Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 166, 24.2 so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ /
MBh, 1, 190, 13.1 krameṇa cānena narādhipātmajā varastriyāste jagṛhustadā karam /
MBh, 1, 198, 16.2 prītimāṃste dṛḍhaṃ cāpi saṃbandhena narādhipa //
MBh, 2, 13, 47.2 saṃsmaranto vimanaso vyapayātā narādhipa //
MBh, 2, 13, 60.7 athaite gauraveṇaiva na yotsyanti narādhipāḥ /
MBh, 2, 17, 3.5 tasya bālasya yat kṛtyaṃ tat kuruṣva narādhipa /
MBh, 2, 17, 17.3 śriyaṃ samuditāḥ sarve bhaviṣyanti narādhipāḥ //
MBh, 2, 17, 18.1 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ /
MBh, 2, 18, 4.1 tribhir āsādito 'smābhir vijane sa narādhipaḥ /
MBh, 2, 19, 37.1 tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ /
MBh, 2, 21, 21.1 tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ /
MBh, 2, 22, 49.2 satkṛtya pūjayitvā ca visasarja narādhipān //
MBh, 2, 24, 3.1 vijitya parvatān sarvān ye ca tatra narādhipāḥ /
MBh, 2, 24, 13.1 sa taiḥ parivṛtaḥ sarvair viṣvagaśvaṃ narādhipam /
MBh, 2, 26, 10.2 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam //
MBh, 2, 26, 15.2 sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ //
MBh, 2, 28, 4.1 sukumāraṃ vaśe cakre sumitraṃ ca narādhipam /
MBh, 2, 39, 16.1 śiśupālastu saṃkruddhe bhīmasene narādhipa /
MBh, 2, 39, 19.1 muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ /
MBh, 2, 40, 5.2 mṛtyur hantāsya śastreṇa sa cotpanno narādhipa //
MBh, 2, 41, 12.1 droṇasya hi samaṃ yuddhe na paśyāmi narādhipam /
MBh, 2, 41, 25.2 yo 'haṃ na gaṇayāmyetāṃstṛṇānīva narādhipān //
MBh, 2, 42, 7.2 adahad dvārakām eṣa svasrīyaḥ sannarādhipāḥ //
MBh, 2, 42, 16.1 evamādi tataḥ sarve sahitāste narādhipāḥ /
MBh, 2, 42, 23.2 vavande tat tadā tejo viveśa ca narādhipa //
MBh, 2, 42, 28.1 rahastu kecid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ /
MBh, 2, 46, 29.2 matvā śilāsamāṃ toye patito 'smi narādhipa //
MBh, 2, 46, 32.1 pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa /
MBh, 2, 48, 27.1 javasattvopapannānāṃ vayaḥsthānāṃ narādhipa /
MBh, 2, 49, 24.1 andheneva yugaṃ naddhaṃ viparyastaṃ narādhipa /
MBh, 2, 51, 22.1 matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ /
MBh, 2, 61, 55.1 vikarṇena yathāprajñam uktaḥ praśno narādhipāḥ /
MBh, 2, 64, 14.1 kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa /
MBh, 2, 67, 15.2 janapravādān subahūn iti śṛṇvannarādhipaḥ /
MBh, 2, 70, 24.2 taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ //
MBh, 2, 72, 32.2 gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ //
MBh, 3, 16, 13.1 pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ /
MBh, 3, 54, 20.2 yathāham abhijānīyāṃ puṇyaślokaṃ narādhipam //
MBh, 3, 54, 27.1 tato hā heti sahasā śabdo mukto narādhipaiḥ /
MBh, 3, 54, 38.1 evaṃ sa yajamānaśca viharaṃśca narādhipaḥ /
MBh, 3, 68, 4.1 tacchrutvā nābravīt kiṃcid ṛtuparṇo narādhipaḥ /
MBh, 3, 104, 22.1 mahādevena diṣṭaṃ te putrajanma narādhipa /
MBh, 4, 1, 3.3 ajñātavāsam uṣitāstacchṛṇuṣva narādhipa /
MBh, 4, 3, 17.6 kṛtā caiva sadā rakṣā vratenaiva narādhipa /
MBh, 4, 5, 24.40 bhīmaṃ kaṇṭhe pariṣvajya cānunīya narādhipaḥ /
