, 68, 31.1 aṅgāstu gajavāreṇa pāṇḍavaṃ paryavārayan /
MBh, 7, 70, 35.1 bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan /
MBh, 7, 73, 23.2 avaikṣantācalair netraiḥ parivārya ratharṣabhau //
MBh, 7, 73, 51.2 droṇam abhyupapadyanta sapatnaiḥ parivāritam //
MBh, 7, 74, 34.2 siṃhanādena mahatā sarvataḥ paryavārayan //
MBh, 7, 74, 43.1 tam ekaṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 79, 21.2 jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan //
MBh, 7, 83, 6.2 parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam //
MBh, 7, 88, 39.2 amarṣī kṛtavarmā tu sātyakiṃ paryavārayat //
MBh, 7, 91, 53.2 droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan //
MBh, 7, 97, 18.2 duḥśāsano mahārāja sātyakiṃ paryavārayat //
MBh, 7, 98, 36.2 pāñcālāstvaritā droṇaṃ samantāt paryavārayan //
MBh, 7, 99, 6.1 te tu taṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 102, 68.1 taṃ sasenā mahārāja sodaryāḥ paryavārayan /
MBh, 7, 102, 97.2 bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan //
MBh, 7, 103, 3.2 coditāstava putraiśca sarvataḥ paryavārayan //
MBh, 7, 104, 1.3 meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan //
MBh, 7, 104, 7.2 kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan //
MBh, 7, 110, 30.1 te samantānmahābāhuṃ parivārya vṛkodaram /
MBh, 7, 110, 34.1 kuravastu tataḥ karṇaṃ parivārya samantataḥ /
MBh, 7, 112, 20.2 bhīmasenam abhidrutya saṃrabdhāḥ paryavārayan //
MBh, 7, 116, 2.2 senāsamudram āviṣṭam ānartaṃ paryavārayan //
MBh, 7, 120, 48.2 mahatā rathavaṃśena sarvataḥ paryavārayan //
MBh, 7, 120, 53.2 vidhunvantaśca cāpāni sarvataḥ paryavārayan //
MBh, 7, 120, 62.2 yad ekaḥ samare kruddhastrīn rathān paryavārayat //
MBh, 7, 122, 64.1 droṇaputraśca śaineyaṃ sarvataḥ paryavārayan /
MBh, 7, 124, 27.3 sthitāvāstāṃ maheṣvāsau pāñcālyaiḥ parivāritau //
MBh, 7, 126, 20.1 yat tat sarve parābhūya paryavārayatārjunim /
MBh, 7, 129, 2.2 kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan //
MBh, 7, 131, 16.2 duryodhanaḥ somadattaṃ parivārya vyavasthitaḥ //
MBh, 7, 136, 1.3 droṇaputraṃ mahārāja samantāt paryavārayan //
MBh, 7, 143, 41.1 tatastu tāvakāḥ sarve parivārya sutaṃ tava /
MBh, 7, 145, 55.1 saubhadravad imau vīrau parivārya mahārathau /
MBh, 7, 145, 67.2 tathaiva pāṇḍavāḥ sarve sātyakiṃ paryavārayan //
MBh, 7, 146, 25.1 śakuniścārjunaṃ rājan parivārya samantataḥ /
MBh, 7, 147, 12.3 ete kaurava saṃkrande śaineyaṃ paryavārayan //
MBh, 7, 151, 2.2 rākṣasānāṃ virūpāṇāṃ sahasraiḥ parivāritaḥ /
MBh, 7, 151, 10.2 pratipūjyābravīd vākyaṃ bhrātṛbhiḥ parivāritaḥ //
MBh, 7, 161, 10.3 karṇadroṇāvatikramya samantāt paryavārayat //
MBh, 7, 164, 6.2 sodaryāṇāṃ trayaścaiva ta enaṃ paryavārayan //
MBh, 7, 164, 54.2 bhīmasenapurogāśca ekataḥ paryavārayan //
MBh, 7, 165, 69.2 ārtasvareṇa mahatā putraṃ te paryavārayan //
