Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat kiṃ punarāyuṣman śāriputra yā acittatā tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha na hyetadāyuṣman subhūte /
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 7.2 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇām agratāyāṃ nirdiṣṭo nirdiśasi /
ASāh, 1, 8.13 aparipūryamāṇaḥ prajñāpāramitāṃ na niryāsyati sarvajñatāyām aparigṛhītaṃ parigṛhṇan /
ASāh, 1, 8.23 sarvaśrāvakapratyekabuddhaiḥ sāpi sarvajñatā aparigṛhītā na hi nimittato grahītavyā /
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 10.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ kāraṇamāyuṣman subhūte avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ yadā rūpameva virahitaṃ rūpasvabhāvena evaṃ yadā vedanaiva saṃjñaiva saṃskārā eva yadā vijñānameva virahitaṃ vijñānasvabhāvena yadā prajñāpāramitaiva virahitā prajñāpāramitāsvabhāvena yadā sarvajñataiva virahitā sarvajñatāsvabhāvena //
ASāh, 1, 11.6 sarvajñataiva āyuṣman śāriputra virahitā sarvajñatāsvabhāvena /
ASāh, 1, 11.6 sarvajñataiva āyuṣman śāriputra virahitā sarvajñatāsvabhāvena /
ASāh, 1, 12.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kiṃ punarāyuṣman subhūte yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām āyuṣmān subhūtirāha evametadāyuṣman śāriputra evam etat /
ASāh, 1, 12.2 yo bodhisattvo mahāsattvo 'tra śikṣiṣyate sa niryāsyati sarvajñatāyām /
ASāh, 1, 12.4 evaṃ carata āyuṣman śāriputra bodhisattvasya mahāsattvasya sarvajñatā āsannībhavati /
ASāh, 1, 12.5 yathā yathā sarvajñatā āsannībhavati tathā tathā sattvaparipācanāya kāyacittapariśuddhirlakṣaṇapariśuddhiḥ buddhakṣetraśuddhiḥ /
ASāh, 1, 12.7 evaṃ ca punarāyuṣman śāriputra bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caran sarvajñatāyā āsannībhavati //
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.1 evamukte āyuṣmān śāriputro bhagavantametadavocat evaṃ śikṣamāṇo bhagavan bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate bhagavānāha evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyām api na śikṣate /
ASāh, 1, 19.3 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyā āsannībhavati sarvajñatāyāṃ niryāsyati //
ASāh, 1, 19.3 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyā āsannībhavati sarvajñatāyāṃ niryāsyati //
ASāh, 1, 19.3 evaṃ śikṣamāṇaḥ śāriputra bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyā āsannībhavati sarvajñatāyāṃ niryāsyati //
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 1, 22.9 tatkasya hetoḥ sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'saktatāyāṃ śikṣate /
ASāh, 1, 22.10 sarvadharmāṇāṃ hi subhūte bodhisattvo mahāsattvo 'nubodhanārthena asaktatāyāmanuttarāṃ samyaksaṃbodhimabhisaṃbudhyate /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 23.8 tatkasya hetoḥ tathā hi tatsarvajñatācittam anāsravam aparyāpannaṃ tat yad api tatsarvajñatācittam anāsravam aparyāpannam /
ASāh, 1, 25.1 śāriputra āha kiṃ punarāyuṣman subhūte asti taccittaṃ yaccittamacittam subhūtirāha kiṃ punarāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā vidyate vā upalabhyate vā śāriputra āha no hīdamāyuṣman subhūte /
ASāh, 1, 25.2 subhūtirāha tadyadi āyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā tatkatham āyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti śāriputra āha sādhu sādhu āyuṣman subhūte /
ASāh, 1, 25.3 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi //
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 27.6 tatkasya hetoḥ dharmataiṣā subhūte dharmāṇāṃ māyādharmatāmupādāya syāt /