MBh, 4, 6, 2.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ /
MBh, 4, 12, 11.2 prekṣamāṇāstadā kṛṣṇām ūṣuśchannā narādhipa //
MBh, 4, 12, 17.2 na hi śaknoti vivṛte pratyākhyātuṃ narādhipam //
MBh, 4, 13, 10.1 tataḥ sudeṣṇām anumantrya kīcakas tataḥ samabhyetya narādhipātmajām /
MBh, 4, 25, 17.2 kuru kāryaṃ yathotsāhaṃ manyase yannarādhipa //
MBh, 4, 33, 12.1 tvayā pariṣado madhye ślāghate sa narādhipaḥ /
MBh, 4, 66, 3.2 ya eṣa ballavo brūte sūdastava narādhipa /
MBh, 4, 66, 20.1 yad asmābhir ajānadbhiḥ kiṃcid ukto narādhipaḥ /
MBh, 5, 8, 23.1 viditaṃ te mahārāja lokatattvaṃ narādhipa /
MBh, 5, 29, 50.2 yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipaḥ //
MBh, 5, 33, 7.3 abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam //
MBh, 5, 33, 14.1 kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa /
MBh, 5, 37, 9.2 ativādo 'timānaśca tathātyāgo narādhipa /
MBh, 5, 38, 36.2 tādṛṅ narādhamo loke varjanīyo narādhipa //
MBh, 5, 39, 19.2 evaṃ loke yaśaḥprāpto bhaviṣyasi narādhipa //
MBh, 5, 54, 6.1 pratyādānaṃ ca rājyasya kāryam ūcur narādhipāḥ /
MBh, 5, 69, 7.2 narādhipānāṃ viduṣāṃ pradhānam indrānujaṃ taṃ śaraṇaṃ prapadye //
MBh, 5, 92, 29.1 tato 'bhyāśagate kṛṣṇe samahṛṣyannarādhipāḥ /
MBh, 5, 93, 17.2 na hi śakyāstathābhūtā yatnād api narādhipa //
MBh, 5, 93, 27.2 yadi sampatsyase putraiḥ sahāmātyair narādhipa //
MBh, 5, 93, 54.2 saputre tvayi vṛttiṃ ca vartate yāṃ narādhipa //
MBh, 5, 115, 1.3 divodāsa iti khyāto bhaimasenir narādhipaḥ //
MBh, 5, 115, 5.1 etacca me bahumataṃ yad utsṛjya narādhipān /
MBh, 5, 116, 9.2 uśīnaraḥ prativaco dadau tasya narādhipaḥ //
MBh, 5, 116, 16.1 tathā tu bahukalyāṇam uktavantaṃ narādhipam /
MBh, 5, 120, 15.1 yathā yathā hi jalpanti dauhitrāstaṃ narādhipam /
MBh, 5, 122, 58.2 kulaghna iti nocyethā naṣṭakīrtir narādhipa //
MBh, 5, 123, 10.2 tathā bhīṣmaḥ śāṃtanavastajjuṣasva narādhipa //
MBh, 5, 124, 17.2 yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ //
MBh, 5, 126, 3.2 pāṇḍaveṣviti tat sarvaṃ nibodhata narādhipāḥ //
MBh, 5, 146, 7.2 anvapadyanta vidhivad yathā pāṇḍuṃ narādhipam //
MBh, 5, 148, 18.1 niryātāśca vināśāya kurukṣetraṃ narādhipāḥ /
MBh, 5, 153, 17.1 api caiva maya śreyo vācyaṃ teṣāṃ narādhipa /
MBh, 5, 153, 21.1 na tvevotsādanīyā me pāṇḍoḥ putrā narādhipa /
MBh, 5, 153, 34.2 śibiraṃ māpayāmāsa same deśe narādhipaḥ //
MBh, 5, 155, 35.1 tathaiva cābhigamyainam uvāca sa narādhipaḥ /
MBh, 5, 158, 6.2 śṛṇvatāṃ kuruvīrāṇāṃ tannibodha narādhipa //
MBh, 5, 160, 20.1 vāsudevadvitīye hi mayi kruddhe narādhipa /
MBh, 5, 164, 1.2 śakunir mātulaste 'sau ratha eko narādhipa /
MBh, 5, 165, 26.1 kṛtaḥ senāpatistveṣa tvayā bhīṣmo narādhipa /
MBh, 5, 167, 12.2 tyaktvā prāṇān paraṃ śaktyā ghaṭitārau narādhipa //
MBh, 5, 170, 14.2 prasahya hi nayāmyeṣa miṣatāṃ vo narādhipāḥ //
MBh, 5, 172, 1.4 samanujñāsiṣaṃ kanyāṃ jyeṣṭhām ambāṃ narādhipa //
MBh, 5, 172, 2.3 atītya ca tam adhvānam āsasāda narādhipam //
MBh, 5, 176, 32.2 kariṣyati vaco dharmyaṃ śrutvā me sa narādhipaḥ //
MBh, 5, 179, 14.1 pāṇḍuraiścāmaraiścāpi vījyamāno narādhipa /
MBh, 5, 184, 13.2 na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa //
MBh, 5, 189, 12.2 kanyāṃ pravararūpāṃ tāṃ prājāyata narādhipa //
MBh, 5, 189, 14.1 tataḥ sa rājā drupadaḥ pracchannāyā narādhipa /
MBh, 5, 191, 10.1 sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ /
MBh, 5, 191, 11.2 sametya bhāryāṃ rahite vākyam āha narādhipaḥ //
MBh, 5, 192, 1.2 tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa /
MBh, 5, 193, 8.1 strīliṅgaṃ dhārayāmāsa sthūṇo yakṣo narādhipa /
MBh, 6, 8, 4.2 apare kṣīriṇo nāma vṛkṣāstatra narādhipa //
MBh, 6, 10, 20.1 nicīrāṃ mahitāṃ cāpi suprayogāṃ narādhipa /
MBh, 6, 11, 14.1 saṃkṣepo vartate rājan dvāpare 'sminnarādhipa /
MBh, 6, 12, 9.1 jambūdvīpapramāṇena dviguṇaḥ sa narādhipa /
MBh, 6, 13, 3.1 paraspareṇa dviguṇāḥ sarve dvīpā narādhipa /
MBh, 6, 16, 6.2 diṣṭam etat purā nūnam evaṃbhāvi narādhipa //
MBh, 6, 18, 6.1 dhvajā bahuvidhākārāstāvakānāṃ narādhipa /
MBh, 6, 18, 10.1 pṛṣṭhagopāstu bhīṣmasya putrāstava narādhipa /
MBh, 6, BhaGī 10, 27.2 airāvataṃ gajendrāṇāṃ narāṇāṃ ca narādhipam //
MBh, 6, 41, 70.1 prītastvabhigamenāhaṃ jayaṃ tava narādhipa /
MBh, 6, 51, 26.1 rathebhyaśca gajebhyaśca hayebhyaśca narādhipāḥ /
MBh, 6, 63, 17.2 evam āhur hṛṣīkeśaṃ munayo vai narādhipa //
MBh, 6, 73, 9.2 jīvagrāhaṃ nigṛhṇīmo vayam enaṃ narādhipāḥ //
MBh, 6, 77, 36.2 vavarṣa śaravarṣāṇi narādhipagaṇān prati //
MBh, 6, 81, 8.2 raṇe puraskṛtya narādhipāṃstāñ jagāma pārthaṃ tvarito vadhāya //
MBh, 6, 83, 20.1 athetare maheṣvāsāḥ sahasainyā narādhipāḥ /
MBh, 6, 83, 31.1 te 'nyonyaṃ samare sene yudhyamāne narādhipa /
MBh, 6, 86, 86.2 saṃgrāme daityasaṃkāśe tasmin yoddhā narādhipa //
MBh, 6, 93, 7.1 tam abravīnmahārāja sūtaputro narādhipam /
MBh, 6, 95, 39.1 tāvakāstu raṇe yattāḥ sahasenā narādhipāḥ /
MBh, 6, 99, 15.2 pratyudyayuḥ pāṇḍusenāṃ sahasainyā narādhipa //
MBh, 6, 103, 38.3 nihanyād arjunaḥ saṃkhye kimu bhīṣmaṃ narādhipa //
MBh, 6, 113, 14.2 kleśān kṛtān saputreṇa tvayā pūrvaṃ narādhipa //
MBh, 6, 114, 61.1 sarve hyapi na me duḥkhaṃ kuryur anye narādhipāḥ /
MBh, 6, 115, 27.2 vimuktakavacāḥ sarve bhīṣmam īyur narādhipāḥ //
MBh, 6, 115, 54.2 etair eva śaraiścāhaṃ dagdhavyo 'nte narādhipāḥ //
MBh, 7, 5, 32.1 evam ukte tato droṇe jayetyūcur narādhipāḥ /
MBh, 7, 24, 4.1 yathāśakti yathotsāhaṃ yathāsattvaṃ narādhipāḥ /
MBh, 7, 26, 11.1 daśaiva tu sahasrāṇi trigartānāṃ narādhipa /
MBh, 7, 27, 21.1 tasmin pramathite sainye bhagadatto narādhipaḥ /
MBh, 7, 31, 18.1 gṛdhrapatrādhivāsāṃsi śayanāni narādhipāḥ /
MBh, 7, 36, 2.2 dṛṣṭvā droṇo 'bravīd yodhān paryāpnuta narādhipam //
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 52, 11.2 utsahante 'nyathā kartuṃ kuta eva narādhipāḥ //
MBh, 7, 52, 27.2 pitṛpaitāmahaṃ mārgam anuyāhi narādhipa //
MBh, 7, 67, 55.1 ayudhyamānāya hi sā keśavāya narādhipa /
MBh, 7, 76, 38.2 agrataḥ puṇḍarīkākṣaṃ pratīyāya narādhipa //
MBh, 7, 77, 22.2 preṣayāmāsatuḥ saṃkhye prepsantau taṃ narādhipam //
MBh, 7, 77, 35.1 ityuktvā sainikān sarvāñ jayāpekṣī narādhipaḥ /
MBh, 7, 86, 9.1 avaśyaṃ tu mayā sarvaṃ vijñāpyastvaṃ narādhipa /
MBh, 7, 120, 88.1 gadāśca gurvīḥ parighān ayasmayān asīṃśca śaktīśca raṇe narādhipāḥ /