MBh, 8, 4, 63.2 parivārya mahāmātraiḥ ṣaḍbhiḥ paramakai rathaiḥ /
MBh, 8, 13, 23.1 athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan /
MBh, 8, 19, 4.1 trigartarājaḥ samare bhrātṛbhiḥ parivāritaḥ /
MBh, 8, 19, 21.1 tataḥ saṃśaptakāḥ sarve parivārya dhanaṃjayam /
MBh, 8, 19, 44.1 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram /
MBh, 8, 21, 27.2 parivārya raṇe karṇaṃ nānāśastrair avākiran /
MBh, 8, 32, 81.2 rādheyāt parirakṣanto rājānaṃ paryavārayan //
MBh, 8, 33, 1.3 rathahastyaśvapattīnāṃ sahasraiḥ parivāritaḥ //
MBh, 8, 33, 24.2 sarvato 'bhyādravan karṇaṃ parivārya jighāṃsayā //
MBh, 8, 35, 9.2 bhīmasenaṃ samāsādya samantāt paryavārayan /
MBh, 8, 39, 3.2 yudhiṣṭhiraṃ ca samare paryavārayad astravit //
MBh, 8, 42, 14.2 sātyakiṃ śaravarṣeṇa samantāt paryavārayat //
MBh, 8, 44, 31.2 dhṛṣṭadyumnaṃ śaravrātaiḥ samantāt paryavārayat //
MBh, 8, 45, 1.2 drauṇis tu rathavaṃśena mahatā parivāritaḥ /
MBh, 8, 55, 46.2 raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ //
MBh, 8, 62, 11.1 duryodhanam upāsante parivārya samantataḥ /
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 9, 1, 12.1 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ /
MBh, 9, 1, 22.1 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam /
MBh, 9, 2, 22.1 yeṣāṃ madhye sthito yuddhe bhrātṛbhiḥ parivāritaḥ /
MBh, 9, 5, 21.2 parivārya sthitāḥ śalyaṃ jayaśabdāṃśca cakrire /
MBh, 9, 7, 24.1 savye 'bhūt kṛtavarmā ca trigartaiḥ parivāritaḥ /
MBh, 9, 7, 25.1 aśvatthāmā pṛṣṭhato 'bhūt kāmbojaiḥ parivāritaḥ /
MBh, 9, 8, 6.1 sādinaḥ śikṣitā rājan parivārya mahārathān /
MBh, 9, 8, 8.1 nāgaṃ rathavarāṃścānye parivārya mahārathāḥ /
MBh, 9, 8, 9.2 nāgā jaghnur mahārāja parivārya samantataḥ //
MBh, 9, 9, 53.1 madrarājaṃ maheṣvāsaṃ parivārya samantataḥ /
MBh, 9, 9, 55.1 parivārya raṇe vīrāḥ siṃhanādaṃ pracakrire /
MBh, 9, 9, 56.2 parivārya susaṃrabdhāḥ punar yuddham arocayan //
MBh, 9, 12, 1.4 parivārya rathaiḥ śalyaṃ pīḍayāmāsur āhave //
MBh, 9, 12, 30.2 parivārya tadā śalyaṃ samantād vyakirañ śaraiḥ //
MBh, 9, 13, 4.2 ayodhayanta samare parivārya mahārathāḥ //
MBh, 9, 17, 8.2 yudhiṣṭhiraṃ parīpsantaḥ samantāt paryavārayan //
MBh, 9, 18, 42.3 parivārya raṇe bhīmaṃ nijaghnuste samantataḥ //
MBh, 9, 21, 26.2 śaravarṣeṇa mahatā samantāt paryavārayat //
MBh, 9, 22, 11.1 te samantānmahārāja parivārya yudhiṣṭhiram /
MBh, 9, 24, 23.2 pāṇḍavān rathinaḥ pañca samantāt paryavārayan //
MBh, 9, 24, 35.1 dṛṣṭvā ca pāṇḍavān sarvān kuñjaraiḥ parivāritān /
MBh, 9, 24, 41.1 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ /
MBh, 9, 24, 46.1 parikṣīṇāyudhān dṛṣṭvā tān ahaṃ parivāritān /
MBh, 9, 26, 52.2 śaravarṣeṇa mahatā samantāt paryavārayan //
MBh, 9, 28, 1.3 tyaktvā jīvitam ākrande pāṇḍavān paryavārayan //
MBh, 9, 31, 10.1 āttaśastrai rathagatair bahubhiḥ parivāritaḥ /
