Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9161
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhṛtarāṣṭra uvāca / (1.1) Par.?
adharmeṇa hataṃ dṛṣṭvā rājānaṃ mādhavottamaḥ / (1.2) Par.?
kim abravīt tadā sūta baladevo mahābalaḥ // (1.3) Par.?
gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ / (2.1) Par.?
kṛtavān rauhiṇeyo yat tanmamācakṣva saṃjaya // (2.2) Par.?
saṃjaya uvāca / (3.1) Par.?
śirasyabhihataṃ dṛṣṭvā bhīmasenena te sutam / (3.2) Par.?
rāmaḥ praharatāṃ śreṣṭhaścukrodha balavad balī // (3.3) Par.?
tato madhye narendrāṇām ūrdhvabāhur halāyudhaḥ / (4.1) Par.?
kurvann ārtasvaraṃ ghoraṃ dhig dhig bhīmetyuvāca ha // (4.2) Par.?
aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame / (5.1) Par.?
naitad dṛṣṭaṃ gadāyuddhe kṛtavān yad vṛkodaraḥ // (5.2) Par.?
adho nābhyā na hantavyam iti śāstrasya niścayaḥ / (6.1) Par.?
ayaṃ tvaśāstravinmūḍhaḥ svacchandāt sampravartate // (6.2) Par.?
tasya tat tad bruvāṇasya roṣaḥ samabhavanmahān / (7.1) Par.?
tato lāṅgalam udyamya bhīmam abhyadravad balī // (7.2) Par.?
tasyordhvabāhoḥ sadṛśaṃ rūpam āsīnmahātmanaḥ / (8.1) Par.?
bahudhātuvicitrasya śvetasyeva mahāgireḥ // (8.2) Par.?
tam utpatantaṃ jagrāha keśavo vinayānataḥ / (9.1) Par.?
bāhubhyāṃ pīnavṛttābhyāṃ prayatnād balavad balī // (9.2) Par.?
sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ / (10.1) Par.?
nabhogatau yathā rājaṃścandrasūryau dinakṣaye // (10.2) Par.?
uvāca cainaṃ saṃrabdhaṃ śamayann iva keśavaḥ / (11.1) Par.?
ātmavṛddhir mitravṛddhir mitramitrodayastathā / (11.2) Par.?
viparītaṃ dviṣatsvetat ṣaḍvidhā vṛddhir ātmanaḥ // (11.3) Par.?
ātmanyapi ca mitreṣu viparītaṃ yadā bhavet / (12.1) Par.?
tadā vidyānmanojyānim āśu śāntikaro bhavet // (12.2) Par.?
asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ / (13.1) Par.?
svakāḥ pitṛṣvasuḥ putrāste parair nikṛtā bhṛśam // (13.2) Par.?
pratijñāpāraṇaṃ dharmaḥ kṣatriyasyeti vettha ha / (14.1) Par.?
suyodhanasya gadayā bhaṅktāsmyūrū mahāhave / (14.2) Par.?
iti pūrvaṃ pratijñātaṃ bhīmena hi sabhātale // (14.3) Par.?
maitreyeṇābhiśaptaśca pūrvam eva maharṣiṇā / (15.1) Par.?
ūrū bhetsyati te bhīmo gadayeti paraṃtapa / (15.2) Par.?
ato doṣaṃ na paśyāmi mā krudhastvaṃ pralambahan // (15.3) Par.?
yaunair hārdaiśca saṃbandhaiḥ sambaddhāḥ smeha pāṇḍavaiḥ / (16.1) Par.?
teṣāṃ vṛddhyābhivṛddhir no mā krudhaḥ puruṣarṣabha // (16.2) Par.?
rāma uvāca / (17.1) Par.?
dharmaḥ sucaritaḥ sadbhiḥ saha dvābhyāṃ niyacchati / (17.2) Par.?
arthaścātyarthalubdhasya kāmaścātiprasaṅginaḥ // (17.3) Par.?
dharmārthau dharmakāmau ca kāmārthau cāpyapīḍayan / (18.1) Par.?
dharmārthakāmān yo 'bhyeti so 'tyantaṃ sukham aśnute // (18.2) Par.?
tad idaṃ vyākulaṃ sarvaṃ kṛtaṃ dharmasya pīḍanāt / (19.1) Par.?
bhīmasenena govinda kāmaṃ tvaṃ tu yathāttha mām // (19.2) Par.?
vāsudeva uvāca / (20.1) Par.?
aroṣaṇo hi dharmātmā satataṃ dharmavatsalaḥ / (20.2) Par.?
bhavān prakhyāyate loke tasmāt saṃśāmya mā krudhaḥ // (20.3) Par.?
prāptaṃ kaliyugaṃ viddhi pratijñāṃ pāṇḍavasya ca / (21.1) Par.?