MBh, 7, 123, 33.2 sajīvā iva lakṣyante gatasattvā narādhipāḥ //
MBh, 7, 131, 35.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 136, 19.1 utsṛjya śataśo vāhāṃstatra kecinnarādhipāḥ /
MBh, 7, 150, 37.1 tad ugram atiraudraṃ ca dṛṣṭvā yuddhaṃ narādhipāḥ /
MBh, 7, 150, 99.2 cakāra bahudhātmānaṃ bhīṣayāṇo narādhipān //
MBh, 7, 159, 17.1 nidrāndhā no bubudhire kāṃcicceṣṭāṃ narādhipāḥ /
MBh, 7, 161, 26.1 hastair hastāgram apare pratyapiṃṣannarādhipāḥ /
MBh, 7, 165, 91.1 tvaṃ cāpi na yathāpūrvaṃ prakṛtistho narādhipa /
MBh, 8, 17, 31.1 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ /
MBh, 8, 17, 109.1 prāsaiḥ khaḍgaiś ca saṃsyūtān ṛṣṭibhiś ca narādhipa /
MBh, 8, 19, 43.2 abhyavartanta sahitāḥ parīpsanto narādhipam //
MBh, 8, 26, 44.1 samīkṣya saṃkhye 'tibalān narādhipair narāśvamātaṅgarathāñ śarair hatān /
MBh, 8, 35, 10.2 teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa /
MBh, 8, 55, 65.2 nipapāta tato bhūmau kiṃcit prāṇo narādhipa //
MBh, 8, 59, 40.1 tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa /
MBh, 8, 64, 24.1 na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi /
MBh, 9, 1, 27.2 udīcyā nihatāḥ sarve pratīcyāśca narādhipa /
MBh, 9, 5, 21.1 tathokte droṇaputreṇa sarva eva narādhipāḥ /
MBh, 9, 15, 40.2 kṣureṇa śitadhāreṇa pracakarta narādhipaḥ //
MBh, 9, 19, 8.1 tataḥ prabhagnā sahasā mahācamūḥ sā pāṇḍavī tena narādhipena /
MBh, 9, 19, 9.2 apūjayaṃstatra narādhipaṃ taṃ dadhmuśca śaṅkhāñ śaśisaṃnikāśān //
MBh, 9, 23, 6.2 prayayau tatra yatrāsau putrastava narādhipa /
MBh, 9, 24, 34.1 dhṛṣṭadyumnastu samare parājitya narādhipam /
MBh, 9, 28, 26.1 nātidūraṃ tato gatvā padbhyām eva narādhipaḥ /
MBh, 9, 28, 46.1 trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa /
MBh, 9, 28, 57.3 hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ //
MBh, 9, 28, 59.1 aho dhiṅ na sa jānāti jīvato 'smānnarādhipaḥ /
MBh, 9, 33, 3.1 taṃ dṛṣṭvā paramaprītāḥ pūjayitvā narādhipāḥ /
MBh, 9, 33, 10.3 evam ūcur mahātmānaṃ rauhiṇeyaṃ narādhipāḥ //
MBh, 9, 37, 36.2 vijñapto vai mahādeva ṛṣer arthe narādhipa /
MBh, 9, 41, 7.1 tatra sarve surāḥ skandam abhyaṣiñcannarādhipa /
MBh, 9, 55, 42.1 taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ /
MBh, 9, 58, 6.2 punar evābravīd vākyaṃ yat tacchṛṇu narādhipa //
MBh, 9, 59, 24.2 ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ //
MBh, 9, 59, 30.2 upaprekṣasi kasmāt tvaṃ dharmajñaḥ sannarādhipa //
MBh, 9, 60, 57.1 upāyā vihitā hyete mayā tasmānnarādhipāḥ /
MBh, 9, 60, 62.2 sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ //
MBh, 9, 63, 3.2 śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa /
MBh, 9, 64, 23.2 kṛpādīn sa tadā vīrān sarvān eva narādhipaḥ //
MBh, 10, 9, 2.1 gatvā cainam apaśyaṃste kiṃcitprāṇaṃ narādhipam /
MBh, 10, 9, 31.1 pāṇḍavāścāpi te sarve kiṃ vakṣyanti narādhipān /
MBh, 10, 9, 43.2 hataṃ mayādya śaṃsethā dhṛṣṭadyumnaṃ narādhipa //
MBh, 10, 18, 3.2 nākalpayanta devasya sthāṇor bhāgaṃ narādhipa //
MBh, 11, 1, 7.1 nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ /
MBh, 11, 3, 15.2 unmajjecca nimajjecca kiṃcit sattvaṃ narādhipa //
MBh, 11, 4, 8.2 vyasanānyupavartante vividhāni narādhipa /