MBh, 9, 38, 23.1 tato haladharaḥ śrīmān brāhmaṇaiḥ parivāritaḥ /
MBh, 9, 44, 110.2 abhiṣiktaṃ mahātmānaṃ parivāryopatasthire //
MBh, 10, 5, 22.1 ekākī bahubhistatra parivārya mahārathaiḥ /
MBh, 10, 8, 11.2 prasuptā vai suviśvastāḥ svasainyaparivāritāḥ //
MBh, 10, 8, 31.1 tataste yodhamukhyāstaṃ sahasā paryavārayan /
MBh, 10, 9, 6.2 hataśiṣṭāstrayo vīrāḥ śokārtāḥ paryavārayan /
MBh, 10, 9, 16.2 sa vīraśayane śete kravyādbhiḥ parivāritaḥ //
MBh, 10, 16, 24.2 parivārya vyatiṣṭhanta pāṇḍavāḥ sahakeśavāḥ //
MBh, 11, 19, 15.2 parivāryāsate gṛdhrāḥ pariviṃśā viviṃśatim //
MBh, 11, 20, 18.1 bālaṃ tvāṃ parivāryaikaṃ mama duḥkhāya jaghnuṣām /
MBh, 11, 22, 18.2 parivārya rudantyetāḥ striyaścandropamānanāḥ //
MBh, 11, 23, 8.1 śalyaṃ nipatitaṃ nāryaḥ parivāryābhitaḥ sthitāḥ /
MBh, 11, 24, 11.2 parivāryānuśocanti bhartāram asitekṣaṇāḥ //
MBh, 11, 25, 7.2 parivārya praruditā māgadhyaḥ paśya yoṣitaḥ //
MBh, 11, 25, 10.2 bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ //
MBh, 12, 1, 7.2 paryupāsan yathānyāyaṃ parivārya yudhiṣṭhiram //
MBh, 12, 14, 3.1 āsīnam ṛṣabhaṃ rājñāṃ bhrātṛbhiḥ parivāritam /
MBh, 12, 50, 11.2 parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ //
MBh, 12, 59, 3.2 niṣedur abhito bhīṣmaṃ parivārya samantataḥ //
MBh, 12, 98, 28.1 raṇeṣu kadanaṃ kṛtvā jñātibhiḥ parivāritaḥ /
MBh, 12, 126, 25.1 tataste munayaḥ sarve parivārya nararṣabham /
MBh, 12, 136, 2.2 yathā rājanna muhyeta śatrubhiḥ parivāritaḥ //
MBh, 12, 136, 109.2 sthūlasphig vikaco rūkṣaḥ śvacakraparivāritaḥ //
MBh, 12, 139, 30.2 lohaghaṇṭāpariṣkāraṃ śvayūthaparivāritam //
MBh, 12, 169, 7.2 evam abhyāhate loke samantāt parivārite /
MBh, 12, 169, 8.2 katham abhyāhato lokaḥ kena vā parivāritaḥ /
MBh, 12, 169, 9.2 mṛtyunābhyāhato loko jarayā parivāritaḥ /
MBh, 12, 216, 15.1 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ /
MBh, 12, 217, 2.1 yat tad yānasahasreṇa jñātibhiḥ parivāritaḥ /
MBh, 12, 314, 31.1 tataḥ kadācicchiṣyāstaṃ parivāryāvatasthire /
MBh, 13, 14, 146.1 te 'bhivādya mahātmānaṃ parivārya samantataḥ /
MBh, 13, 15, 13.1 pramathānāṃ gaṇaiścaiva samantāt parivāritam /
MBh, 13, 94, 9.2 te taṃ kṣudhābhisaṃtaptāḥ parivāryopatasthire //
MBh, 13, 97, 22.1 athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ /
MBh, 13, 153, 6.1 sa niryayau gajapurād yājakaiḥ parivāritaḥ /
MBh, 13, 153, 17.2 āsādya śaratalpastham ṛṣibhiḥ parivāritam //
MBh, 14, 29, 12.2 asīn ādāya śaktīśca bhārgavaṃ paryavārayan //
MBh, 14, 30, 5.3 anyatra bāṇān asyāmi śatrubhiḥ parivāritaḥ //
MBh, 14, 51, 27.3 dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai //
MBh, 14, 54, 15.2 apaśyata marau tasmiñ śvayūthaparivāritam //
MBh, 14, 58, 19.2 upopaviṣṭastaiḥ sarvair vṛṣṇibhiḥ parivāritaḥ //
MBh, 14, 59, 22.2 akṣauhiṇībhistisṛbhir madreśaṃ paryavārayan //
MBh, 14, 59, 23.2 akṣauhiṇyā nirutsāhāḥ śiṣṭayā paryavārayan //