ASāh, 1, 28.4 tatkasya hetoḥ akṛtā hi subhūte sarvajñatā avikṛtā anabhisaṃskṛtā /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.7 sarvajñatāyāṃ sthāsyati /
ASāh, 1, 31.11 api tu sthāsyati sarvajñatāyām asthānayogena /
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 1, 32.12 atra śikṣitvā bodhisattvairmahāsattvaiḥ sarvajñatā anuprāptā anuprāpsyate anuprāpyate ca //
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.7 tatkasya hetornopaiti rūpāparyantatayā hi bodhisattvāparyantatā veditavyā evaṃ vedanāsaṃjñāsaṃskārāḥ /
ASāh, 1, 33.8 vijñānāparyantatayā hi bodhisattvāparyantatā veditavyā /
ASāh, 1, 33.8 vijñānāparyantatayā hi bodhisattvāparyantatā veditavyā /
ASāh, 1, 33.15 sarvajñatām api na samanupaśyāmi nopalabhe /
ASāh, 1, 33.20 yathā ātmā ātmeti ca bhagavannucyate atyantatayā ca bhagavannanabhinirvṛtta ātmā /
ASāh, 1, 33.21 evamasvabhāvānāṃ sarvadharmāṇāṃ katamattadrūpaṃ yad agrāhyam anabhinirvṛttam katame te vedanāsaṃjñāsaṃskārāḥ katamattadvijñānaṃ yad agrāhyam anabhinirvṛttam evameteṣāṃ sarvadharmāṇāṃ yā asvabhāvatā sā anabhinirvṛttiḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.1 śāriputra āha kiṃ punarāyuṣman subhūte bodhisattva evānutpādaḥ utāho bodhisattvadharmā apyanutpādaḥ subhūtirāha bodhisattvadharmā api āyuṣman śāriputra anutpādaḥ śāriputra āha kiṃ punarāyuṣman subhūte bodhisattvadharmā evānutpādaḥ utāho sarvajñatāpyanutpādaḥ subhūtirāha sarvajñatāpyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.2 āha kiṃ punarāyuṣman subhūte sarvajñataivānutpādaḥ utāho sarvajñatādharmā apyanutpādaḥ āha sarvajñatādharmā apyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.3 āha kiṃ punarāyuṣman subhūte sarvajñatādharmā evānutpādaḥ utāho pṛthagjano 'pyanutpādaḥ āha pṛthagjano 'pyāyuṣman śāriputra anutpādaḥ /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 35.5 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat yadyāyuṣman subhūte bodhisattvo 'pyanutpādaḥ bodhisattvadharmā apyanutpādaḥ sarvajñatāpyanutpādaḥ sarvajñatādharmā apyanutpādaḥ pṛthagjano 'pyanutpādaḥ pṛthagjanadharmā apyanutpādaḥ nanvāyuṣman subhūte anuprāptaiva ayatnena bodhisattvena mahāsattvena sarvajñatā bhavati /
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 1, 36.7 katamaiṣā sarvadharmāniśritapāramitā bodhisattvānāṃ mahāsattvānām subhūtirāha prajñāpāramitaiva āyuṣman śāriputra sārvayānikī sarvadharmāniśritatayā sarvadharmāniśritapāramitā ca /
ASāh, 1, 38.4 tatkasya hetoḥ sattvāsvabhāvatayā āyuṣman śāriputra manasikārāsvabhāvatā veditavyā /
ASāh, 1, 38.4 tatkasya hetoḥ sattvāsvabhāvatayā āyuṣman śāriputra manasikārāsvabhāvatā veditavyā /
ASāh, 1, 38.5 sattvāsadbhāvatayā āyuṣman śāriputra manasikārāsadbhāvatā veditavyā /
ASāh, 1, 38.5 sattvāsadbhāvatayā āyuṣman śāriputra manasikārāsadbhāvatā veditavyā /
ASāh, 1, 38.6 sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā /
ASāh, 1, 38.6 sattvaviviktatayā āyuṣman śāriputra manasikāraviviktatā veditavyā /
ASāh, 1, 38.7 sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā /
ASāh, 1, 38.7 sattvācintyatayā āyuṣman śāriputra manasikārācintyatā veditavyā /
ASāh, 1, 38.8 sattvānabhisaṃbodhanatayā āyuṣman śāriputra manasikārānabhisaṃbodhanatā veditavyā /
ASāh, 1, 38.8 sattvānabhisaṃbodhanatayā āyuṣman śāriputra manasikārānabhisaṃbodhanatā veditavyā /
ASāh, 1, 38.9 sattvāyathābhūtārthābhisaṃbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṃbodhanatā veditavyā /
ASāh, 1, 38.9 sattvāyathābhūtārthābhisaṃbodhanatayā āyuṣman śāriputra manasikārāyathābhūtārthābhisaṃbodhanatā veditavyā /