MBh, 11, 7, 16.1 sa caitat prāpnute rājan yat tvaṃ prāpto narādhipa /
MBh, 11, 26, 30.1 citāḥ kṛtvā prayatnena yathāmukhyānnarādhipān /
MBh, 12, 4, 12.2 pratyaṣedhacca tāṃ kanyām asatkṛtya narādhipān //
MBh, 12, 4, 13.2 ratham āropya tāṃ kanyām ājuhāva narādhipān //
MBh, 12, 4, 19.2 hatasūtāṃśca bhūyiṣṭhān avajigye narādhipān //
MBh, 12, 8, 17.1 ardhād dharmaśca kāmaśca svargaścaiva narādhipa /
MBh, 12, 8, 21.2 arthād etāni sarvāṇi pravartante narādhipa //
MBh, 12, 12, 25.3 kuṭumbam āsthite tyāgaṃ na paśyāmi narādhipa //
MBh, 12, 14, 22.1 jambūdvīpena sadṛśaḥ krauñcadvīpo narādhipa /
MBh, 12, 14, 23.1 krauñcadvīpena sadṛśaḥ śākadvīpo narādhipa /
MBh, 12, 15, 3.1 dharmaṃ saṃrakṣate daṇḍastathaivārthaṃ narādhipa /
MBh, 12, 24, 10.3 śīghraṃ dhāraya caurasya mama daṇḍaṃ narādhipa //
MBh, 12, 28, 17.1 pūrve vayasi madhye vāpyuttame vā narādhipa /
MBh, 12, 28, 29.2 kāṣṭhānyapi hi jīryante daridrāṇāṃ narādhipa //
MBh, 12, 34, 20.1 adharmarūpo dharmo hi kaścid asti narādhipa /
MBh, 12, 49, 43.1 apātayanta bhallāgraiḥ śiraḥ kāyānnarādhipa /
MBh, 12, 49, 54.1 sa punastāñ jaghānāśu bālān api narādhipa /
MBh, 12, 54, 11.1 evam uktā nāradena bhīṣmam īyur narādhipāḥ /
MBh, 12, 66, 3.2 dharmaṃ dharmabhṛtāṃ śreṣṭha tannibodha narādhipa //
MBh, 12, 66, 33.1 suprasannastu bhāvena yogena ca narādhipa /
MBh, 12, 68, 60.1 narādhipaścāpyanuśiṣya medinīṃ damena satyena ca sauhṛdena /
MBh, 12, 69, 23.2 sāntvenānupradānena bhedena ca narādhipa /
MBh, 12, 69, 35.1 sasyābhihāraṃ kuryācca svayam eva narādhipaḥ /
MBh, 12, 69, 46.1 naktam eva ca bhaktāni pācayeta narādhipaḥ /
MBh, 12, 69, 51.1 viśālān rājamārgāṃśca kārayeta narādhipaḥ /
MBh, 12, 69, 56.2 saṃcayān evamādīnāṃ kārayeta narādhipaḥ //
MBh, 12, 75, 6.1 sa hanyamāne sainye sve mucukundo narādhipaḥ /
MBh, 12, 89, 5.1 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa /
MBh, 12, 90, 3.2 parikalpyāsya vṛttiḥ syāt sadārasya narādhipa //
MBh, 12, 92, 17.2 amānuṣakṛtastatra daṇḍo hanti narādhipam //
MBh, 12, 95, 1.3 jaghanyam āhur vijayaṃ yo yuddhena narādhipa //
MBh, 12, 96, 4.2 sarvopāyair niyantavyā vikarmasthā narādhipa //
MBh, 12, 112, 33.1 aparādhair na tāvanto bhṛtyāḥ śiṣṭā narādhipaiḥ /
MBh, 12, 117, 13.1 taṃ dṛṣṭvā krūram āyāntaṃ jīvitārthī narādhipa /
MBh, 12, 119, 1.2 evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ /
MBh, 12, 119, 7.1 yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ /
MBh, 12, 122, 7.1 so 'bhisṛtya tu māndhātā vasuhomaṃ narādhipam /
MBh, 12, 122, 11.2 tathaivauśanasaṃ śāstraṃ vijñātaṃ te narādhipa //
MBh, 12, 123, 11.1 kāmandam ṛṣim āsīnam abhivādya narādhipaḥ /
MBh, 12, 124, 53.3 ityuktvā ca yayau tatra yato vṛttaṃ narādhipa //
MBh, 12, 124, 63.3 saṃkṣepatastu śīlasya śṛṇu prāptiṃ narādhipa //
MBh, 12, 124, 69.2 etat kathitavān putre dhṛtarāṣṭro narādhipa /
MBh, 12, 136, 209.2 pūjitāḥ śubhakarmāṇaḥ pūrvajityā narādhipa //
MBh, 12, 137, 69.1 upaguhya hi vairāṇi sāntvayanti narādhipāḥ /
MBh, 12, 137, 108.2 saivam uktvā śakunikā brahmadattaṃ narādhipam /
MBh, 12, 139, 7.1 atityakṣuḥ putrapautrān anukrośānnarādhipa /
MBh, 12, 141, 7.1 imam arthaṃ purā pārtha mucukundo narādhipaḥ /