MBh, 14, 59, 28.1 tataḥ śiṣṭena sainyena samantāt parivārya tam /
MBh, 14, 60, 19.2 paryavāryata saṃkruddhaiḥ sa droṇādibhir āhave //
MBh, 14, 63, 9.2 kṛtvā śāntiṃ yathānyāyaṃ sarvataḥ paryavārayan //
MBh, 14, 73, 2.2 viṣayānte tato vīrā daṃśitāḥ paryavārayan //
MBh, 14, 73, 3.2 parivārya hayaṃ rājan grahītuṃ sampracakramuḥ //
MBh, 14, 73, 27.2 jiṣṇuṃ traigartakā yodhāstvaritāḥ paryavārayan //
MBh, 14, 76, 5.1 tataste tu mahāvīryā rājānaḥ paryavārayan /
MBh, 14, 76, 7.2 raṇe jayam abhīpsantaḥ kaunteyaṃ paryavārayan //
MBh, 14, 85, 4.2 parivārya hayaṃ jagmustataścukrodha pāṇḍavaḥ //
MBh, 15, 7, 10.2 netrair āgatavikledaiḥ parivārya sthitābhavan //
MBh, 15, 7, 14.2 upavāsapariśrāntaṃ tvagasthiparivāritam //
MBh, 15, 45, 32.2 gaṅgākūle mayā dṛṣṭastāpasaiḥ parivāritaḥ //
MBh, 16, 3, 11.2 vyadṛśyatāsakṛt puṃbhiḥ kabandhaiḥ parivāritaḥ //
MBh, 16, 4, 29.2 bhojāndhakā mahārāja śaineyaṃ paryavārayan //
MBh, 16, 6, 13.2 abhipatya praruruduḥ parivārya dhanaṃjayam //
MBh, 16, 6, 14.2 abruvantyo mahātmānaṃ parivāryopatasthire //
MBh, 16, 8, 8.2 brāhmaṇā naigamāścaiva parivāryopatasthire //
MBh, 16, 8, 34.3 yayuste parivāryātha kalatraṃ pārthaśāsanāt //
MBh, 17, 1, 25.1 kṛpaprabhṛtayaścaiva yuyutsuṃ paryavārayan /
MBh, 17, 1, 26.2 śiṣṭāḥ parikṣitaṃ tvanyā mātaraḥ paryavārayan //
MBh, 18, 2, 18.2 itaścetaśca kuṇapaiḥ samantāt parivāritam //
Rāmāyaṇa
Rām, Bā, 5, 2.2 ṣaṣṭiḥ putrasahasrāṇi yaṃ yāntaṃ paryavārayan //
Rām, Bā, 34, 9.2 viśvāmitraṃ mahātmānaṃ parivārya samantataḥ //
Rām, Ay, 31, 10.2 kausalyāṃ parivāryātha śanair jagmur dhṛtavratāḥ //
Rām, Ay, 69, 23.1 putrair dāraiś ca bhṛtyaiś ca svagṛhe parivāritaḥ /
Rām, Ay, 74, 17.1 bahupāṃsucayāś cāpi parikhāparivāritāḥ /
Rām, Ay, 78, 11.1 eṣa jñātisahasreṇa sthapatiḥ parivāritaḥ /
Rām, Ay, 78, 14.1 labdhvābhyanujñāṃ saṃhṛṣṭo jñātibhiḥ parivāritaḥ /
Rām, Ay, 81, 6.1 tāś ca taṃ patitaṃ bhūmau rudantyaḥ paryavārayan /
Rām, Ay, 86, 14.2 hitvā yānāni yānārhā brāhmaṇaṃ paryavārayan //
Rām, Ay, 95, 41.1 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ /
Rām, Ār, 24, 4.2 nardamānā mahānādaṃ sacivāḥ paryavārayan //
Rām, Ār, 54, 25.2 kṛtaprāñjalayo bhūtvā maithilīṃ paryavārayan //
Rām, Ār, 54, 27.2 tatreyaṃ rakṣyatāṃ gūḍham yuṣmābhiḥ parivāritā //
Rām, Ki, 2, 8.2 harayo vānaraśreṣṭhaṃ parivāryopatasthire //
Rām, Ki, 24, 37.2 puravāsijanaś cāyaṃ parivāryāsate 'nagha //
Rām, Ki, 25, 1.2 śākhāmṛgamahāmātrāḥ parivāryopatasthire //
Rām, Ki, 25, 17.2 abhivādya prahṛṣṭāni sarvataḥ paryavārayan //
Rām, Ki, 32, 3.2 babhūvur harayas trastā na cainaṃ paryavārayan //
Rām, Ki, 42, 56.2 brahmā vasati deveśo brahmarṣiparivāritaḥ //
Rām, Ki, 54, 18.2 parivāryāṅgadaṃ sarve vyavasyan prāyam āsitum //
Rām, Ki, 59, 1.2 upaviṣṭā girau durge parivārya samantataḥ //
Rām, Ki, 59, 15.2 parivāryopagacchanti dātāraṃ prāṇino yathā //