ASāh, 2, 13.27 yo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 13.28 evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 13.28 evaṃ śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat ya āyuṣman subhūte bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 14.2 evaṃ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 14.2 evaṃ śikṣamāṇa āyuṣmān subhūte bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 15.2 ya āyuṣman śāriputra bodhisattvo mahāsattvo na kasyaciddharmasya parigrahāya śikṣate notpādāya nāntardhānāya śikṣate sa na sarvajñatāyā api parigrahāya śikṣate notpādāya nāntardhānāya śikṣate /
ASāh, 2, 15.4 evaṃ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 15.4 evaṃ cāyuṣman śāriputra śikṣamāṇo bodhisattvo mahāsattvaḥ sarvajñatāyāṃ śikṣate sarvajñatāyāṃ niryāsyati //
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.12 vijñānamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.13 rūpāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.15 vijñānāpramāṇatayā kauśika apramāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.16 rūpāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.18 vijñānāparimāṇatayā kauśika aparimāṇapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.19 rūpānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.21 vijñānānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.1 ārambaṇānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.2 sattvānantatayā kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.3 kathaṃ punaḥ kauśika ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sarvadharmāṇāṃ hi kauśika yato nānto na madhyaṃ na paryavasānamupalabhyate tataḥ kauśika anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.4 anena kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 18.9 anenāpi kauśika paryāyeṇa ārambaṇānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.3 tasmātkauśika sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 19.4 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat kathamāyuṣman subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na hi kauśika gaṇanāyogena vā gaṇanābahutvena vā sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 2, 20.1 śakra āha kathaṃ tarhīdānīmārya subhūte sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha tatkaṃ manyase kauśika katamasyaitaddharmasyādhivacanaṃ yaduta sattvaḥ sattva iti śakra āha naitadārya subhūte dharmasyādhivacanaṃ na adharmādhivacanaṃ yaduta sattvaḥ sattva iti /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 2, 20.9 subhūtirāha anenāpi kauśika paryāyeṇa evaṃ sattvānantatayā anantapāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 20.10 evaṃ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā //
ASāh, 2, 20.10 evaṃ ca punaḥ kauśika sattvānantatayā prajñāpāramitānantatā veditavyā //
ASāh, 2, 22.4 yāvadiyaṃ prajñāpāramitā bodhisattvānāṃ mahāsattvānāṃ sarvajñatāyā āhārikā anuparigrāhikā ceti //
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.3 tatkiṃ manyase kauśika yo 'yaṃ tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatātmabhāvo 'bhinirvartitaḥ sa katamasyāṃ pratipadi śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā evamukte śakro devānāmindro bhagavantametadavocat ihaiva bhagavan bhagavatā prajñāpāramitāyāṃ śikṣamāṇena tathāgatenārhatā samyaksaṃbuddhena anuttarā samyaksaṃbodhiḥ sarvajñatā pratilabdhā abhisaṃbuddhā /
ASāh, 3, 11.5 sarvajñatāyāṃ tu pratilabdhāyāṃ tathāgatastathāgata iti saṃkhyāṃ gacchati /
ASāh, 3, 11.6 yeyaṃ kauśika sarvajñatā tathāgatasyārhataḥ samyaksaṃbuddhasya prajñāpāramitānirjātaiṣā /
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