MBh, 12, 141, 8.2 iyaṃ yathā kapotena siddhiḥ prāptā narādhipa //
MBh, 12, 141, 13.2 cakāra vikrayaṃ teṣāṃ pataṃgānāṃ narādhipa //
MBh, 12, 147, 21.2 pratijānīhi cādrohaṃ brāhmaṇānāṃ narādhipa //
MBh, 12, 152, 2.2 pāpasya yad adhiṣṭhānaṃ tacchṛṇuṣva narādhipa /
MBh, 12, 162, 13.2 kāryopasevī mitreṣu mitradveṣī narādhipa //
MBh, 12, 192, 40.1 tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa /
MBh, 12, 192, 88.2 na me dhārayate kiṃcid virūpo 'yaṃ narādhipa /
MBh, 12, 192, 88.3 mithyā bravītyayaṃ hi tvā mithyābhāsaṃ narādhipa //
MBh, 12, 200, 41.2 śvakākabalagṛdhrāṇāṃ sadharmāṇo narādhipa //
MBh, 12, 200, 45.1 nārado 'pyatha kṛṣṇasya paraṃ mene narādhipa /
MBh, 12, 223, 4.3 nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa //
MBh, 12, 282, 17.1 satkṛtya tu dvijātibhyo yo dadāti narādhipa /
MBh, 12, 284, 5.2 mohajātā ratir nāma samupaiti narādhipa //
MBh, 12, 285, 9.1 āyogāḥ karaṇā vrātyāścaṇḍālāśca narādhipa /
MBh, 12, 285, 21.2 dvijānāṃ paricaryā ca śūdrakarma narādhipa //
MBh, 12, 286, 7.1 pāpāt pāpasamācārānnihīnācca narādhipa /
MBh, 12, 286, 40.1 dharmaśāstrāṇi vedāśca ṣaḍaṅgāni narādhipa /
MBh, 12, 286, 41.3 videharājāya purā śreyaso 'rthe narādhipa //
MBh, 12, 292, 32.1 nistartavyānyathaitāni sarvāṇīti narādhipa /
MBh, 12, 294, 9.1 mūtrotsarge purīṣe ca bhojane ca narādhipa /
MBh, 12, 295, 45.1 pañcaviṃśāt paraṃ tattvaṃ na paśyati narādhipa /
MBh, 12, 296, 2.1 ajasraṃ tviha krīḍārthaṃ vikurvantī narādhipa /
MBh, 12, 296, 19.2 saṅgadharmā bhavatyeṣa niḥsaṅgātmā narādhipa //
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 298, 17.1 mahataścāpyahaṃkāra utpadyati narādhipa /
MBh, 12, 298, 19.1 manasastu samudbhūtā mahābhūtā narādhipa /
MBh, 12, 298, 22.1 adhaḥ śrotrendriyagrāma utpadyati narādhipa /
MBh, 12, 298, 23.1 ūrdhvasrotastathā tiryag utpadyati narādhipa /
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 12, 298, 25.1 etāni nava sargāṇi tattvāni ca narādhipa /
MBh, 12, 299, 2.1 rātrir etāvatī cāsya pratibuddho narādhipa /
MBh, 12, 299, 14.2 rātrir etāvatī caiva manasaśca narādhipa //
MBh, 12, 300, 5.2 jarāyvaṇḍasvedajātam udbhijjaṃ ca narādhipa //
MBh, 12, 302, 11.1 avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa /
MBh, 12, 304, 15.1 manastathaivāhaṃkāre pratiṣṭhāpya narādhipa /
MBh, 12, 305, 16.1 akasmācca sravedyasya vāmam akṣi narādhipa /
MBh, 12, 306, 1.2 avyaktasthaṃ paraṃ yat tat pṛṣṭaste 'haṃ narādhipa /
MBh, 12, 306, 22.2 sūryasya cānubhāvena pravṛtto 'haṃ narādhipa //
MBh, 12, 306, 97.2 brahmāvyaktasya karmedam iti nityaṃ narādhipa //
MBh, 12, 308, 169.2 na gātrāvayavair anyaiḥ spṛśāmi tvā narādhipa //
MBh, 12, 311, 27.1 na tvasya ramate buddhir āśrameṣu narādhipa /
MBh, 12, 312, 10.1 ahaṃkāro na kartavyo yājye tasminnarādhipe /
MBh, 12, 324, 12.2 dhānyair yaṣṭavyam ityeṣa pakṣo 'smākaṃ narādhipa /
MBh, 13, 3, 1.2 brāhmaṇyaṃ yadi duṣprāpaṃ tribhir varṇair narādhipa /
MBh, 13, 3, 8.1 nābhivādayate jyeṣṭhaṃ devarātaṃ narādhipa /
MBh, 13, 10, 38.1 lakṣayitvā purodhāstu bahuśastaṃ narādhipam /
MBh, 13, 12, 15.1 mahatā tvatha khedena āruhyāśvaṃ narādhipaḥ /