Rām, Ki, 63, 13.1 sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau /
Rām, Ki, 63, 13.2 vāsavaṃ parivāryeva marutāṃ vāhinī sthitā //
Rām, Su, 12, 27.2 vicitrakūṭaṃ kūṭaiśca sarvataḥ parivāritam //
Rām, Su, 15, 18.1 skandhavantam upāsīnāḥ parivārya vanaspatim /
Rām, Su, 20, 40.2 parivārya daśagrīvaṃ viviśustad gṛhottamam //
Rām, Su, 28, 31.1 uddeśe naṣṭamārge 'smin rākṣasaiḥ parivārite /
Rām, Su, 41, 11.3 visṛjanto mahākāyā mārutiṃ paryavārayan //
Rām, Su, 55, 19.2 hanūmantaṃ mahātmānaṃ parivāryopatasthire //
Rām, Su, 55, 20.1 parivārya ca te sarve parāṃ prītim upāgatāḥ /
Rām, Su, 55, 35.2 parivārya pramuditā bhejire vipulāḥ śilāḥ //
Rām, Su, 60, 36.1 sa nipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ /
Rām, Yu, 6, 16.1 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ /
Rām, Yu, 17, 10.2 yūthapānāṃ sahasrāṇāṃ śatena parivāritaḥ //
Rām, Yu, 17, 27.2 parivāryānugacchanti laṅkāṃ marditum ojasā //
Rām, Yu, 18, 9.2 parjanya iva jīmūtaiḥ samantāt parivāritaḥ //
Rām, Yu, 18, 31.2 parivāryābhivartante laṅkāṃ marditum ojasā //
Rām, Yu, 37, 1.2 rāghavaṃ parivāryārtā rarakṣur vānararṣabhāḥ //
Rām, Yu, 39, 2.2 parivārya mahātmānau tasthuḥ śokapariplutāḥ //
Rām, Yu, 41, 23.2 vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan //
Rām, Yu, 44, 9.2 sametya samare vīrāḥ sahitāḥ paryavārayan //
Rām, Yu, 45, 23.2 rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan //
Rām, Yu, 48, 55.2 śirobhiśca praṇamyainaṃ sarvataḥ paryavārayan //
Rām, Yu, 48, 63.1 vānaraiḥ parvatākārair laṅkeyaṃ parivāritā /
Rām, Yu, 48, 72.1 mahodaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ /
Rām, Yu, 55, 94.2 mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam //
Rām, Yu, 62, 52.2 balaṃ rākṣasam ālambya vānarāḥ paryavārayan //
Rām, Yu, 65, 15.1 parivārya mahākāyā mahākāyaṃ kharātmajam /
Rām, Yu, 69, 6.2 parivārya hanūmantam anvayuśca mahāhave //
Rām, Yu, 78, 21.2 gaganasthāni bhūtāni lakṣmaṇaṃ paryavārayan //
Rām, Yu, 78, 51.2 labdhalakṣā raghusutaṃ parivāryopatasthire //
Rām, Yu, 88, 43.3 lakṣmaṇaṃ parivāryeha tiṣṭhadhvaṃ vānarottamāḥ //
Rām, Yu, 91, 13.2 anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ //
Rām, Yu, 111, 8.2 sapatnīnāṃ sahasreṇa sāsreṇa parivāritā //
Rām, Yu, 116, 32.2 anujagmur mahātmānaṃ bhrātṛbhiḥ parivāritam //
Rām, Utt, 21, 23.1 parivārya ca taṃ sarve śailaṃ meghotkarā iva /
Rām, Utt, 28, 8.1 tataste tridaśāḥ sarve parivārya śacīsutam /
Rām, Utt, 44, 22.2 praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ //
Saundarānanda
SaundĀ, 6, 49.2 dramiḍamabhimukhī pureva rambhā kṣitimagamat parivāritāpsarobhiḥ //
Saṅghabhedavastu
SBhedaV, 1, 190.0 tatas taṃ gautamariṣiṃ parivārya saṃjātāmarṣāḥ kathayanti bhoḥ pravrajita riṣidhvajaṃ dhārayasi īdṛśaṃ ca karma karoṣīti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 74.1 tatrodīkṣeta sā sūtiṃ sūtikāparivāritā /