ASāh, 3, 14.8 tatkasya hetoḥ prajñāpāramitānirjātā hi kauśika tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 3, 14.9 sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 17.6 tatkasya hetoḥ iyaṃ hi kauśika prajñāpāramitā sarvasattvānāmantike maitropasaṃhāreṇa maitracittatayā karuṇopasaṃhāreṇa karuṇacittatayā pratyupasthitā /
ASāh, 3, 20.7 tatkasya hetoḥ ato hi sarvajñatā gaveṣitavyā yaduta prajñāpāramitātaḥ /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.10 atonirjātaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāmahāratnaṃ yaduta prajñāpāramitāmahāsamudrāt //
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.10 bhagavānāha tatkiṃ manyase tvamānanda acintyā sā prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati ānanda āha evametadbhagavan evametatsugata /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.18 evameva ānanda prajñāpāramitāsaṃgṛhītāḥ pañca pāramitāḥ sarvajñatāyāṃ pratiṣṭhante /
ASāh, 3, 25.1 punaraparaṃ kauśika tasya kulaputrasya kuladuhiturvā imāṃ prajñāpāramitāṃ bhāṣamāṇasya catasṛṇāṃ parṣadāmagrato nāvalīnacittatā bhaviṣyati mā khalu māṃ kaścitparyanuyuñjīta upālambhābhiprāya iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.8 tena khalu punaḥ kauśika kulaputreṇa vā kuladuhitrā vā tasya dharmanetrīsthānasya parisāmantake 'śuciracaukṣasamudācāro na pracārayitavyaḥ tasyāṃ gurugauravatāparipūrimupādāya //
ASāh, 3, 30.4 tathā abhisaṃbuddhānāṃ ca dharmacakrapravartanaṃ drakṣyati bahūṃś ca bodhisattvāneva drakṣyati imāmeva prajñāpāramitāṃ saṃgāyamānān prajñāpāramitāsaṃgītiratān evaṃ sarvajñatā parigrahītavyā evaṃ buddhakṣetraṃ viśodhayitavyam ityupāyakauśalaṃ ca upadiśataḥ /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 4, 1.17 tathāgatasyārhataḥ samyaksaṃbuddhasya sarvajñatāyā āhārikā /
ASāh, 4, 1.18 sarvajñatāyāś ca tathāgataśarīrāṇyāśrayabhūtāni /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 3.1 punaraparaṃ bhagavan ye 'prameyeṣvasaṃkhyeṣu lokadhātuṣu buddhā bhagavanta etarhi tiṣṭhanti dhriyante yāpayanti tān dharmatayā draṣṭukāmena kulaputreṇa vā kuladuhitrā vā prajñāpāramitāyāṃ caritavyam prajñāpāramitāyāṃ yogamāpattavyam /
ASāh, 4, 6.3 na ca kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.4 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti //
ASāh, 5, 12.3 kathaṃ ca kauśika prajñāpāramitāprativarṇikām upadekṣyanti rūpavināśo rūpānityatetyupadekṣyanti /
ASāh, 5, 12.5 vijñānavināśo vijñānānityatetyupadekṣyanti /
ASāh, 5, 12.8 na khalu punaḥ kauśika rūpavināśo rūpānityatā draṣṭavyā /
ASāh, 5, 12.10 na khalu punaḥ kauśika vijñānavināśo vijñānānityatā draṣṭavyā /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.4 atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.3 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.5 abhisaṃbudhya ca aparimitaṃ sattvadhātumanuttare upadhisaṃkṣaye 'bhivineṣyasi yaduta bhūtakoṭiprabhāvanatāyāmiti /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.10 evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam //
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 7.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 7.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 7.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 8.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 8.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 9.10 yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā /
ASāh, 6, 9.11 yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.21 yenopāyakauśalena kuśalamūlaṃ pariṇāmayati sa āsannaḥ sarvajñatāyāḥ /
ASāh, 6, 10.42 yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 16.5 ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate /
ASāh, 6, 17.2 evameteṣāṃ dharmāṇām abaddhānām amuktānām asaktānāṃ yā dharmatā tāmanuttarayā anumodanayā anumode /
ASāh, 7, 1.21 sarvajñataiva bhagavan prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 7, 1.30 akūṭasthatām upādāya sarvadharmasvabhāvavidarśanī bhagavan prajñāpāramitā /
ASāh, 7, 2.1 atha khalu śakrasya devānāmindrasyaitadabhūt kuto nu bateyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat kuta iyamāryasya śāriputrasya pṛcchā jātā kiṃnidānā bateyamāryasya śāriputrasya pṛcchā jātā evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat prajñāpāramitopāyakauśalyaparigṛhītaḥ kauśika bodhisattvo mahāsattvo 'numodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayaṃsteṣāṃ paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ yaś ca dānamayaḥ puṇyābhisaṃskāraḥ yaś ca śīlamayo yaś ca kṣāntimayo yaś ca vīryamayo yaś ca dhyānamayaḥ puṇyābhisaṃskāraḥ taṃ sarvamabhibhavatīti /
ASāh, 7, 2.3 api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.6 abhavyaṃ sarvajñatāmārgāvatārāya /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 7, 2.8 tadā hyāsāṃ cakṣuḥpratilambho bhavati pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya sarvajñatānuprāptaye //
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.7 tatkasya hetoḥ asaṃkṣiptāvikṣiptā hi bhagavan sarvajñatā /
ASāh, 7, 7.13 sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā /
ASāh, 7, 7.13 sattvāsvabhāvatayā prajñāpāramitāsvabhāvatā veditavyā /
ASāh, 7, 7.14 sattvaviviktatayā prajñāpāramitāviviktatā veditavyā /
ASāh, 7, 7.14 sattvaviviktatayā prajñāpāramitāviviktatā veditavyā /
ASāh, 7, 7.15 sattvācintyatayā prajñāpāramitācintyatā veditavyā /
ASāh, 7, 7.15 sattvācintyatayā prajñāpāramitācintyatā veditavyā /
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 7, 7.16 sattvāvināśadharmatayā prajñāpāramitāvināśadharmatā veditavyā /
ASāh, 7, 7.17 sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.17 sattvānabhisaṃbodhanatayā prajñāpāramitānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.18 sattvayathābhūtārthānabhisaṃbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.18 sattvayathābhūtārthānabhisaṃbodhanatayā prajñāpāramitāyathābhūtārthānabhisaṃbodhanatā veditavyā /
ASāh, 7, 7.19 sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā /
ASāh, 7, 7.19 sattvabalasamudāgamanatayā tathāgatabalasamudāgamanatā veditavyā /
ASāh, 7, 10.1 sthaviraḥ subhūtirāha kiyacciracaritāvī sa bhagavan bodhisattvo mahāsattvo veditavyo ya iha gambhīrāyāṃ prajñāpāramitāyāṃ yogamāpatsyate bhagavānāha vibhajya vyākaraṇīyametatsubhūte bodhisattvānāṃ mahāsattvānāmindriyādhimātratayā /
ASāh, 7, 10.3 tatkasya hetoḥ pūrvam api teṣāṃ buddhānāṃ bhagavatāmantikādasyāṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām agauravatā abhūt /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.4 agauravatayā aśuśrūṣaṇatā aśuśrūṣaṇatayā aparyupāsanatā aparyupāsanatayā aparipṛcchanatā aparipṛcchanatayā aśraddadhānatā aśraddadhānatayā tataḥ parṣaddhyo 'pakrāntāḥ te tatonidānaṃ dharmavyasanasaṃvartanīyena karmaṇā kṛtena saṃcitena ācitena upacitena etarhy api gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām apakrāmanti /
ASāh, 7, 10.5 agauravatayā aśraddadhānā anadhimuñcanto na kāyena na cittena sāmagrīṃ dadati /
ASāh, 7, 10.15 asyāḥ khalu punaḥ subhūte prajñāpāramitāyāḥ pratyākhyānena pratikṣepeṇa pratikrośena atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratyākhyātā bhavati pratikṣiptā bhavati pratikruṣṭā bhavati /
ASāh, 7, 10.18 prajñāpāramitāyām abhyākhyātāyāṃ sarvajñatā abhyākhyātā bhavati /