MBh, 13, 31, 42.1 yayau bhṛguṃ ca śaraṇaṃ vītahavyo narādhipaḥ /
MBh, 13, 31, 63.1 evaṃ vipratvam agamad vītahavyo narādhipaḥ /
MBh, 13, 33, 14.2 purohitā mahābhāgā brāhmaṇā vai narādhipa //
MBh, 13, 43, 1.3 devaśarmā mahātejā yat tacchṛṇu narādhipa //
MBh, 13, 49, 11.2 putrareto na śakyaṃ hi mithyā kartuṃ narādhipa //
MBh, 13, 52, 34.1 tataḥ sa bhagavān vipraḥ samādiśya narādhipam /
MBh, 13, 53, 15.1 ānīyatām iti munistaṃ covāca narādhipam /
MBh, 13, 53, 56.2 ihasthaṃ māṃ sabhāryastvaṃ draṣṭāsi śvo narādhipa //
MBh, 13, 53, 63.2 āgacchethāḥ sabhāryaśca tvam iheti narādhipa //
MBh, 13, 54, 32.1 tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam /
MBh, 13, 55, 19.1 kṣudhito mām asūyethāḥ śramād veti narādhipa /
MBh, 13, 55, 22.1 tato 'haṃ ratham āruhya tvām avocaṃ narādhipa /
MBh, 13, 55, 27.1 nidarśanārthaṃ tapaso dharmasya ca narādhipa /
MBh, 13, 56, 3.1 kṣatriyāśca bhṛgūn sarvān vadhiṣyanti narādhipa /
MBh, 13, 56, 16.1 cyavanastu mahātejāḥ punar eva narādhipam /
MBh, 13, 62, 45.1 annadānāṃ hi ye lokāstāṃstvaṃ śṛṇu narādhipa /
MBh, 13, 65, 55.2 svāyaṃbhuvaṃ mahābhāgaṃ sa paśyati narādhipa //
MBh, 13, 67, 4.1 parṇaśāleti vikhyāto ramaṇīyo narādhipa /
MBh, 13, 74, 18.2 vidhivat pāvakaṃ hutvā brahmaloke narādhipa //
MBh, 13, 81, 22.3 saṃmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa //
MBh, 13, 83, 21.1 tataḥ so 'ntarhito bāhuḥ pitur mama narādhipa /
MBh, 13, 86, 33.2 tasmāt suvarṇadānāya prayatasva narādhipa //
MBh, 13, 97, 5.1 itihāsaṃ purāvṛttam imaṃ śṛṇu narādhipa /
MBh, 13, 100, 25.1 evaṃ gṛhasthadharmaṃ tvaṃ cetayāno narādhipa /
MBh, 13, 104, 9.2 tāsāṃ me rajasā dhvastaṃ bhaikṣam āsīnnarādhipa //
MBh, 13, 107, 134.1 brāhmaṇān pūjayeccāpi tathā snātvā narādhipa /
MBh, 13, 107, 138.1 dhanurvede ca vede ca yatnaḥ kāryo narādhipa /
MBh, 13, 107, 140.2 gandharvaśāstraṃ ca kalāḥ parijñeyā narādhipa //
MBh, 13, 107, 144.3 ataūrdhvam araṇyaṃ ca sevitavyaṃ narādhipa //
MBh, 13, 109, 6.1 upoṣya cāpi kiṃ tena pradeyaṃ syānnarādhipa /
MBh, 13, 116, 60.1 kaumude tu viśeṣeṇa śuklapakṣe narādhipa /
MBh, 13, 137, 10.1 ityuktaḥ sa dvijaḥ prāha tathāstviti narādhipam /
MBh, 13, 138, 10.1 samo na tvaṃ dvijātibhyaḥ śreṣṭhaṃ viddhi narādhipa /
MBh, 13, 139, 29.2 utathyaḥ sumahātejā yat tacchṛṇu narādhipa //
MBh, 13, 142, 17.2 nabhasīva yathābhrāṇi vyarājanta narādhipa /
MBh, 13, 142, 19.2 pratipūjya mahābāho yat tacchṛṇu narādhipa //
MBh, 13, 143, 1.3 kaṃ tu karmodayaṃ dṛṣṭvā tān arcasi narādhipa //
MBh, 13, 151, 45.1 mahodayo hyalarkaśca ailaścaiva narādhipaḥ /
MBh, 13, 151, 45.2 karaṃdhamo naraśreṣṭhaḥ kadhmoraśca narādhipaḥ //
MBh, 13, 151, 48.1 āyuḥ kṣupaśca rājarṣiḥ kakṣeyuśca narādhipaḥ /
MBh, 13, 151, 48.2 śibir auśīnaraścaiva gayaścaiva narādhipaḥ //
MBh, 13, 153, 50.2 ācāryā ṛtvijaścaiva pūjanīyā narādhipa //
MBh, 14, 1, 16.1 samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa /
MBh, 14, 3, 5.1 yajñena tapasā caiva dānena ca narādhipa /
MBh, 14, 4, 16.1 tatastān ajayat sarvān prātisīmānnarādhipān /
MBh, 14, 4, 27.3 maruttaḥ sahitaiḥ sarvaiḥ prajāpālair narādhipaḥ //
MBh, 14, 5, 10.1 sa guṇaiḥ pārthivān sarvān vaśe cakre narādhipaḥ /