AHS, Nidānasthāna, 10, 33.1 sarṣapī sarṣapātulyapiṭikāparivāritā /
AHS, Utt., 39, 73.1 parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 51.2 ṣaṣṭyā putrasahasrāṇāṃ śūrāṇāṃ parivāritaḥ //
BKŚS, 5, 43.1 duṣṭalakṣaṇamuktānāṃ muktānāṃ parivāritam /
BKŚS, 10, 78.2 kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ //
BKŚS, 14, 66.2 mā rājadārike bhaiṣīr ity uktvā parivāritā //
BKŚS, 14, 74.2 tato gṛhṇātv iyaṃ vidyāḥ pañcāṅgaparivāritāḥ //
BKŚS, 15, 40.2 āsīnā cāsane svasmin sakhībhiḥ parivāritā //
BKŚS, 18, 152.2 dṛṣṭavān asmi bahubhir bālakaiḥ parivāritam //
BKŚS, 18, 594.2 dhūrtaṃ tādṛgvidhair eva suhṛdbhiḥ parivāritam //
BKŚS, 27, 12.2 sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate //
Daśakumāracarita
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
Kūrmapurāṇa
KūPur, 1, 24, 36.2 krīḍate vividhairbhūtairyogibhiḥ parivāritaḥ //
KūPur, 1, 25, 28.2 mahādevagaṇaiḥ siddhairyogibhiḥ parivāritam //
KūPur, 1, 25, 41.1 suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
KūPur, 1, 32, 20.2 ramate bhagavān nityaṃ rudraiśca parivāritaḥ //
KūPur, 1, 40, 20.1 vālakhilyā nayantyastaṃ parivāryodayād ravim /
KūPur, 1, 48, 5.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
KūPur, 2, 38, 16.2 sāpsarogaṇasaṃkīrṇo divyastrīparivāritaḥ //
KūPur, 2, 41, 14.2 ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ //
Liṅgapurāṇa
LiPur, 1, 53, 27.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
LiPur, 1, 55, 21.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
LiPur, 1, 55, 69.2 vālakhilyā nayantyastaṃ parivāryodayādravim //
LiPur, 1, 72, 82.2 ityādyāḥ parivāryeśaṃ lakṣyalakṣaṇavarjitāḥ //
LiPur, 1, 96, 5.2 nṛsiṃharūpairatyugraiḥ koṭibhiḥ parivāritaḥ //
Matsyapurāṇa
MPur, 30, 8.2 dvābhyāṃ kanyāsahasrābhyāṃ dve kanye parivārite /
MPur, 121, 9.1 yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ /
MPur, 121, 14.1 saumyaiḥ sudhārmikaiścaiva guhyakaiḥ parivāritaḥ /
MPur, 122, 49.2 kuśadvīpena kṣīrodaḥ sarvataḥ parivāritaḥ //
MPur, 122, 92.2 parivārya samudraṃ tu dadhimaṇḍodakaṃ sthitaḥ //
MPur, 123, 18.2 svādūdakenodadhinā puṣkaraḥ parivāritaḥ //
MPur, 126, 28.1 vālakhilyā nayantyastaṃ parivāryodayādravim /
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 137, 27.2 parivārya yayurhṛṣṭāḥ sāyudhāḥ paścimodadhim //
MPur, 137, 28.1 tato'marāmaraguruṃ parivārya bhavaṃ haram /
MPur, 148, 82.1 caṇḍakiṃkaravṛndena sarvataḥ parivāritaḥ /
MPur, 150, 65.2 rathaṃ dhanapateḥ sarve parivārya vyavasthitāḥ //
MPur, 150, 104.2 yuyutsavaḥ sthitā yakṣā mukuṭaṃ parivārya tam //
MPur, 150, 221.1 ityuktvā dānavāḥ sarve parivārya samantataḥ /
MPur, 153, 82.1 yathā vāyurghanāṭopaṃ parivārya diśo mukhe /
MPur, 153, 162.2 taṃ rathaṃ devarājasya parivārya samantataḥ //