ānṛṇyaṃ yātu vairasya pratijñāyāśca pāṇḍavaḥ // (21.2) Par.?
saṃjaya uvāca / (22.1) Par.?
dharmacchalam api śrutvā keśavāt sa viśāṃ pate / (22.2) Par.?
naiva prītamanā rāmo vacanaṃ prāha saṃsadi // (22.3) Par.?
hatvādharmeṇa rājānaṃ dharmātmānaṃ suyodhanam / (23.1) Par.?
jihmayodhīti loke 'smin khyātiṃ yāsyati pāṇḍavaḥ // (23.2) Par.?
duryodhano 'pi dharmātmā gatiṃ yāsyati śāśvatīm / (24.1) Par.?
ṛjuyodhī hato rājā dhārtarāṣṭro narādhipaḥ // (24.2) Par.?
yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca / (25.1) Par.?
hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ // (25.2) Par.?
ityuktvā ratham āsthāya rauhiṇeyaḥ pratāpavān / (26.1) Par.?
śvetābhraśikharākāraḥ prayayau dvārakāṃ prati // (26.2) Par.?
pāñcālāśca savārṣṇeyāḥ pāṇḍavāśca viśāṃ pate / (27.1) Par.?
rāme dvāravatīṃ yāte nātipramanaso 'bhavan // (27.2) Par.?
tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham / (28.1) Par.?
śokopahatasaṃkalpaṃ vāsudevo 'bravīd idam // (28.2) Par.?
dharmarāja kimarthaṃ tvam adharmam anumanyase / (29.1) Par.?
hatabandhor yad etasya patitasya vicetasaḥ // (29.2) Par.?
duryodhanasya bhīmena mṛdyamānaṃ śiraḥ padā / (30.1) Par.?
upaprekṣasi kasmāt tvaṃ dharmajñaḥ sannarādhipa // (30.2) Par.?
yudhiṣṭhira uvāca / (31.1) Par.?
na mamaitat priyaṃ kṛṣṇa yad rājānaṃ vṛkodaraḥ / (31.2) Par.?
padā mūrdhnyaspṛśat krodhānna ca hṛṣye kulakṣaye // (31.3) Par.?
nikṛtyā nikṛtā nityaṃ dhṛtarāṣṭrasutair vayam / (32.1) Par.?
bahūni paruṣāṇyuktvā vanaṃ prasthāpitāḥ sma ha // (32.2) Par.?
bhīmasenasya tad duḥkham atīva hṛdi vartate / (33.1) Par.?
iti saṃcintya vārṣṇeya mayaitat samupekṣitam // (33.2) Par.?
tasmāddhatvākṛtaprajñaṃ lubdhaṃ kāmavaśānugam / (34.1) Par.?
labhatāṃ pāṇḍavaḥ kāmaṃ dharme 'dharme 'pi vā kṛte // (34.2) Par.?
saṃjaya uvāca / (35.1) Par.?
ityukte dharmarājena vāsudevo 'bravīd idam / (35.2) Par.?
kāmam astvevam iti vai kṛcchrād yadukulodvahaḥ // (35.3) Par.?
ityukto vāsudevena bhīmapriyahitaiṣiṇā / (36.1) Par.?
anvamodata tat sarvaṃ yad bhīmena kṛtaṃ yudhi // (36.2) Par.?
bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ / (37.1) Par.?
abhivādyāgrataḥ sthitvā samprahṛṣṭaḥ kṛtāñjaliḥ // (37.2) Par.?
provāca sumahātejā dharmarājaṃ yudhiṣṭhiram / (38.1) Par.?
harṣād utphullanayano jitakāśī viśāṃ pate // (38.2) Par.?
tavādya pṛthivī rājan kṣemā nihatakaṇṭakā / (39.1) Par.?
tāṃ praśādhi mahārāja svadharmam anupālayan // (39.2) Par.?
yastu kartāsya vairasya nikṛtyā nikṛtipriyaḥ / (40.1) Par.?
so 'yaṃ vinihataḥ śete pṛthivyāṃ pṛthivīpate // (40.2) Par.?
duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ / (41.1) Par.?
rādheyaḥ śakuniścāpi nihatāstava śatravaḥ // (41.2) Par.?
seyaṃ ratnasamākīrṇā mahī savanaparvatā / (42.1) Par.?
upāvṛttā mahārāja tvām adya nihatadviṣam // (42.2) Par.?
yudhiṣṭhira uvāca / (43.1) Par.?
gataṃ vairasya nidhanaṃ hato rājā suyodhanaḥ / (43.2) Par.?
kṛṣṇasya matam āsthāya vijiteyaṃ vasuṃdharā // (43.3) Par.?
diṣṭyā gatastvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ / (44.1) Par.?
diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ // (44.2) Par.?
Duration=0.17981100082397 secs.