ASāh, 7, 10.19 sarvajñatāyām abhyākhyātāyām atītānāgatapratyutpannā buddhā bhagavanto 'bhyākhyātā bhavanti /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 7, 13.7 buddhabodhau pratibādhitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvajñatā pratibādhitā bhavati /
ASāh, 7, 13.8 sarvajñatāyāṃ pratibādhitāyāṃ saddharmaḥ pratibādhito bhavati /
ASāh, 8, 2.1 subhūtirāha kiyadgambhīrā bateyaṃ bhagavan prajñāpāramitā duradhimocatayā bhagavānāha rūpaṃ subhūte abaddhamamuktam /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.11 punaraparaṃ subhūte yā rūpaviśuddhiḥ sā sarvajñatāviśuddhiḥ yā sarvajñatāviśuddhiḥ sā rūpaviśuddhiḥ /
ASāh, 8, 3.12 iti hi subhūte rūpaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.13 iti hi subhūte sarvajñatāviśuddhito rūpaviśuddhiḥ rūpaviśuddhitaḥ sarvajñatāviśuddhiḥ /
ASāh, 8, 3.15 yā subhūte vijñānaviśuddhiḥ sā sarvajñatāviśuddhiḥ /
ASāh, 8, 3.16 yā sarvajñatāviśuddhiḥ sā vijñānaviśuddhiḥ /
ASāh, 8, 3.17 iti hi subhūte vijñānaviśuddhiś ca sarvajñatāviśuddhiś ca advayametad advaidhīkāram abhinnam achinnam /
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 3.18 iti hi subhūte sarvajñatāviśuddhito vijñānaviśuddhiḥ vijñānaviśuddhitaḥ sarvajñatāviśuddhiḥ //
ASāh, 8, 4.24 āha prajñāpāramitā bhagavan sarvajñatāyā nāpakāraṃ karoti nopakāraṃ karoti bhagavānāha viśuddhatvācchāriputra /
ASāh, 8, 4.30 āha ātmaviśuddhito bhagavan sarvajñatāviśuddhiḥ bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.32 āha ātmāparyantatayā bhagavan rūpāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 4.33 āha ātmāparyantatayā bhagavan vedanāsaṃjñāsaṃskāravijñānāparyantatā bhagavānāha atyantaviśuddhatvātsubhūte /
ASāh, 8, 8.5 yā khalu punaḥ subhūte dharmāṇāṃ dharmatā na sā atītā vā anāgatā vā pratyutpannā vā /
ASāh, 8, 10.2 yā ca subhūte sarvadharmāṇāṃ prakṛtiviviktatā sā prajñāpāramitā /
ASāh, 8, 11.2 bhagavānāha ākāśagambhīratayā subhūte gambhīrā prajñāpāramitā /
ASāh, 8, 12.11 yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā na tadrūpam /
ASāh, 8, 12.11 yā ca rūpasyāpratipūrṇatā pratipūrṇatā vā na tadrūpam /
ASāh, 8, 12.14 yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā na tadvijñānam /
ASāh, 8, 12.14 yā ca vijñānasyāpratipūrṇatā pratipūrṇatā vā na tadvijñānam /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadyadevaṃ bodhisattvānāṃ mahāsattvānāṃ sasaṅgatā ca asaṅgatā ca khyātāḥ /
ASāh, 8, 13.17 sarvajñatāpi subhūte sasaṅgāsaṅgeti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 8, 13.23 tatkasya hetoḥ asaktā abaddhā amuktā asamatikrāntā hi subhūte sarvajñatā /
ASāh, 9, 2.8 rūpanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.10 vijñānanirupalepāparigrahatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.11 ākāśapratiśrutkāvacanīyapravyāhāranirupalepatayā subhūte pariśuddhā prajñāpāramitā /
ASāh, 9, 2.12 sarvopalepānulepadharmānupalepatayā subhūte pariśuddhā prajñāpāramitā //
ASāh, 9, 3.3 na dhandhāyitatā bhaviṣyati na te viṣamāparihāreṇa kālaṃ kariṣyanti /
ASāh, 9, 3.22 tathā hi subhūte rūpanirupalepatayā anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 3.24 vijñānanirupalepatayā subhūte anupalipteyaṃ prajñāpāramitā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 9, 7.1 evamukte āyuṣmān subhūtirbhagavantametadavocat asatpāramiteyaṃ bhagavan ākāśasattāmupādāya /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.2 asamasamatāpāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.4 anavamṛdyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.5 apadapāramiteyaṃ bhagavan anāmāśarīratāmupādāya /
ASāh, 9, 7.7 avacanapāramiteyaṃ bhagavan sarvadharmāvikalpatāmupādāya /
ASāh, 9, 7.8 anāmapāramiteyaṃ bhagavan skandhānupalabdhitāmupādāya /