MPur, 166, 10.2 tato bhagavatastasya raśmibhiḥ parivāritaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 2.1 samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam /
NāṭŚ, 1, 68.1 athāpaśyatsado vighnaiḥ samantāt parivāritam /
Viṣṇupurāṇa
ViPur, 2, 10, 22.1 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 2, 11, 17.2 vālakhilyāstathaivainaṃ parivārya samāsate //
ViPur, 4, 4, 74.1 yo 'sau niḥkṣatre kṣmātale 'smin kriyamāṇe strībhir vivastrābhiḥ parivārya rakṣitaḥ tatas taṃ nārīkavacam udāharanti //
ViPur, 5, 21, 7.1 kaṃsapatnyastataḥ kaṃsaṃ parivārya hataṃ bhuvi /
Bhāratamañjarī
BhāMañj, 5, 492.1 sahasrapāde prāsāde bhrātṛbhiḥ parivāritaḥ /
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 338.2 vimukhaiḥ kuñjarānīkaistau tūrṇaṃ paryavārayan //
BhāMañj, 7, 50.2 trigartavāhinīṃ pārthaḥ samantātparyavārayat //
BhāMañj, 7, 71.2 parivārya raṇe droṇaṃ cakrurbāṇamayaṃ jagat //
BhāMañj, 8, 81.1 evaṃ tvamapi rādheya kauravaiḥ parivāritaḥ /
BhāMañj, 10, 63.2 upāviśatkṛṣṇasakhaḥ parivārya halāyudham //
BhāMañj, 12, 73.2 labdhajīvā ivābhānti kāntābhiḥ parivāritāḥ //
BhāMañj, 13, 253.2 parivāryopaviviśuḥ sevyamānaṃ maharṣibhiḥ //
BhāMañj, 16, 64.2 sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ //
Garuḍapurāṇa
GarPur, 1, 58, 22.1 vālakhilyās tathaivainaṃ parivārya samāsate /
GarPur, 1, 145, 19.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ parivāritaḥ /
GarPur, 1, 145, 23.2 akṣauhiṇībhirdivyābhiḥ saptabhiḥ parivāritāḥ //
Kathāsaritsāgara
KSS, 1, 6, 67.1 śarvavarmaprabhṛtibhirmantribhiḥ parivāritam /
KSS, 2, 4, 20.2 vatseśvaraṃ taṃ saṃnaddhāḥ puruṣāḥ paryavārayan //
KSS, 2, 4, 54.1 nṛtyan gāyaṃś ca tatrāsau baṭubhiḥ parivāritaḥ /
KSS, 2, 5, 39.2 tatraiva gacchann utthāya dasyubhiḥ paryavāryata //
KSS, 3, 1, 31.1 sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ /
KSS, 3, 6, 90.2 ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ //
KSS, 6, 2, 29.2 atiṣṭhan parivāryainaṃ kim etad iti kautukāt //
KSS, 6, 2, 31.1 dadarśa cātra rājñīstāḥ parivārya muniṃ sthitāḥ /
Narmamālā
KṣNarm, 1, 66.2 arghavelāṃ yayau kartumasaṅkhyaiḥ parivāritaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Tantrāloka
TĀ, 5, 32.1 bhairavīyamahācakre saṃvittiparivārite /
TĀ, 8, 22.1 sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ /
TĀ, 8, 240.2 umāpateḥ puraṃ paścānmātṛbhiḥ parivāritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 26.2 brahmaviṣṇvindrasādhyaiśca samantātparivāritam //
SkPur (Rkh), Revākhaṇḍa, 8, 28.1 parivārya tatastaṃ tu prasuptāndevadānavān /
SkPur (Rkh), Revākhaṇḍa, 14, 26.1 raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā /
SkPur (Rkh), Revākhaṇḍa, 15, 1.2 tato mātṛsahasraiśca raudraiśca parivāritā /
SkPur (Rkh), Revākhaṇḍa, 90, 36.3 caturviṃśatisāhasraiḥ kanyābhiḥ parivāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 46.3 dhundhumārājñayā hyāśu svasainyaparivāritaḥ //