MBh, 14, 6, 13.2 vyapaneṣyāmi te manyuṃ sarvayatnair narādhipa //
MBh, 14, 11, 7.1 vṛtreṇa pṛthivī vyāptā purā kila narādhipa /
MBh, 14, 11, 20.2 ṛṣibhiśca mama proktaṃ tannibodha narādhipa //
MBh, 14, 63, 17.2 tataḥ prabhāte vimale dvijarṣabhā vaco 'bruvan dharmasutaṃ narādhipam //
MBh, 14, 69, 11.1 so 'vardhata yathākālaṃ pitā tava narādhipa /
MBh, 14, 71, 23.1 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ /
MBh, 14, 75, 5.1 ityevam uktvā saṃkruddho vajradatto narādhipaḥ /
MBh, 14, 89, 2.1 bahūni kila yuddhāni vijayasya narādhipaiḥ /
MBh, 14, 90, 15.2 jñātivadhyākṛtaṃ pāpaṃ prahāsyasi narādhipa //
MBh, 14, 90, 17.3 narādhipaḥ prāyajata vājimedhaṃ mahākratum //
MBh, 14, 91, 5.1 śiṣṭānyaṅgāni yānyāsaṃstasyāśvasya narādhipa /
MBh, 14, 91, 20.1 na kariṣyati tal loke kaścid anyo narādhipaḥ /
MBh, 14, 92, 7.1 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 14, 92, 19.2 saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ /
MBh, 15, 2, 4.1 mayā caiva bhavadbhiśca mānya eṣa narādhipaḥ /
MBh, 15, 3, 5.1 yad yad brūte ca kiṃcit sa dhṛtarāṣṭro narādhipaḥ /
MBh, 15, 3, 7.1 tena tasyābhavat prīto vṛttena sa narādhipaḥ /
MBh, 15, 3, 9.2 āyuṣyaṃ pāṇḍuputrāṇām āśāste sa narādhipaḥ //
MBh, 15, 4, 12.1 tataḥ pañcadaśe varṣe samatīte narādhipaḥ /
MBh, 15, 12, 10.1 āpadaścāpi boddhavyā bahurūpā narādhipa /
MBh, 15, 15, 10.2 ekasmin brāhmaṇe rājann āveśyocur narādhipam //
MBh, 15, 15, 13.2 vakṣyāmi tad ahaṃ vīra tajjuṣasva narādhipa //
MBh, 15, 15, 21.2 pitarīva suviśvastāstasminn api narādhipe /
MBh, 15, 16, 11.1 labhatāṃ vīralokān sa sasahāyo narādhipaḥ /
MBh, 15, 17, 12.1 yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ /
MBh, 15, 19, 8.1 evaṃprāyo hi dharmo 'yaṃ kṣatriyāṇāṃ narādhipa /
MBh, 15, 24, 17.3 prāduṣkṛtāgnir abhavat sa ca vṛddho narādhipaḥ //
MBh, 15, 26, 8.1 sa gatvā tapasaḥ pāraṃ dīptasya sa narādhipaḥ /
MBh, 15, 27, 8.2 dṛṣṭavān asmi rājarṣe tatra pāṇḍuṃ narādhipam //
MBh, 15, 28, 11.1 paraṃ nirvedam agamaṃścintayanto narādhipam /
MBh, 15, 29, 15.2 jīvantyā hyadya naḥ prītir bhaviṣyati narādhipa //
MBh, 15, 30, 4.1 gajendraiśca tathaivānye kecid uṣṭrair narādhipa /
MBh, 15, 31, 16.2 paurajānapadāścaiva dadṛśustaṃ narādhipam //
MBh, 15, 34, 3.2 utsṛjya sumahārhāṇi śayanāni narādhipa //
MBh, 15, 35, 2.2 kaccinmanaste prīṇāti vanavāse narādhipa //
MBh, 15, 35, 8.2 kaccid viśuddhabhāvo 'si jātajñāno narādhipa //
MBh, 15, 40, 14.2 tena tena vyadṛśyanta samupetā narādhipāḥ //
MBh, 15, 40, 17.1 dhṛtarāṣṭrasya ca tadā divyaṃ cakṣur narādhipa /
MBh, 15, 44, 12.2 bahupratyarthikaṃ hyetad rājyaṃ nāma narādhipa //
MBh, 15, 45, 34.2 gāndhārī ca pṛthā caiva jananyau te narādhipa //
MBh, 15, 45, 43.1 taṃ ca vṛddhaṃ tathā dagdhaṃ hataputraṃ narādhipam /
MBh, 15, 47, 16.1 dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ /
MBh, 16, 2, 7.2 pratyabruvaṃstānmunayo yat tacchṛṇu narādhipa //
MBh, 16, 3, 12.2 āhāryamāṇe kṛmayo vyadṛśyanta narādhipa //
MBh, 17, 1, 16.1 naivaṃ kartavyam iti te tadocuste narādhipam /
MBh, 17, 3, 20.2 tasmāt svarge na te tulyaḥ kaścid asti narādhipa //
MBh, 17, 3, 33.1 adyāpi mānuṣo bhāvaḥ spṛśate tvāṃ narādhipa /