ASāh, 9, 7.9 agamanapāramiteyaṃ bhagavan sarvadharmāgamanatāmupādāya /
ASāh, 9, 7.10 asaṃhāryapāramiteyaṃ bhagavan sarvadharmāgrāhyatāmupādāya /
ASāh, 9, 7.11 akṣayapāramiteyaṃ bhagavan akṣayadharmayogatāmupādāya /
ASāh, 9, 7.12 anutpattipāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.13 akārakapāramiteyaṃ bhagavan kārakānupalabdhitāmupādāya /
ASāh, 9, 7.14 ajānakapāramiteyaṃ bhagavan sarvadharmāṇāmanātmatāmupādāya /
ASāh, 9, 7.15 asaṃkrāntipāramiteyaṃ bhagavan cyutyupapattyanupattitāmupādāya /
ASāh, 9, 7.16 avinayapāramiteyaṃ bhagavan pūrvāntāparāntapratyutpannārthānupalabdhitām upādāya /
ASāh, 9, 7.17 svapnapratiśrutkāpratibhāsamarīcimāyāpāramiteyaṃ bhagavan anutpādavijñāpanatāmupādāya /
ASāh, 9, 7.18 asaṃkleśapāramiteyaṃ bhagavan rāgadveṣamohāsvabhāvatām upādāya /
ASāh, 9, 7.19 avyavadānapāramiteyaṃ bhagavan āśrayānupalabdhitāmupādāya /
ASāh, 9, 7.20 anupalepapāramiteyaṃ bhagavan ākāśānupalepatāmupādāya /
ASāh, 9, 7.21 aprapañcapāramiteyaṃ bhagavan sarvadharmamananasamatikramatām upādāya /
ASāh, 9, 7.22 amananapāramiteyaṃ bhagavan aniñjanatām upādāya /
ASāh, 9, 7.23 acalitapāramiteyaṃ bhagavan dharmadhātusthititāmupādāya /
ASāh, 9, 7.24 virāgapāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.25 asamutthānapāramiteyaṃ bhagavan sarvadharmanirvikalpatāmupādāya /
ASāh, 9, 7.26 śāntapāramiteyaṃ bhagavan sarvadharmanimittānupalabdhitāmupādāya /
ASāh, 9, 7.29 niḥsattvapāramiteyaṃ bhagavan bhūtakoṭitāmupādāya /
ASāh, 9, 7.30 apramāṇapāramiteyaṃ bhagavan sarvadharmasamutthānāsamutthānatām upādāya /
ASāh, 9, 7.31 antadvayānanugamapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.32 asaṃbhinnapāramiteyaṃ bhagavan sarvadharmāsaṃbhedanatām upādāya /
ASāh, 9, 7.33 aparāmṛṣṭapāramiteyaṃ bhagavan sarvaśrāvakapratyekabuddhabhūmyaspṛhaṇatām upādāya /
ASāh, 9, 7.34 avikalpapāramiteyaṃ bhagavan vikalpasamatāmupādāya /
ASāh, 9, 7.35 aprameyapāramiteyaṃ bhagavan apramāṇadharmatāmupādāya /
ASāh, 9, 7.36 asaṅgapāramiteyaṃ bhagavan sarvadharmāsaṅgatām upādāya /
ASāh, 9, 7.37 anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya /
ASāh, 9, 7.38 duḥkhapāramiteyaṃ bhagavan ākāśasamadharmatāmupādāya /
ASāh, 9, 7.39 śūnyapāramiteyaṃ bhagavan sarvadharmānupalabdhitāmupādāya /
ASāh, 9, 7.40 anātmapāramiteyaṃ bhagavan sarvadharmānabhiniveśanatām upādāya /
ASāh, 9, 7.41 alakṣaṇapāramiteyaṃ bhagavan sarvadharmānabhinirvṛttitām upādāya /
ASāh, 9, 7.42 sarvaśūnyatāpāramiteyaṃ bhagavan anantāparyantatāmupādāya /
ASāh, 9, 7.43 smṛtyupasthānādibodhipakṣadharmapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.44 śūnyatānimittāpraṇihitapāramiteyaṃ bhagavan trivimokṣamukhānupalabdhitāmupādāya /
ASāh, 9, 7.45 aṣṭavimokṣapāramiteyaṃ bhagavaṃsteṣāmanupalabdhitāmupādāya /
ASāh, 9, 7.46 navānupūrvavihārapāramiteyaṃ bhagavan prathamadhyānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.47 catuḥsatyapāramiteyaṃ bhagavan duḥkhādīnāmanupalabdhitāmupādāya /
ASāh, 9, 7.48 daśapāramiteyaṃ bhagavan dānādīnām anupalabdhitām upādāya /
ASāh, 9, 7.49 balapāramiteyaṃ bhagavan anavamṛdyatām upādāya /
ASāh, 9, 7.50 vaiśāradyapāramiteyaṃ bhagavan atyantānavalīnatām upādāya /
ASāh, 9, 7.51 pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitām upādāya /
ASāh, 9, 7.51 pratisaṃvitpāramiteyaṃ bhagavan sarvajñatāsaṅgāpratighātitām upādāya /
ASāh, 9, 7.52 sarvabuddhadharmāveṇikapāramiteyaṃ bhagavan gaṇanāsamatikramatāmupādāya /
ASāh, 9, 7.53 tathāgatatathatāpāramiteyaṃ bhagavan sarvadharmāvitathatāmupādāya /
ASāh, 9, 7.54 svayaṃbhūpāramiteyaṃ bhagavan sarvadharmāsvabhāvatām upādāya /
ASāh, 9, 7.55 sarvajñajñānapāramiteyaṃ bhagavan yaduta prajñāpāramitā sarvadharmasvabhāvasarvākāraparijñānatām upādāyeti //
ASāh, 10, 3.6 tatkasya hetoḥ atonirjātā hi kauśika buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 10, 11.26 evameva bhagavan yadā bodhisattvasya mahāsattvasyeyaṃ gambhīrā prajñāpāramitā upavartate darśanāya vandanāya paryupāsanāya śravaṇāya śṛṇvataścaināṃ ramate cittamasyāṃ prajñāpāramitāyām arthikatayā cotpadyate tadā veditavyamidaṃ bhagavan nacireṇa batāyaṃ bodhisattvo mahāsattvo vyākaraṇaṃ pratilapsyate'nuttarāyāḥ samyaksaṃbodheriti //
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.3 tatkasya hetoḥ balāni hi śāriputra acintyāni vaiśāradyānyapyacintyāni buddhadharmā apyacintyāḥ sarvajñatāpyacintyā sarvadharmā apyacintyāḥ /
ASāh, 10, 16.3 śuddharāśirbhagavan prajñāpāramitā ākāśaśuddhatāmupādāya /
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.7 teṣāṃ jātivyativṛttānāmapi eta eva sarvajñatāpratisaṃyuktāḥ prajñāpāramitāpratisaṃyuktāḥ samudācārā bhaviṣyanti /
ASāh, 11, 1.58 ye ca sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti alpotsukavihāritayā tān paryeṣitavyān maṃsyante /
ASāh, 11, 1.64 na taiḥ kadācidalpotsukatāyāṃ cittamutpādayitavyam /
ASāh, 11, 1.73 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante ye te sūtrāntā evamabhivadanti ekamātmānaṃ damayiṣyāmaḥ ekamātmānaṃ śamayiṣyāmaḥ ekamātmānaṃ parinirvāpayiṣyāma iti /
ASāh, 11, 1.81 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya imāṃ prajñāpāramitāṃ śrutvā prajñāpāramitāṃ labdhvā prajñāpāramitāṃ riñcitvā prajñāpāramitāmutsṛjya śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntaiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.83 na khalu punarahaṃ subhūte ebhirevaṃrūpaiḥ śrāvakapratyekabuddhabhūmipratisaṃyuktaiḥ sūtrāntairbodhisattvasya mahāsattvasya sarvajñatāṃ paryeṣitavyāṃ vadāmi /
ASāh, 11, 1.92 ye te sūtrāntāḥ śrāvakapratyekabuddhabhūmimabhivadanti taiḥ sarvajñatāṃ paryeṣitavyāṃ maṃsyante /
ASāh, 11, 1.97 bhagavānāha evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ya idaṃ gambhīraṃ prabhāsvaraṃ prajñāpāramitāratnaṃ labdhvā śrutvā śrāvakapratyekabuddhayānena samīkartavyaṃ maṃsyante śrāvakapratyekabuddhabhūmau ca sarvajñatāmupāyakauśalyaṃ ca paryeṣitavyaṃ maṃsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 6.19 dharmabhāṇakasya ca tāni sūtrāṇi dharmāntarāyikatayā na sambhaviṣyanti nāvatariṣyanti /
ASāh, 11, 8.2 tad api ca sarvaṃ prajñatā vimṛśya sarvaiva duḥkhopapattiriti /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.5 evaṃ te kulaputrāḥ kuladuhitaraś ca arthikatayā chandikatayā dharmagauraveṇa taṃ dharmabhāṇakamanuvartsyanti na cāvakāśaṃ dāsyanti sa ca dharmabhāṇaka āmiṣakiṃcitkābhilāṣī te ca na dātukāmāḥ /
ASāh, 11, 9.11 te ca nirviṇṇarūpā evaṃ jñāsyanti pratyākhyānanimittānyetāni naitāni dātukāmatānimittānīti /
ASāh, 11, 11.2 sa tayā mitrakulabhikṣādakulagurukatayā abhīkṣṇaṃ mitrakulabhikṣādakulānyavalokayitavyāny upasaṃkramitavyāni maṃsyate /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.2 sarvajñatānirjātaṃ ca tathāgataśāsanam /
ASāh, 12, 1.12 asyāḥ sarvajñatāyā darśayitrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.15 atonirjātā hi subhūte tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatā /
ASāh, 12, 4.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāḥ sattvāḥ asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti sattvāsvabhāvatayā subhūte aprameyāḥ sattvā asaṃkhyeyāḥ sattvā iti yathābhūtaṃ prajānāti /
ASāh, 12, 4.4 yāny api tāni subhūte aprameyāṇāmasaṃkhyeyānāṃ sattvānāṃ cittacaritāni tāny api subhūte tathāgataḥ sattvāsadbhāvatayaiva prajānāti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /