Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Gobhilagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Abhidharmakośabhāṣya
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 9, 8, 1.1 śīrṣaktiṃ śīrṣāmayaṃ karṇaśūlaṃ vilohitam /
AVŚ, 9, 8, 2.1 karṇābhyāṃ te kaṅkūṣebhyaḥ karṇaśūlaṃ visalpakam /
Gautamadharmasūtra
GautDhS, 2, 7, 6.1 karṇaśrāviṇi naktam //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 6, 26.0 taṃ jānudaghnaṃ taṃ nābhidaghnaṃ tam aṃsadaghnaṃ taṃ karṇadaghnam udagṛhṇāt //
MS, 1, 6, 6, 28.0 taṃ karṇadaghnaṃ nātyudgṛhyaḥ //
MS, 1, 6, 6, 29.0 yat karṇadaghnam atyudgṛhṇīyād yajamāno varṣiṣṭhaḥ paśūnāṃ yajamānam upariṣṭād agnir abhyavadahet //
Taittirīyasaṃhitā
TS, 6, 1, 7, 49.0 yat karṇagṛhītā vārtraghnī syāt sa vānyaṃ jinīyāt taṃ vānyo jinīyāt //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 13.1 kulphadaghne harati jānudaghne nābhidaghne 'ṃsadaghne karṇadaghne //
VārŚS, 1, 4, 3, 14.1 na karṇadaghnam aty udyacchati //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 6, 7.1 kṣutvā jṛmbhitvāmanojñaṃ dṛṣṭvā pāpakaṃ gandham āghrāyākṣispandane karṇadhvanane ca sucakṣā aham akṣībhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyāṃ mayi dakṣakratū iti japet //
Ṛgveda
ṚV, 2, 24, 8.2 tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ //
ṚV, 8, 70, 15.1 karṇagṛhyā maghavā śauradevyo vatsaṃ nas tribhya ānayat /
ṚV, 8, 78, 3.1 uta naḥ karṇaśobhanā purūṇi dhṛṣṇav ā bhara /
Arthaśāstra
ArthaŚ, 1, 6, 2.1 karṇatvagakṣijihvāghrāṇendriyāṇāṃ śabdasparśarūparasagandheṣvavipratipattir indriyajayaḥ śāstrānuṣṭhānaṃ vā //
ArthaŚ, 4, 10, 10.1 stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato vā daṇḍaḥ puṃso dviguṇaḥ //
ArthaŚ, 4, 12, 33.1 akṣamāyāṃ striyāḥ karṇanāsāchedanaṃ vadhaṃ jāraśca prāpnuyāt //
ArthaŚ, 4, 13, 35.1 śvapākasyāryāgamane vadhaḥ striyāḥ karṇanāsāchedanam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 55.0 nāsikodaraoṣṭhajaṅghādantakarṇaśṛṅgāc ca //
Aṣṭādhyāyī, 4, 1, 64.0 pākakarṇaparṇapuṣpaphalamūlavālottarapadāc ca //
Aṣṭādhyāyī, 4, 2, 80.0 vuñchaṇkaṭhajilaseniraḍhañṇyayaphakphiñiññyakakṭhako 'rīhaṇakṛśāśvarśyakumudakāśatṛṇaprekṣāśmasakhisaṅkāśabalapakṣakarṇasutaṅgamapragadivarāhakumudādibhyaḥ //
Aṣṭādhyāyī, 4, 3, 40.0 upajānūpakarṇopanīveṣ ṭhak //
Aṣṭādhyāyī, 4, 3, 65.0 karṇalalāṭāt kan alaṅkāre //
Aṣṭādhyāyī, 5, 2, 24.0 tasya pākamūle pīlvādikarṇādibhyaḥ kuṇabjāhacau //
Buddhacarita
BCar, 10, 21.1 tataḥ śucau vāraṇakarṇanīle śilātale saṃniṣasāda rājā /
Carakasaṃhitā
Ca, Sū., 5, 28.1 karṇākṣiśūlaṃ kāsaśca hikkāśvāsau galagrahaḥ /
Ca, Sū., 5, 84.1 na karṇarogā vātotthā na manyāhanusaṃgrahaḥ /
Ca, Sū., 5, 84.2 noccaiḥ śrutirna bādhiryaṃ syānnityaṃ karṇatarpaṇāt //
Ca, Sū., 5, 110.1 karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane /
Ca, Sū., 13, 16.1 viddhabhagnāhatabhraṣṭayonikarṇaśiroruji /
Ca, Sū., 13, 25.1 gaṇḍūṣaḥ karṇatailaṃ ca nastaḥkarṇākṣitarpaṇam /
Ca, Sū., 13, 25.1 gaṇḍūṣaḥ karṇatailaṃ ca nastaḥkarṇākṣitarpaṇam /
Ca, Sū., 14, 20.2 karṇamanyāśiraḥśūle svarabhede galagrahe //
Ca, Sū., 17, 13.2 pratiśyāmukhanāsākṣikarṇarogaśirobhramāḥ //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 28, 4.2 kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti /
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 2, 8.2 tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Cik., 3, 287.2 sannipātajvarasyānte karṇamūle sudāruṇaḥ //
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
Mahābhārata
MBh, 1, 1, 113.2 sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 120.1 yadāśrauṣaṃ karṇaduryodhanābhyāṃ buddhiṃ kṛtāṃ nigrahe keśavasya /
MBh, 1, 1, 143.1 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ yuddhe muktāṃ sūtaputreṇa śaktim /
MBh, 1, 2, 105.10 karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ /
MBh, 1, 2, 147.1 karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam /
MBh, 1, 2, 170.1 prayāṇe paruṣaścātra saṃvādaḥ karṇaśalyayoḥ /
MBh, 1, 2, 171.6 karṇaputraśca pārthena hataḥ karṇasya paśyataḥ /
MBh, 1, 2, 171.10 karṇārjunadvairathe tu vartamāne bhayānake /
MBh, 1, 104, 11.3 mañjūṣāṃ ratnasampūrṇāṃ karṇanāmābhisaṃjñitām //
MBh, 1, 127, 24.2 yudhiṣṭhirasyāpyabhavat tadā matir na karṇatulyo 'sti dhanurdharaḥ kṣitau //
MBh, 1, 154, 21.4 yajñasenena saṃgamya karṇaduryodhanādayaḥ /
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
MBh, 1, 178, 15.2 sakarṇaduryodhanaśālvaśalyadrauṇāyanikrāthasunīthavakrāḥ /
MBh, 1, 179, 4.1 yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ /
MBh, 1, 180, 16.10 re karṇādyāḥ śṛṇuta madhurāṃ brāhmaṇasyāśu vāṇīm /
MBh, 1, 181, 5.1 tataḥ karṇamukhān kruddhān kṣatriyāṃstān ruṣotthitān /
MBh, 1, 181, 20.14 tataḥ karṇavināśāya saṃdadhe śaram arjunaḥ /
MBh, 1, 181, 20.17 chittvā dhanūṃṣi karṇasya karṇamarmasvatāḍayat /
MBh, 1, 192, 7.10 mantrayante tataḥ sarve karṇasaubaladūṣitāḥ /
MBh, 1, 192, 7.102 tataḥ karṇavacaḥ śrutvā dhārtarāṣṭrapriyaiṣiṇaḥ /
MBh, 1, 192, 7.142 karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat /
MBh, 1, 192, 7.204 śakuniḥ sindhurājaśca karṇaduryodhanāvapi /
MBh, 1, 197, 29.11 caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ /
MBh, 2, 10, 22.23 śaṅkukarṇamukhāḥ sarve divyāḥ pāriṣadāstathā /
MBh, 2, 64, 14.1 kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa /
MBh, 2, 68, 33.2 karṇaṃ karṇānugāṃścaiva raṇe hantāsmi patribhiḥ //
MBh, 3, 1, 12.3 karṇaduḥśāsanābhyāṃ ca rājyam etac cikīrṣati //
MBh, 3, 8, 2.1 sa saubalaṃ samānāyya karṇaduḥśāsanāvapi /
MBh, 3, 46, 35.1 ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ /
MBh, 3, 49, 11.1 vayaṃ hi saha kṛṣṇena hatvā karṇamukhān parān /
MBh, 3, 84, 12.1 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam /
MBh, 3, 238, 11.1 karṇaprabhṛtayaś caiva suhṛdo bāndhavāś ca ye /
MBh, 3, 238, 22.2 praśādhi pṛthivīṃ sphītāṃ karṇasaubalapālitām //
MBh, 3, 239, 11.1 karṇasaubalayoś cāpi saṃsmṛtya vacanānyasau /
MBh, 3, 240, 19.1 hatasya narakasyātmā karṇamūrtim upāśritaḥ /
MBh, 3, 241, 11.1 taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ /
MBh, 3, 242, 24.2 viveśa hāstinapuraṃ sahitaḥ karṇasaubalaiḥ //
MBh, 3, 268, 4.1 karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ /
MBh, 3, 268, 29.1 bibhidus te maṇistambhān karṇāṭṭaśikharāṇi ca /
MBh, 4, 24, 7.2 droṇakarṇakṛpaiḥ sārdhaṃ bhīṣmeṇa ca mahātmanā //
MBh, 4, 36, 7.2 karṇaduryodhanakṛpair guptaṃ śāṃtanavena ca //
MBh, 5, 8, 26.2 karṇārjunābhyāṃ samprāpte dvairathe rājasattama /
MBh, 5, 18, 14.2 kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ //
MBh, 5, 27, 25.1 kṛpaḥ śalyaḥ saumadattir vikarṇo viviṃśatiḥ karṇaduryodhanau ca /
MBh, 5, 91, 9.2 karṇaduryodhanakṛtā sarve hyete tadanvayāḥ //
MBh, 5, 92, 33.1 agrato vāsudevasya karṇaduryodhanāvubhau /
MBh, 5, 92, 48.1 avidūre 'tha kṛṣṇasya karṇaduryodhanāvubhau /
MBh, 5, 126, 12.2 karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam //
MBh, 5, 128, 33.2 karṇaduḥśāsanābhyāṃ ca rājabhiścābhisaṃvṛtam //
MBh, 5, 136, 8.1 karṇaprabhṛtayaśceme tvaṃ cāpi kavacī rathī /
MBh, 5, 143, 9.1 adya paśyantu kuravaḥ karṇārjunasamāgamam /
MBh, 5, 143, 10.1 karṇārjunau vai bhavatāṃ yathā rāmajanārdanau /
MBh, 5, 144, 23.2 iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī /
MBh, 5, 151, 12.1 śakuniḥ saubalaścaiva karṇaduḥśāsanāvapi /
MBh, 5, 160, 28.1 tataḥ karṇasamādiṣṭā dūtāḥ pratvaritā rathaiḥ /
MBh, 5, 164, 23.1 vṛṣaseno rathāgryaste karṇaputro mahārathaḥ /
MBh, 6, 63, 12.1 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram /
MBh, 6, 92, 7.2 kṣatriyā nidhanaṃ yānti karṇadurmantritena ca //
MBh, 6, 115, 20.1 karṇaduryodhanau cāpi niḥśvasetāṃ muhur muhuḥ /
MBh, 7, 6, 22.2 avekṣetāṃ tadānyonyaṃ samare karṇapāṇḍavau //
MBh, 7, 11, 5.1 tato duryodhanaścintya karṇaduḥśāsanādibhiḥ /
MBh, 7, 15, 8.1 tasya karṇātmajaścāpaṃ chittvā ketum apātayat /
MBh, 7, 15, 9.1 karṇātmajaṃ śaravrātaiścakruścādṛśyam añjasā /
MBh, 7, 15, 15.1 bhīmakarṇakṛpadroṇadrauṇipārṣatasātyakaiḥ /
MBh, 7, 17, 10.1 vāhāsteṣāṃ vivṛttākṣāḥ stabdhakarṇaśirodharāḥ /
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 7, 31, 61.2 varāsinā karṇapakṣāñ jaghāna daśa pañca ca //
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 35, 36.2 sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ //
MBh, 7, 46, 9.1 rukmapuṅkhair mahāvegair ā karṇasamacoditaiḥ /
MBh, 7, 48, 21.1 droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 52, 7.1 droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ /
MBh, 7, 86, 29.1 ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ /
MBh, 7, 87, 11.2 gupto rathavaraśreṣṭhair drauṇikarṇakṛpādibhiḥ //
MBh, 7, 89, 14.2 jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam //
MBh, 7, 91, 21.2 viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ //
MBh, 7, 101, 69.1 ā karṇapalitaḥ śyāmo vayasāśītikāt paraḥ /
MBh, 7, 104, 11.1 prāvepann iva gātrāṇi karṇabhīmasamāgame /
MBh, 7, 104, 15.2 tasmiṃstu tumule rājan bhīmakarṇasamāgame //
MBh, 7, 106, 32.2 prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ //
MBh, 7, 106, 34.1 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān /
MBh, 7, 106, 35.1 sa karṇacāpaprabhavān iṣūn āśīviṣopamān /
MBh, 7, 106, 46.1 hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān /
MBh, 7, 107, 18.1 sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati /
MBh, 7, 107, 28.1 saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau /
MBh, 7, 108, 15.1 tasmānme saṃjaya brūhi karṇabhīmau yathā raṇe /
MBh, 7, 108, 16.2 śṛṇu rājan yathā vṛttaḥ saṃgrāmaḥ karṇabhīmayoḥ /
MBh, 7, 108, 23.1 tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām /
MBh, 7, 110, 2.2 na ca karṇasamaṃ yodhaṃ loke paśyāmi kaṃcana /
MBh, 7, 111, 31.2 bhīmamegho mahārāja karṇaparvatam abhyayāt //
MBh, 7, 112, 5.2 karṇacāpacyutair bāṇaiḥ prācchādyata vṛkodaraḥ //
MBh, 7, 112, 6.1 karṇacāpacyutāś citrāḥ śarā barhiṇavāsasaḥ /
MBh, 7, 112, 7.1 karṇacāpacyutā bāṇāḥ saṃpatantastatastataḥ /
MBh, 7, 113, 4.2 karṇabhīmau mahārāja parākrāntau mahāhave /
MBh, 7, 113, 6.1 tathaiva karṇanirmuktaiḥ saviṣair iva pannagaiḥ /
MBh, 7, 113, 11.2 protsāritaṃ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ //
MBh, 7, 113, 13.2 yat karṇabhīmaprabhavair vadhyate no balaṃ śaraiḥ //
MBh, 7, 113, 19.1 karṇapāṇḍavanirmuktair nirmuktair iva pannagaiḥ /
MBh, 7, 113, 26.3 vimardaḥ karṇabhīmābhyām āsīcca paramo raṇe //
MBh, 7, 114, 24.1 svarṇapuṅkhāḥ suniśitāḥ karṇacāpacyutāḥ śarāḥ /
MBh, 7, 114, 29.2 śalabhānām iva vrātāḥ śarāḥ karṇasamīritāḥ //
MBh, 7, 114, 47.2 tām avāsṛjad āvidhya kruddhaḥ karṇarathaṃ prati //
MBh, 7, 114, 49.1 sāpatad daśadhā rājannikṛttā karṇasāyakaiḥ /
MBh, 7, 114, 51.2 asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati //
MBh, 7, 120, 31.1 karṇakauravayor evaṃ raṇe sambhāṣamāṇayoḥ /
MBh, 7, 120, 52.2 duryodhanaśca viṃśatyā karṇaśalyau tribhistribhiḥ //
MBh, 7, 122, 53.2 atīvāvahitā draṣṭuṃ karṇaśaineyayo raṇam //
MBh, 7, 122, 63.2 vṛṣasenaḥ karṇasutaḥ śalyo madrādhipastathā //
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 123, 2.2 viratho bhīmaseno vai karṇavākśalyapīḍitaḥ /
MBh, 7, 123, 18.1 arjunena pratijñāte vadhe karṇasutasya tu /
MBh, 7, 131, 13.2 sakarṇasaubalaḥ saṃkhye vināśaṃ samupeṣyasi //
MBh, 7, 134, 25.1 tataste vyākulībhūtā rājānaḥ karṇapīḍitāḥ /
MBh, 7, 134, 30.2 paśyaitāṃ dravatīṃ senāṃ karṇasāyakapīḍitām /
MBh, 7, 134, 47.1 tad adbhutam abhūd yuddhaṃ karṇapāṇḍavayor mṛdhe /
MBh, 7, 138, 3.1 droṇakarṇakṛpā vīrā bhīmapārṣatasātyakāḥ /
MBh, 7, 142, 18.2 karṇavākśalyataptaśca jīvitānniravidyata //
MBh, 7, 143, 14.1 yajñasenastu samare karṇaputraṃ mahāratham /
MBh, 7, 143, 20.2 karṇaputro mahārāja varṣamāṇa ivāmbudaḥ //
MBh, 7, 143, 24.1 tataḥ karṇasutatrastāḥ somakā vipradudruvuḥ /
MBh, 7, 143, 26.1 tāṃstu nirjitya samare karṇaputro vyarocata /
MBh, 7, 145, 14.2 nipapāta śarastūrṇaṃ nikṛttaḥ karṇasāyakaiḥ //
MBh, 7, 145, 37.1 tāvakāśca mahārāja karṇaputraśca daṃśitaḥ /
MBh, 7, 148, 22.1 karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ /
MBh, 7, 148, 26.1 evaṃ gate prāptakālaṃ karṇānīke punaḥ punaḥ /
MBh, 7, 148, 62.1 tayoḥ samabhavad yuddhaṃ karṇarākṣasayor niśi /
MBh, 7, 149, 8.2 droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe /
MBh, 7, 149, 36.2 kirañ śaraśatāṃstīkṣṇān vimuñcan karṇamūrdhani //
MBh, 7, 150, 22.2 karṇarākṣasayo rājann indraśambarayor iva //
MBh, 7, 150, 29.2 prāṇayor dīvyato rājan karṇarākṣasayor mṛdhe //
MBh, 7, 150, 44.1 praviddham ativegena vikṣiptaṃ karṇasāyakaiḥ /
MBh, 7, 150, 62.1 gatvā karṇarathābhyāśaṃ vicalatkuṇḍalānanaḥ /
MBh, 7, 150, 78.2 karṇahastasthitaṃ cāpaṃ cichedāśu ghaṭotkacaḥ //
MBh, 7, 150, 101.1 sa kīryamāṇo niśitaiḥ karṇacāpacyutaiḥ śaraiḥ /
MBh, 7, 151, 1.2 tasmiṃstathā vartamāne karṇarākṣasayor mṛdhe /
MBh, 7, 152, 4.2 karṇarākṣasayor naktaṃ dāruṇapratidarśane //
MBh, 7, 152, 7.2 tava sainyaṃ mahārāja nirāśaṃ karṇajīvite //
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 7, 157, 8.2 manye vidvan vāsudevasya tadvad yuddhe lābhaḥ karṇahaiḍimbayor vai //
MBh, 7, 158, 1.2 karṇaduryodhanādīnāṃ śakuneḥ saubalasya ca /
MBh, 7, 158, 16.2 drauṇikarṇakṛpāstāta te 'pyakurvan kim āhave //
MBh, 7, 158, 47.2 tato yāsyāmyahaṃ vīra svayaṃ karṇajighāṃsayā /
MBh, 7, 161, 10.3 karṇadroṇāvatikramya samantāt paryavārayat //
MBh, 7, 164, 154.2 droṇakarṇāntaragataṃ kṛpasyāpi ca bhārata /
MBh, 7, 165, 91.2 karṇaprabhṛtayaśceme nāvatiṣṭhanti pārthivāḥ //
MBh, 8, 4, 51.3 evam eṣa kṣayo vṛttaḥ karṇārjunasamāgame //
MBh, 8, 4, 104.1 karṇātmajaḥ satyaseno mahātmā vyavasthitaḥ samare yoddhukāmaḥ /
MBh, 8, 4, 104.2 athāparau karṇasutau varārhau vyavasthitau laghuhastau narendra /
MBh, 8, 7, 40.2 anīkamadhye rājendra rejatuḥ karṇapāṇḍavau //
MBh, 8, 14, 22.2 saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara //
MBh, 8, 15, 3.2 droṇabhīṣmakṛpadrauṇikarṇārjunajanārdanān /
MBh, 8, 15, 4.1 tulyatā karṇabhīṣmābhyām ātmano yena dṛśyate /
MBh, 8, 17, 67.1 saṃchādyamānaḥ sahasā karṇacāpacyutaiḥ śaraiḥ /
MBh, 8, 17, 73.1 karṇacāpacyutair bāṇair vadhyamānās tu somakāḥ /
MBh, 8, 17, 76.1 protsārite jane tasmin karṇapāṇḍavayoḥ śaraiḥ /
MBh, 8, 17, 115.2 karṇacāpacyutair bāṇair apaśyāma vinākṛtān //
MBh, 8, 17, 116.2 karṇasāyakanunnānāṃ hatānāṃ niśitaiḥ śaraiḥ //
MBh, 8, 19, 43.1 taṃ tu kṛcchragataṃ dṛṣṭvā karṇadrauṇikṛpādayaḥ /
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 21, 30.1 tad vadhyamānaṃ pāṇḍūnāṃ balaṃ karṇāstratejasā /
MBh, 8, 21, 31.1 atha karṇāstram astreṇa pratihatyārjunaḥ svayam /
MBh, 8, 32, 45.1 pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ /
MBh, 8, 32, 49.2 paśyatāṃ suhṛdāṃ madhye karṇaputram apātayat //
MBh, 8, 32, 51.1 hatvā karṇasutaṃ bhīmas tāvakān punar ārdayat /
MBh, 8, 33, 5.1 te vibāhuśirastrāṇāḥ prahatāḥ karṇasāyakaiḥ /
MBh, 8, 33, 26.1 tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ /
MBh, 8, 33, 44.2 śrutakīrter mahārāja dṛṣṭavān karṇavikramam //
MBh, 8, 34, 28.2 udatiṣṭhata rājendra karṇabhīmasamāgame //
MBh, 8, 34, 30.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe /
MBh, 8, 34, 38.2 taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṃsayā //
MBh, 8, 35, 21.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe //
MBh, 8, 35, 47.2 hṛtāḥ sarvāḥ śaraughais taiḥ karṇamādhavayos tadā //
MBh, 8, 40, 41.2 karṇapārṣatayor madhye tvadīyānāṃ mahāraṇaḥ //
MBh, 8, 40, 54.1 nipetur urvyāṃ samare karṇasāyakapīḍitāḥ /
MBh, 8, 40, 61.2 karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ //
MBh, 8, 42, 17.2 tad dṛṣṭvā samare karma karṇaśaineyayor nṛpa //
MBh, 8, 43, 65.2 kṛpakarṇādayo vīrā ṛṣabhāṇām ivarṣabhāḥ //
MBh, 8, 44, 23.1 karṇacāpacyutān bāṇān varjayaṃs tu narottamaḥ /
MBh, 8, 44, 39.1 karṇaputras tu samare hitvā nakulam eva tu /
MBh, 8, 45, 58.3 karṇabāṇavibhugnāṅgo yadi jīvet kathaṃcana //
MBh, 8, 46, 19.2 paśyāmi tatra tatraiva karṇabhūtam idaṃ jagat //
MBh, 8, 46, 43.2 tan me tvayā kaccid amogham adya dhyātaṃ kṛtaṃ karṇanipātanena //
MBh, 8, 46, 44.1 yad darpapūrṇaḥ sa suyodhano 'smān avekṣate karṇasamāśrayeṇa /
MBh, 8, 48, 1.3 dhanaṃjayaṃ vākyam uvāca cedaṃ yudhiṣṭhiraḥ karṇaśarābhitaptaḥ //
MBh, 8, 50, 24.1 śrutvā hy ayam ahaṃ caiva tvāṃ karṇaśarapīḍitam /
MBh, 8, 50, 41.2 āśiṣo 'yuṅkta paramā yuktāḥ karṇavadhaṃ prati //
MBh, 8, 51, 93.2 suvarmāṇaṃ sātyakiṃ ca viddhi karṇavaśaṃ gatān //
MBh, 8, 51, 103.1 ete caranti saṃgrāme karṇacāpacyutāḥ śarāḥ /
MBh, 8, 51, 104.2 karṇāstraṃ samare prāpya durnivāram anātmabhiḥ //
MBh, 8, 52, 2.2 dadhre karṇavināśāya keśavaṃ cābhyabhāṣata //
MBh, 8, 53, 7.1 śatānīko nākuliḥ karṇaputraṃ yuvā yuvānaṃ vṛṣasenaṃ śaraughaiḥ /
MBh, 8, 53, 7.2 samārdayat karṇasutaś ca vīraḥ pāñcāleyaṃ śaravarṣair anekaiḥ //
MBh, 8, 53, 10.1 karṇātmajaṃ tatra jaghāna śūras tathāchinac cottamaujāḥ prasahya /
MBh, 8, 55, 9.2 drutaṃ yayau karṇajighāṃsayā tathā yathā marutvān balabhedane purā //
MBh, 8, 56, 31.2 vadhyatāṃ sāyakais tīkṣṇaiḥ karṇacāpavaracyutaiḥ //
MBh, 8, 56, 41.2 ghore śarāndhakāre tu karṇāstre ca vijṛmbhite //
MBh, 8, 56, 56.1 karṇaputrau ca rājendra bhrātarau satyavikramau /
MBh, 8, 59, 2.2 muktājālapraticchannān praiṣīt karṇarathaṃ prati //
MBh, 8, 59, 3.1 tataḥ karṇarathaṃ yāntam arīn ghnantaṃ dhanaṃjayam /
MBh, 8, 59, 37.1 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati /
MBh, 8, 59, 44.1 tataḥ śarasahasrāṇi karṇamuktāni māriṣa /
MBh, 8, 60, 4.2 śarair vibhinnaṃ bhṛśam ugravegaiḥ karṇātmajaṃ so 'bhyahanat suṣeṇam //
MBh, 8, 60, 22.1 nimajjatas tān atha karṇasāgare vipannanāvo vaṇijo yathārṇave /
MBh, 8, 60, 23.1 tataḥ śinīnām ṛṣabhaḥ śitaiḥ śarair nikṛtya karṇaprahitān iṣūn bahūn /
MBh, 8, 62, 19.2 karṇātmajasyeṣvasanaṃ ca citraṃ bhallena jāmbūnadapaṭṭanaddham //
MBh, 8, 62, 20.1 athānyad ādāya dhanuḥ suśīghraṃ karṇātmajaḥ pāṇḍavam abhyavidhyat /
MBh, 8, 62, 27.1 taṃ karṇaputro vidhamantam ekaṃ narāśvamātaṅgarathapravekān /
MBh, 8, 62, 28.1 tato 'bhyadhāvat samare jighāṃsuḥ karṇātmajaṃ pāṇḍusuto nṛvīraḥ /
MBh, 8, 62, 28.2 tasyeṣubhir vyadhamat karṇaputro mahāraṇe carma sahasratāram //
MBh, 8, 62, 31.1 sa bhīmasenasya rathaṃ hatāśvo mādrīsutaḥ karṇasutābhitaptaḥ /
MBh, 8, 62, 32.1 nakulam atha viditvā chinnabāṇāsanāsiṃ viratham ariśarārtaṃ karṇaputrāstrabhagnam /
MBh, 8, 62, 53.1 tataḥ śatānīkam avidhyad āśugais tribhiḥ śitaiḥ karṇasuto 'rjunaṃ tribhiḥ /
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 63, 12.2 bāhughoṣāś ca vīrāṇāṃ karṇārjunasamāgame //
MBh, 8, 63, 17.2 sametau puruṣavyāghrau prekṣya karṇadhanaṃjayau //
MBh, 8, 63, 30.2 mitho bhedāś ca bhūtānām āsan karṇārjunāntare /
MBh, 8, 63, 31.2 pratipakṣagrahaṃ cakruḥ karṇārjunasamāgame //
MBh, 8, 63, 43.2 didṛkṣavaḥ samājagmuḥ karṇārjunasamāgamam //
MBh, 8, 63, 48.2 karṇārjunavināśena mā naśyatv akhilaṃ jagat //
MBh, 8, 63, 62.2 vāsudevārjunau vīrau karṇaśalyau ca bhārata //
MBh, 8, 63, 67.2 karṇadhvajam upātiṣṭhat so 'vadīd abhinardayan //
MBh, 8, 63, 78.3 mamāpy etāv aparyāptau karṇaśalyau janārdana //
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 65, 8.2 cakampatuś connamataḥ sma vismayād viyadgatāś cārjunakarṇasaṃyuge //
MBh, 8, 65, 27.1 sa karṇabāṇābhihataḥ kirīṭī bhīmaṃ tathā prekṣya janārdanaṃ ca /
MBh, 8, 65, 34.2 susaṃrabdhaḥ karṇaśarakṣatāṅgo raṇe pārthaḥ somakān pratyagṛhṇāt /
MBh, 8, 65, 38.2 vegena gām āviviśuḥ suvegāḥ snātvā ca karṇābhimukhāḥ pratīyuḥ //
MBh, 8, 65, 41.1 tataḥ śaraughaiḥ pradiśo diśaś ca raviprabhā karṇarathaś ca rājan /
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 8, 66, 57.1 tataḥ kṛṣṇo 'rjunaṃ dṛṣṭvā karṇāstreṇābhipīḍitam /
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 67, 21.1 ity ūcivāṃs taṃ sa mumoca bāṇaṃ dhanaṃjayaḥ karṇavadhāya ghoram /
MBh, 8, 67, 31.2 balinārjunakālena nīto 'staṃ karṇabhāskaraḥ //
MBh, 8, 68, 1.2 śalyas tu karṇārjunayor vimarde balāni dṛṣṭvā mṛditāni bāṇaiḥ /
MBh, 8, 68, 9.1 naitādṛśaṃ bhārata yuddham āsīd yathādya karṇārjunayor babhūva /
MBh, 8, 68, 21.1 śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān /
MBh, 8, 68, 61.1 samācitau karṇaśaraiḥ paraṃtapāv ubhau vyabhātāṃ samare 'cyutārjunau /
MBh, 8, 69, 2.2 vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ //
MBh, 9, 1, 30.3 karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ //
MBh, 9, 6, 18.3 na karṇavyasanaṃ kiṃcinmenire tatra bhārata //
MBh, 9, 6, 36.1 bhīṣmadroṇārṇavaṃ tīrtvā karṇapātālasaṃbhavam /
MBh, 9, 7, 23.2 madrakaiḥ sahito vīraiḥ karṇaputraiśca durjayaiḥ //
MBh, 9, 9, 21.1 viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau /
MBh, 9, 9, 46.2 sa vegayuktaṃ cikṣepa karṇaputrasya saṃyuge //
MBh, 9, 9, 49.1 karṇaputravadhaṃ dṛṣṭvā nakulasya ca vikramam /
MBh, 9, 16, 50.1 nāsākṣikarṇāsyaviniḥsṛtena prasyandatā ca vraṇasaṃbhavena /
MBh, 9, 44, 93.2 kubjāśca dīrghajaṅghāśca hastikarṇaśirodharāḥ //
MBh, 11, 13, 14.2 karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ //
MBh, 11, 16, 21.1 śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ /
MBh, 11, 20, 16.2 dhig astu krūrakartṝṃstān kṛpakarṇajayadrathān //
MBh, 12, 1, 38.2 karṇārjunasahāyo 'haṃ jayeyam api vāsavam //
MBh, 12, 2, 2.2 na karṇārjunayoḥ kiṃcid aviṣahyaṃ bhaved raṇe //
MBh, 12, 4, 16.1 te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāvubhau /
MBh, 12, 9, 7.1 manaḥkarṇasukhā nityaṃ śṛṇvann uccāvacā giraḥ /
MBh, 12, 39, 9.2 ūcuḥ kathāḥ karṇasukhāḥ samupetya tatastataḥ //
MBh, 12, 121, 14.2 aṣṭapān naikanayanaḥ śaṅkukarṇordhvaromavān //
MBh, 12, 124, 7.2 abravīt karṇasahitaṃ duryodhanam idaṃ vacaḥ //
MBh, 12, 305, 15.1 karṇanāsāvanamanaṃ dantadṛṣṭivirāgitā /
MBh, 13, 17, 53.1 nyagrodharūpo nyagrodho vṛkṣakarṇasthitir vibhuḥ /
MBh, 13, 88, 13.2 hasticchāyāsu vidhivat karṇavyajanavījitam //
MBh, 14, 14, 15.1 bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana /
MBh, 14, 59, 3.2 bhīṣmakarṇakṛpadroṇaśalyādibhir anuttamam //
MBh, 14, 60, 13.1 kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ /
MBh, 14, 60, 22.1 droṇakarṇaprabhṛtayo yena pratisamāsitāḥ /
MBh, 15, 4, 6.1 smṛtvā duryodhanaṃ śatruṃ karṇaduḥśāsanāvapi /
MBh, 15, 16, 1.3 na karṇasaubalābhyāṃ ca kuravo yat kṣayaṃ gatāḥ //
MBh, 15, 40, 9.1 karṇaduryodhanau cobhau śakuniśca mahārathaḥ /
MBh, 18, 2, 8.2 na hyasmān karṇasahitāñjayecchakro 'pi saṃyuge //
MBh, 18, 5, 3.1 karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ /
Manusmṛti
ManuS, 4, 102.1 karṇaśrave 'nile rātrau divā pāṃsusamūhane /
ManuS, 5, 135.1 vasā śukram asṛṅmajjā mūtraviḍghrāṇakarṇaviṣ /
Rāmāyaṇa
Rām, Bā, 25, 11.2 vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām //
Rām, Ay, 6, 14.2 manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ //
Rām, Ay, 95, 17.2 vākyāni tāni śroṣyāmi kutaḥ karṇasukhāny aham //
Rām, Ār, 17, 21.2 uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ //
Rām, Ār, 17, 22.1 nikṛttakarṇanāsā tu visvaraṃ sā vinadya ca /
Rām, Ār, 34, 12.2 karṇanāsāpahāreṇa bhaginī me virūpitā //
Rām, Ki, 39, 26.1 kirātāḥ karṇacūḍāś ca hemāṅgāḥ priyadarśanāḥ /
Rām, Su, 4, 7.1 tantrīsvanāḥ karṇasukhāḥ pravṛttāḥ svapanti nāryaḥ patibhiḥ suvṛttāḥ /
Rām, Su, 15, 5.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 15, 7.1 lambakarṇalalāṭāṃ ca lambodarapayodharām /
Rām, Su, 20, 31.1 ekākṣīm ekakarṇāṃ ca karṇaprāvaraṇāṃ tathā /
Rām, Su, 61, 24.2 śrutvā karṇasukhāṃ vāṇīṃ sugrīvavadanāccyutām //
Rām, Yu, 34, 10.2 rurodha karṇanetrāṇi yudhyatāṃ dharaṇīrajaḥ //
Rām, Yu, 55, 68.1 sa kumbhakarṇo hṛtakarṇanāso vidāritastena vimarditaśca /
Rām, Yu, 55, 70.1 karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ /
Rām, Yu, 55, 105.2 svalpāpi hi na me pīḍā karṇanāsāvināśanāt //
Rām, Yu, 75, 26.1 ityuktvā pañca nārācān ā karṇāpūritāñśarān /
Rām, Yu, 81, 11.1 keśān karṇalalāṭāṃśca nāsikāśca plavaṃgamāḥ /
Rām, Yu, 86, 16.2 talenābhyahanat kruddhaḥ karṇamūle sakuṇḍale //
Rām, Yu, 101, 27.1 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā /
Rām, Yu, 114, 17.1 pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ /
Saundarānanda
SaundĀ, 4, 16.1 cikṣepa karṇotpalamasya cāṃse kareṇa savyena madālasena /
SaundĀ, 10, 20.2 karṇānukūlānavataṃsakāṃśca pratyarthibhūtāniva kuṇḍalānām //
Abhidharmakośabhāṣya
AbhidhKoBh zu AbhidhKo, 1, 43.2, 7.0 kecit punaḥ śrotraṃ prāptāprāptaviṣayaṃ manyante karṇābhyantare'pi śabdaśravaṇāt //
Agnipurāṇa
AgniPur, 10, 13.2 gṛhītastena sugrīvaḥ karṇanāsaṃ cakarta saḥ //
AgniPur, 10, 14.1 karṇanāsāvihīno 'sau bhakṣayāmāsa vānarān /
AgniPur, 14, 17.1 karṇārjunākhye saṅgrāme karṇo 'rīn avadhīccharaiḥ /
AgniPur, 249, 6.1 vāmakarṇopaviṣṭaṃ ca phalaṃ vāmasya dhārayet /
Amarakośa
AKośa, 2, 359.2 karṇaśabdagrahau śrotraṃ śrutiḥ strī śravaṇaṃ śravaḥ //
AKośa, 2, 368.2 karṇikā tālapatraṃ syātkuṇḍalaṃ karṇaveṣṭanam //
AKośa, 2, 505.1 apāṅgadeśo niryāṇaṃ karṇamūlaṃ tu cūlikā /
Amaruśataka
AmaruŚ, 1, 102.2 tataḥ karṇopānte kimapi vadatāghrāya vadanaṃ gṛhītā dharmille sakhi sa ca mayā gāḍhamadhare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 47.1 karṇanāsāmukhaśirovraṇe bhaṅge bhagandare /
AHS, Sū., 2, 4.2 tṛṣṇāsyapākahṛnnetraśiraḥkarṇāmayī ca tat //
AHS, Sū., 2, 18.1 snānam arditanetrāsyakarṇarogātisāriṣu /
AHS, Sū., 5, 40.1 madāpasmāramūrchāyaśiraḥkarṇākṣiyonijān /
AHS, Sū., 7, 68.2 abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam //
AHS, Sū., 16, 11.2 tathā dagdhāhatabhraṣṭayonikarṇaśiroruji //
AHS, Sū., 16, 15.1 nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ /
AHS, Sū., 20, 20.1 datte pādatalaskandhahastakarṇādi mardayet /
AHS, Sū., 21, 22.2 karṇāsyākṣisrāvakaṇḍvartijāḍyaṃ tandrā hidhmā dhūmapaṃ na spṛśanti //
AHS, Sū., 22, 12.1 manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ /
AHS, Sū., 22, 28.2 ā karṇabandhanasthānaṃ lalāṭe vastraveṣṭite //
AHS, Sū., 22, 32.1 dhārayet pūraṇaṃ karṇe karṇamūlaṃ vimardayan /
AHS, Sū., 25, 10.2 tālayantre smṛte karṇanāḍīśalyāpahāriṇī //
AHS, Sū., 25, 35.2 karṇaśodhanam aśvatthapattraprāntaṃ sruvānanam //
AHS, Sū., 26, 8.1 sarpāsyaṃ ghrāṇakarṇārśaśchedane 'rdhāṅgulaṃ phale /
AHS, Sū., 26, 24.2 vyadhanaṃ karṇapālīnāṃ yūthikāmukulānanam //
AHS, Sū., 26, 26.1 karṇapālīṃ ca bahalāṃ bahalāyāśca śasyate /
AHS, Sū., 27, 10.1 apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām /
AHS, Sū., 27, 10.1 apāṅgyām upanāsyāṃ vā karṇarogeṣu karṇajām /
AHS, Sū., 27, 11.2 jatrūrdhvagranthiṣu grīvākarṇaśaṅkhaśiraḥśritāḥ //
AHS, Sū., 29, 50.1 śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu /
AHS, Sū., 29, 61.3 svastikaṃ karṇakakṣādistaneṣūktaṃ ca saṃdhiṣu /
AHS, Sū., 29, 62.2 śākhāvadanakarṇoraḥpṛṣṭhapārśvagalodare //
AHS, Sū., 30, 30.2 mātrā vidhāryaḥ pañcāśat tadvad arśasi karṇaje //
AHS, Nidānasthāna, 3, 7.2 ūrdhvaṃ nāsākṣikarṇāsyair meḍhrayonigudairadhaḥ //
AHS, Nidānasthāna, 4, 15.2 śuṣkakaṇṭho muhur muhyan karṇaśaṅkhaśiro'tiruk //
AHS, Nidānasthāna, 7, 32.1 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ /
AHS, Nidānasthāna, 8, 20.2 ānaddhodaratā chardiḥ karṇakṣveḍo 'ntrakūjanam //
AHS, Nidānasthāna, 13, 7.1 sannasaktho jvarī śvāsī karṇakṣveḍī bhramī śramī /
AHS, Cikitsitasthāna, 1, 149.1 saṃnipātajvarasyānte karṇamūle sudāruṇaḥ /
AHS, Utt., 1, 2.1 aśmanor vādanaṃ cāsya karṇamūle samācaret /
AHS, Utt., 3, 27.2 revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam //
AHS, Utt., 8, 20.2 savartmaśūlapaicchilyaḥ karṇanāsākṣimardanaḥ //
AHS, Utt., 13, 9.1 sapippalīkaistat sarpir ghrāṇakarṇāsyarogajit /
AHS, Utt., 14, 8.2 nājīrṇibhīruvamitaśiraḥkarṇākṣiśūlinām //
AHS, Utt., 17, 1.3 pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut /
AHS, Utt., 17, 18.2 saṃkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm //
AHS, Utt., 17, 26.2 pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ //
AHS, Utt., 18, 1.3 karṇaśūle pavanaje pibed rātrau rasāśitaḥ /
AHS, Utt., 18, 32.2 karṇaśodhanakenānu karṇaṃ tailasya pūrayet //
AHS, Utt., 18, 35.1 karṇasrāvoditaṃ kuryāt pūtikṛmiṇakarṇayoḥ /
AHS, Utt., 18, 36.1 vamipūrvā hitā karṇavidradhau vidradhikriyā /
AHS, Utt., 18, 36.2 pittotthakarṇaśūloktaṃ kartavyaṃ kṣatavidradhau //
AHS, Utt., 18, 37.1 arśo'rbudeṣu nāsāvad āmā karṇavidārikā /
AHS, Utt., 18, 37.2 karṇavidradhivat sādhyā yathādoṣodayena ca //
AHS, Utt., 18, 59.1 hastyaśvamūtreṇa param abhyaṅgāt karṇavardhanam /
AHS, Utt., 21, 27.2 dantānte kīlavacchopho hanukarṇarujākaraḥ //
AHS, Utt., 21, 44.2 taptāṅgāranibhā karṇarukkarī pittajākṛtiḥ //
AHS, Utt., 23, 11.1 tandrā śūnākṣikūṭatvaṃ karṇakaṇḍūyanaṃ vamiḥ /
AHS, Utt., 23, 15.1 tāmrācchasiṅghāṇakatā karṇanādaśca jantuje /
Bhallaṭaśataka
BhallŚ, 1, 64.2 kṣaṇam upagataḥ karṇopāntaṃ parasya puraḥ sthitān viśikha nipatan krūraṃ dūrān nṛśaṃsa nihaṃsi yat //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 55.1 dīnadīnaṃ tad ākarṇya karṇadāraṇam apriyam /
BKŚS, 5, 164.1 yac ca brūmas tad ākarṇya cetaḥkarṇasukhāvaham /
BKŚS, 7, 28.1 tapantakam athāvocat karṇakuṇḍalavṛttinā /
BKŚS, 7, 40.2 saṃcārayati karṇāntaṃ kadācin nāsikāntaram //
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 16, 31.1 so 'haṃ karṇasukhācāraḥ kadācin mantravādinām /
BKŚS, 16, 48.2 vitantrīs tāḍayadvīṇāḥ karṇaśūlapradāyinīḥ //
BKŚS, 17, 23.2 śrutivāsitakarṇatvān mṛdu vīṇām avādayam //
BKŚS, 19, 8.2 nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ //
BKŚS, 21, 145.1 taṃ cānu sphaṭikaprāyakarṇakaṇṭhavibhūṣaṇām /
Daśakumāracarita
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 6, 114.1 svamāṃsāsṛgapanītakṣutpipāsāṃ tāṃ nayannantare kamapi nikṛttapāṇipādakarṇanāsikam avanipṛṣṭhe viceṣṭamānaṃ puruṣamadrākṣīt //
DKCar, 2, 7, 3.0 galati ca kālarātriśikhaṇḍajālakālāndhakāre calitarakṣasi kṣaritanīhāre nijanilayanilīnaniḥśeṣajane nitāntaśīte niśīthe ghanatarasālaśākhāntarālanirhrādini netraniṃsinīṃ nidrāṃ nigṛhṇan karṇadeśaṃ gataṃ kathaṃ khalenānena dagdhasiddhena riraṃsākāle nideśaṃ ditsatā jana eṣa rāgeṇānargalenārdita itthaṃ khalīkṛtaḥ //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 25.0 sa cāhaṃ dehajenākarṇākṛṣṭasāyakāsanena cetasyatinirdayaṃ tāḍitas tatkaṭākṣakālāyasanigaḍagāḍhasaṃyataḥ kiṅkarānananihitadṛṣṭiragādiṣam yatheyaṃ rathacaraṇajaghanā kathayati tathā cennācareyam nayeta nakrakatenaḥ kṣaṇenaikenākīrtanīyāṃ daśām //
DKCar, 2, 7, 89.0 gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanthayā vyagrahīṣam //
Divyāvadāna
Divyāv, 18, 461.1 tau cāpi bhagavatā tathādhiṣṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau //
Harivaṃśa
HV, 1, 4.2 manaḥkarṇasukhaṃ tan māṃ prīṇāty amṛtasaṃmitam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 3, 14.1 jahātu nainaṃ katham arthasiddhiḥ saṃśayya karṇādiṣu tiṣṭhate yaḥ /
Kir, 9, 61.1 tulyarūpam asitotpalam akṣṇoḥ karṇagaṃ nirupakāri viditvā /
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 46.1 bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram /
KumSaṃ, 3, 62.2 cakāra karṇacyutapallavena mūrdhnā praṇāmaṃ vṛṣabhadhvajāya //
KumSaṃ, 5, 47.1 aho sthiraḥ ko 'pi tavepsito yuvā cirāya karṇotpalaśūnyatāṃ gate /
KumSaṃ, 7, 17.1 karṇārpito lodhrakaṣāyarūkṣe gorocanākṣepanitāntagaure /
KumSaṃ, 7, 23.2 karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya //
KumSaṃ, 7, 81.2 kapolasaṃsarpiśikhaḥ sa tasyā muhūrtakarṇotpalatāṃ prapede //
KumSaṃ, 8, 42.1 so 'yam ānataśirodharair hayaiḥ karṇacāmaravighaṭṭitekṣaṇaiḥ /
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 5, 4, 7.5 lekhapatragarbhāṇi karṇapattrāṇyāpīḍāṃśca teṣu svamanorathākhyāpanam /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
Kātyāyanasmṛti
KātySmṛ, 1, 781.1 karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
KātySmṛ, 1, 830.2 kaṇṭhakeśāṇcalagrāhaḥ karṇanāsākarādiṣu /
Kūrmapurāṇa
KūPur, 1, 10, 3.2 karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ //
KūPur, 2, 14, 62.1 karṇaśrave 'nile rātrau divā pāṃśusamūhane /
Liṅgapurāṇa
LiPur, 1, 85, 121.1 kiṃcit karṇāntaraṃ vidyād upāṃśuḥ sa japaḥ smṛtaḥ /
LiPur, 2, 5, 115.2 dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam //
LiPur, 2, 5, 125.1 karṇamūle mama kathaṃ golāṅgūlamukhaṃ tviti /
LiPur, 2, 5, 125.2 karṇamūle tamāhedaṃ vānaratvaṃ kṛtaṃ mayā //
LiPur, 2, 20, 45.2 jñānena jñeyamālokya karṇāt karṇāgatena tu //
Matsyapurāṇa
MPur, 11, 56.1 dvijarūpaḥ śikhī brahmā nigadankarṇakuṇḍalaḥ /
MPur, 57, 12.1 namaḥ samastādhvaravanditāya karṇadvayaṃ daityaniṣūdanāya /
MPur, 59, 6.1 sūcyā sauvarṇayā kāryaṃ sarveṣāṃ karṇavedhanam /
MPur, 93, 108.2 karṇāṅgulipavitrāṇi kaṇṭhasūtrāṇi śaktimān //
MPur, 148, 100.1 himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji /
MPur, 153, 43.2 upasthitārtirdaityo'tha pracalatkarṇapallavaḥ //
MPur, 153, 150.2 vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ //
MPur, 153, 176.1 karṇāntakṛṣṭairvimalaiḥ suvarṇarajatojjvalaiḥ /
MPur, 154, 235.1 praviṣṭaḥ karṇarandhreṇa bhavasya madano manaḥ /
MPur, 154, 444.2 karṇottaṃsaṃ cakāreśo vāsukiṃ takṣakaṃ svayam //
Meghadūta
Megh, Pūrvameghaḥ, 28.2 gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām //
Megh, Uttarameghaḥ, 11.1 gatyutkampād alakapatitair yatra mandārapuṣpaiḥ putracchedaiḥ kanakakamalaiḥ karṇavisraṃsibhiś ca /
Nāṭyaśāstra
NāṭŚ, 2, 55.1 nikṣipetkanakaṃ mūle karṇābharaṇasaṃśrayam /
NāṭŚ, 4, 60.2 kaṭī karṇasamā yatra korparāṃsaśirastathā //
Suśrutasaṃhitā
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 16, 5.2 tatra kālikāyāṃ jvaro dāhaḥ śvayathurvedanā ca bhavati marmarikāyāṃ vedanā jvaro granthayaś ca lohitikāyāṃ manyāstambhāpatānakaśirograhakarṇaśūlāni bhavanti /
Su, Sū., 16, 10.1 tatra samāsena pañcadaśakarṇabandhākṛtayaḥ /
Su, Sū., 16, 10.4 tatra daśaite karṇabandhavikalpāḥ sādhyāḥ teṣāṃ svanāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 15.2 tato 'ṅganāṃ puruṣaṃ vā grathitakeśāntaṃ laghu bhuktavantamāptaiḥ suparigṛhītaṃ ca kṛtvā bandham upadhārya chedyabhedyalekhyavyadhanair upapannair upapādya karṇaśoṇitamavekṣya duṣṭamaduṣṭaṃ veti tatra vātaduṣṭe dhānyāmloṣṇodakābhyāṃ pittaduṣṭe śītodakapayobhyāṃ śleṣmaduṣṭe surāmaṇḍoṣṇodakābhyāṃ prakṣālya karṇau punaravalikhyānunnatamahīnam aviṣamaṃ ca karṇasaṃdhiṃ saṃniveśya sthitaraktaṃ saṃdadhyāt /
Su, Sū., 16, 26.1 amitāḥ karṇabandhāstu vijñeyāḥ kuśalair iha /
Su, Sū., 18, 24.1 tatra sphikkukṣikakṣāvaṅkṣaṇoruśiraḥsu gāḍhaḥ śākhāvadanakarṇakaṇṭhameḍhramuṣkapṛṣṭhapārśvodaroraḥsu samaḥ akṣṇoḥ sandhiṣu ca śithila iti //
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 25, 11.2 āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 113.1 tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /
Su, Nid., 1, 84.2 karṇayoḥ kurute śūlaṃ karṇaśūlaṃ taducyate //
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 5, 18.1 kuṣṭheṣu tu tvaksaṃkocasvāpasvedaśophabhedakauṇyasvaropaghātā vātena pākāvadaraṇāṅgulipatanakarṇanāsābhaṅgākṣirāgasattvotpattayaḥ pittena kaṇḍūvarṇabhedaśophāsrāvagauravāṇi śleṣmaṇā //
Su, Nid., 12, 15.2 karṇākṣināsikauṣṭheṣu kecidicchanti tadvidaḥ //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Śār., 5, 3.2 taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Śār., 5, 19.0 ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti //
Su, Śār., 5, 20.2 teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni //
Su, Śār., 5, 26.2 ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 3, 54.1 ūrdhvakāye tu bhagnānāṃ mastiṣkyaṃ karṇapūraṇam /
Su, Cik., 3, 63.2 manyāstambhe śiroroge karṇaśūle hanugrahe //
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 19, 24.1 śaṅkhopari ca karṇānte tyaktvā yatnena sevanīm /
Su, Cik., 24, 12.2 arditī karṇaśūlī ca dantarogī ca mānavaḥ //
Su, Cik., 24, 29.2 hanumanyāśiraḥkarṇaśūlaghnaṃ karṇapūraṇam //
Su, Cik., 24, 62.1 taccātisārajvaritakarṇaśūlānilārtiṣu /
Su, Cik., 24, 95.1 na bālakarṇanāsāsrotodaśanākṣivivarāṇyabhikuṣṇīyāt na vījayet keśamukhanakhavastragātrāṇi na gātranakhavaktravāditraṃ kuryāt na kāṣṭhaloṣṭatṛṇādīnabhihanyācchindyādbhindyādvā //
Su, Cik., 25, 4.1 pañcamaḥ parilehī ca karṇapālyāṃ gadāḥ smṛtāḥ /
Su, Cik., 25, 5.1 karṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 32.1 virecyāstu jvaragarārucyarśo'rbudodaragranthividradhipāṇḍurogāpasmārahṛdrogavātaraktabhagandaracchardiyonirogavisarpagulmapakvāśayarugvibandhavisūcikālasakamūtrāghātakuṣṭhavisphoṭakapramehānāhaplīhaśophavṛddhiśastrakṣatakṣārāgnidagdha duṣṭavraṇākṣipākakācatimirābhiṣyandaśiraḥkarṇākṣināsāsyagudameḍhradāhordhvaraktapittakṛmikoṣṭhinaḥ pittasthānajeṣvanyeṣu ca vikāreṣvanye ca paittikavyādhiparītā iti //
Su, Cik., 40, 16.1 tathā kāsaśvāsārocakāsyopalepasvarabhedamukhāsrāvakṣavathuvamathukrathatandrānidrāhanumanyāstambhāḥ pīnasaśirorogakarṇākṣiśūlā vātakaphanimittāścāsya mukharogā na bhavanti //
Su, Cik., 40, 17.2 tatra yogo rogapraśamano 'yogo rogāpraśamanaḥ tālugalaśoṣaparidāhapipāsāmūrcchābhramamadakarṇakṣveḍadṛṣṭināsārogadaurbalyānyatiyogo janayati //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Ka., 1, 67.1 karṇatailagate śrotravaiguṇyaṃ śophavedane /
Su, Ka., 1, 67.2 karṇasrāvaśca tatrāśu kartavyaṃ pratipūraṇam //
Su, Utt., 6, 27.1 yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā /
Su, Utt., 7, 12.1 karṇanāsākṣiyuktāni viparītāni vīkṣate /
Su, Utt., 20, 3.1 karṇaśūlaṃ praṇādaśca bādhiryaṃ kṣveḍa eva ca /
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 20, 3.2 karṇasrāvaḥ karṇakaṇḍūḥ karṇavarcastathaiva ca //
Su, Utt., 20, 4.2 karṇapākaḥ pūtikarṇastathaivārśaścaturvidham //
Su, Utt., 20, 5.1 karṇārbudaṃ saptavidhaṃ śophaścāpi caturvidhaḥ /
Su, Utt., 20, 5.2 ete karṇagatā rogā aṣṭāviṃśatirīritāḥ //
Su, Utt., 20, 6.2 karoti doṣaiśca yathāsvamāvṛtaḥ sa karṇaśūlaḥ kathito durācaraḥ //
Su, Utt., 20, 10.2 sravettu pūyaṃ śravaṇo 'nilāvṛtaḥ sa karṇasaṃsrāva iti prakīrtitaḥ //
Su, Utt., 20, 11.1 kaphena kaṇḍūḥ pracitena karṇayor bhṛśaṃ bhavet srotasi karṇasaṃjñite /
Su, Utt., 20, 12.1 sa karṇaviṭko dravatāṃ yadā gato vilāyito ghrāṇamukhaṃ prapadyate /
Su, Utt., 21, 3.1 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam /
Su, Utt., 21, 4.1 karṇaśūle praṇāde ca bādhiryakṣveḍayorapi /
Su, Utt., 21, 7.2 kaphavātasamutthānaṃ karṇaśūlaṃ nirasyati //
Su, Utt., 21, 8.2 piṇḍaiḥ svedaṃ ca kurvīta karṇaśūlanivāraṇam //
Su, Utt., 21, 19.2 sarpiḥ pacettena karṇaṃ pūrayet karṇaśūlinaḥ //
Su, Utt., 21, 22.2 matimān dīpikātailaṃ karṇaśūlanibarhaṇam //
Su, Utt., 21, 26.1 karṇaṃ koṣṇena cukreṇa pūrayet karṇaśūlinaḥ /
Su, Utt., 21, 27.2 koṣṇena pūrayet karṇaṃ karṇaśūlopaśāntaye //
Su, Utt., 21, 34.1 karṇaśūlavidhiḥ kṛtsnaḥ pittaghnaḥ śoṇitāvṛte /
Su, Utt., 21, 39.2 karṇasrāve pūtikarṇe tathaiva kṛmikarṇake //
Su, Utt., 21, 42.1 karṇaprakṣālanaṃ kāryaṃ cūrṇaireṣāṃ ca pūraṇam /
Su, Utt., 21, 43.1 karṇasrāve praśaṃsanti pūraṇaṃ madhunā saha /
Su, Utt., 21, 44.1 yojito madhunā vāpi karṇasrāve praśasyate /
Su, Utt., 21, 53.1 gugguloḥ karṇadaurgandhye dhūpanaṃ śreṣṭham ucyate /
Su, Utt., 21, 54.1 karṇakṣveḍe hitaṃ tailaṃ sārṣapaṃ caiva pūraṇam /
Su, Utt., 21, 55.2 śodhayetkarṇaviṭkaṃ tu bhiṣak samyak śalākayā //
Su, Utt., 21, 56.2 vidhiśca kaphahṛtsarvaḥ karṇakaṇḍūmapohati //
Su, Utt., 21, 58.1 karṇapākasya bhaiṣajyaṃ kuryātpittavisarpavat /
Su, Utt., 21, 58.2 karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā //
Su, Utt., 26, 44.2 ṣaṭsaptatirnetrarogā daśāṣṭādaśa karṇajāḥ //
Su, Utt., 27, 11.2 revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ //
Su, Utt., 39, 253.1 ghrāṇakarṇākṣivadanavartmarogavraṇāpaham /
Su, Utt., 40, 173.2 balakṣayo 'ruciḥ kāsaḥ karṇakṣveḍo 'ntrakūjanam //
Su, Utt., 54, 34.1 śirohṛdghrāṇakarṇākṣisaṃśritāṃśca pṛthagvidhān /
Sūryasiddhānta
SūrSiddh, 2, 41.2 trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam //
SūrSiddh, 2, 51.1 calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam /
SūrSiddh, 2, 57.2 vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ //
Tantrākhyāyikā
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 2.0 ākāśaṃ tu svata eva śrotraṃ karṇaśaṣkulyavacchinnaṃ na prakṛtiranārambhakatvāt //
Viṣṇupurāṇa
ViPur, 3, 7, 14.2 svapuruṣam abhivīkṣya pāśahastaṃ vadati yamaḥ kila tasya karṇamūle /
ViPur, 5, 35, 5.1 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ /
ViPur, 5, 35, 11.2 karṇaduryodhanādyāśca cukrudhurdvijasattama //
ViPur, 5, 38, 16.2 karṇādīṃśca na jānāti balaṃ grāmanivāsinām //
ViPur, 5, 38, 64.1 tvayaikena hatā bhīṣmadroṇakarṇādayo nṛpāḥ /
ViPur, 6, 7, 81.1 samakarṇāntavinyastacārukarṇavibhūṣaṇam /
ViPur, 6, 7, 81.1 samakarṇāntavinyastacārukarṇavibhūṣaṇam /
Viṣṇusmṛti
ViSmṛ, 5, 68.1 karapādadantabhaṅge karṇanāsāvikartane madhyamam //
Yājñavalkyasmṛti
YāSmṛ, 1, 16.1 divāsaṃdhyāsu karṇasthabrahmasūtrodaṅmukhaḥ /
YāSmṛ, 2, 208.2 satyas tadardhikaḥ pādanāsākarṇakarādiṣu //
YāSmṛ, 2, 219.1 karapādadato bhaṅge chedane karṇanāsayoḥ /
YāSmṛ, 2, 286.2 prātilomye vadhaḥ puṃso nāryāḥ karṇādikartanam //
YāSmṛ, 3, 96.1 kanīnike cākṣikūṭe śaṣkulī karṇapatrakau /
YāSmṛ, 3, 99.1 akṣikarṇacatuṣkaṃ ca paddhastahṛdayāni ca /
Śatakatraya
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 21.2 karṇāntareṣu kakubhadrumamañjarībhir icchānukūlaracitān avataṃsakāṃśca //
Amaraughaśāsana
AmarŚās, 1, 31.1 prāṇarandhradvayaṃ locanarandhradvayaṃ karṇarandhradvayaṃ mukharandhradvayam utsargarandhradvayam iti daśa dvārāṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 15.1 yo bhīṣmakarṇaguruśalyacamūṣvadabhra rājanyavaryarathamaṇḍalamaṇḍitāsu /
BhāgPur, 1, 15, 16.1 yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇanaptṛtrigartaśalyasaindhavabāhlikādyaiḥ /
BhāgPur, 1, 19, 26.2 cārvāyatākṣonnasatulyakarṇasubhrvānanaṃ kambusujātakaṇṭham //
BhāgPur, 2, 3, 19.2 na yatkarṇapathopeto jātu nāma gadāgrajaḥ //
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 6, 45.2 āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān //
BhāgPur, 2, 8, 5.1 praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham /
BhāgPur, 3, 1, 16.2 sa ittham atyulbaṇakarṇabāṇair gatavyatho 'yād uru mānayānaḥ //
BhāgPur, 3, 3, 13.1 sa karṇaduḥśāsanasaubalānāṃ kumantrapākena hataśriyāyuṣam /
BhāgPur, 3, 5, 11.2 yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti //
BhāgPur, 3, 9, 5.1 ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam /
BhāgPur, 3, 13, 37.1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇarandhre /
BhāgPur, 3, 15, 46.3 yarhy eva karṇavivareṇa guhāṃ gato naḥ pitrānuvarṇitarahā bhavadudbhavena //
BhāgPur, 3, 15, 49.2 vācaś ca nas tulasīvad yadi te 'ṅghriśobhāḥ pūryeta te guṇagaṇair yadi karṇarandhraḥ //
BhāgPur, 3, 19, 25.2 kareṇa karṇamūle 'han yathā tvāṣṭraṃ marutpatiḥ //
BhāgPur, 3, 22, 7.2 apāvṛtaiḥ karṇarandhrair juṣṭā diṣṭyośatīr giraḥ //
BhāgPur, 3, 25, 25.1 satāṃ prasaṅgān mama vīryasaṃvido bhavanti hṛtkarṇarasāyanāḥ kathāḥ /
BhāgPur, 4, 6, 21.1 karṇāntraikapadāśvāsyair nirjuṣṭaṃ vṛkanābhibhiḥ /
BhāgPur, 4, 20, 24.2 mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ //
BhāgPur, 4, 22, 63.2 praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva //
BhāgPur, 4, 24, 46.2 sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam //
BhāgPur, 8, 6, 5.2 karṇābharaṇanirbhātakapolaśrīmukhāmbujām //
BhāgPur, 8, 7, 17.1 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ /
BhāgPur, 8, 8, 43.2 samānakarṇābharaṇaṃ sukapolonnasānanam //
BhāgPur, 11, 6, 44.2 karṇapīyūṣam āsādya tyajanty anyaspṛhāṃ janāḥ //
BhāgPur, 11, 14, 39.1 samānakarṇavinyastasphuranmakarakuṇḍalam /
Bhāratamañjarī
BhāMañj, 1, 669.1 tataḥ spardhānubandhotthavairayoḥ karṇapārthayoḥ /
BhāMañj, 1, 705.1 sa karṇasaubalasakhastatparābhavadīkṣitaḥ /
BhāMañj, 1, 1085.1 iti karṇavacaḥ śrutvā hasannūce dhanaṃjayaḥ /
BhāMañj, 1, 1281.2 kurvāṇāṃ dṛgvibhāgena karṇotpalamivātmanaḥ //
BhāMañj, 5, 29.1 raṇalakṣmīkaṭākṣaiste yāvatkarṇāntagāmibhiḥ /
BhāMañj, 5, 93.1 bhīṣmakarṇakṛpadroṇaśalyabāhlikasevitām /
BhāMañj, 5, 105.1 iti karṇavacaḥ śrutvā bhīṣmaḥ smitamukho 'bravīt /
BhāMañj, 5, 192.1 tataḥ karṇāntasaṃsarpi cāmaro madamantharaḥ /
BhāMañj, 5, 213.1 bhagnaṃ karṇarathaṃ dṛṣṭvā manorathamivātmanaḥ /
BhāMañj, 5, 220.1 karṇasya karṇamadhurāḥ samākarṇya giro muhuḥ /
BhāMañj, 5, 463.2 nirgatya karṇapramukhaiḥ saṃmantrya punarāviśat //
BhāMañj, 5, 482.1 śrutaṃ kathayatorgūḍhaṃ karṇakeśavayormayā /
BhāMañj, 5, 521.1 karṇatālāniloddhūtagajasindūrareṇavaḥ /
BhāMañj, 5, 528.1 sa vilokya mahīpālāndroṇakarṇakṛpādibhiḥ /
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 396.1 etadākarṇya karṇoktaṃ harṣātkarmaśatairiva /
BhāMañj, 6, 463.1 tamabhyadhāvad ākarṇākṛṣṭakodaṇḍamaṇḍalaḥ /
BhāMañj, 7, 20.2 avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ //
BhāMañj, 7, 28.1 karṇasūnoratha śarair dṛṣasenasya pāṇḍavāḥ /
BhāMañj, 7, 67.2 karṇaduryodhanamukhā bhāradvājamapūjayan //
BhāMañj, 7, 83.2 itīva karṇatālābhyāṃ muhurmuhuravījayat //
BhāMañj, 7, 106.1 tataḥ karṇāntakṛṣṭena kumbhayoḥ kuñjareśvaram /
BhāMañj, 7, 126.1 tataḥ karṇaprabhṛtibhisteṣāṃ samaraśālinām /
BhāMañj, 7, 130.2 karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ //
BhāMañj, 7, 131.2 karṇapārśvaṃ samājagmurdīptāstragrāmaduḥsahāḥ //
BhāMañj, 7, 159.1 tamādravansasaṃrabdhāḥ drauṇikarṇakṛpādayaḥ /
BhāMañj, 7, 160.2 bhagne tataḥ kurubale droṇakarṇakṛpāḥ punaḥ //
BhāMañj, 7, 166.1 karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam /
BhāMañj, 7, 188.2 nipātya karṇasacivānrājaputrānprahāriṇaḥ //
BhāMañj, 7, 349.1 śikhidhvajaḥ karṇasutaḥ sīrāṅko madrabhūpatiḥ /
BhāMañj, 7, 441.1 viveśākulitaṃ tūrṇaṃ karṇānīkam anākulaḥ /
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 459.1 ghore pravṛtte samare suciraṃ karṇabhīmayoḥ /
BhāMañj, 7, 465.2 ādideśānujaṃ kopāddurmukhaṃ karṇaguptaye //
BhāMañj, 7, 482.2 bhīmakarṇaśaraiḥ kṣipraṃ babhūva janasaṃkṣayaḥ //
BhāMañj, 7, 484.1 tataḥ karṇaśarāścakrurvyaśvasūtadhanurdhvajam /
BhāMañj, 7, 536.1 atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ /
BhāMañj, 7, 602.1 ākarṇāñcitakodaṇḍamuktaiḥ karṇaśaraistathā /
BhāMañj, 7, 603.1 śarajvālākarālaṃ taṃ karṇapāvakamutkaṭam /
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 645.1 atha krodhavinirmuktairvipulaiḥ karṇasāyakaiḥ /
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 7, 673.1 gagane vidhyamānānāṃ śilānāṃ karṇamārgaṇaiḥ /
BhāMañj, 7, 675.1 karṇānane rākṣasena prāstā viṣamayodhinā /
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
BhāMañj, 7, 697.2 cakrire samaraṃ ghoraṃ droṇakarṇakṛpādibhiḥ //
BhāMañj, 7, 703.2 candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ //
BhāMañj, 7, 716.1 karṇasaubalahārdikyaduḥśāsanamukhāstataḥ /
BhāMañj, 8, 2.2 rājñe nyavedayadyuddhamāścaryaṃ karṇapārthayoḥ //
BhāMañj, 8, 8.1 tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
BhāMañj, 8, 8.1 tataḥ karṇāntanirmuktaiḥ karṇacāpacyutaiḥ śaraiḥ /
BhāMañj, 8, 22.1 tataḥ karṇamukhairvīraiḥ kīrṇāḥ pāñcālasṛñjayāḥ /
BhāMañj, 8, 111.2 ayodhayankarṇamukhyāṃstasminsubhaṭasaṃkṣaye //
BhāMañj, 8, 122.1 tamabravīnmadhuripurvismitaḥ karṇavikramāt /
BhāMañj, 8, 122.2 paśya kaunteya karṇāstravahnidagdhāṃ varūthinīm //
BhāMañj, 8, 126.2 karṇasāyakanirbhinnaṃ prayātaṃ śibiraṃ śanaiḥ //
BhāMañj, 8, 128.1 sa hemapuṅkhairnirbhinnaṃ karṇanāmāṅkitaiḥ śaraiḥ /
BhāMañj, 8, 134.1 saṃśaptakaiśca vighno 'bhūnmama karṇanipātane /
BhāMañj, 8, 136.1 kathāśeṣaṃ karomyeṣa karṇaṃ karṇāyataiḥ śaraiḥ /
BhāMañj, 8, 142.1 samare karṇasaṃtrāsaṃ yo 'smākamapaneṣyati /
BhāMañj, 8, 171.2 na sehire raṇe dīptaṃ karṇasūnoḥ parākramam //
BhāMañj, 8, 177.1 karṇārjunaraṇe tasminsvaputrajayaśaṃsinoḥ /
BhāMañj, 8, 179.1 atha gambhīranirghoṣau śaṅkhau karṇakirīṭinau /
BhāMañj, 8, 181.1 pārthadhvajenābhihataḥ karṇaketurakampata /
BhāMañj, 8, 189.1 tataḥ karṇaśarāsārairarjunāstraiśca sarvataḥ /
BhāMañj, 8, 192.2 akarṇo 'syatha vā karṇahitavākyeṣu sarvadā //
BhāMañj, 8, 194.1 karṇacyutaṃ mahāghoramāpatantaṃ viṣolbaṇam /
BhāMañj, 8, 197.2 karṇaḥ karṇāyatotsṛṣṭairunnanāda hasanmuhuḥ //
BhāMañj, 8, 209.2 brahmāstraṃ karṇavihitaṃ brāhmeṇa vijayo 'vadhīt //
BhāMañj, 8, 218.1 tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
BhāMañj, 9, 12.1 srastavarāśvakarṇāṅke bhagnabāṇāsanāvṛte /
BhāMañj, 9, 17.1 satyasenaṃ suṣeṇaṃ ca citrasenaṃ ca karṇajam /
BhāMañj, 9, 17.2 jaghāna nakulo vīrānkarṇatulyaparākramān //
BhāMañj, 10, 100.1 droṇakarṇāstradagdho 'yamatyantaṃ jvalito rathaḥ /
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 11, 101.2 helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ //
BhāMañj, 12, 52.2 satyasaṃdhaḥ kathaṃ kaṇaḥ karṇaśeṣīkṛtaḥ khagaiḥ //
BhāMañj, 12, 54.1 iti prakīrṇābharaṇāḥ krandantyaḥ karṇayoṣitaḥ /
BhāMañj, 12, 67.1 pṛthivī kṣapitā kṣipraṃ kṣudraiḥ karṇāntagāmibhiḥ /
BhāMañj, 12, 89.1 śrāvitaḥ karṇavṛttāntaṃ sa mātrā gūḍhasaṃbhavam /
BhāMañj, 13, 266.1 sa nṛpaḥ kamalākelidhāmakarṇābjaṣaṭpadaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 59.2 karṇanetramukhodbhūtāṃ rujaṃ kaṇḍūṃ ca nāśayet //
DhanvNigh, Candanādivarga, 139.1 samudraphenaṃ śiśiraṃ karṇapākanivāraṇam /
Garuḍapurāṇa
GarPur, 1, 19, 3.2 kakṣāśroṇigale sandhau śaṅkhakarṇodarādiṣu //
GarPur, 1, 63, 12.1 viṃśatyabdaṃ tvekarekhā ākarṇāntāḥ śatāyuṣaḥ //
GarPur, 1, 65, 103.1 sumāṃsalaṃ karṇayugmaṃ samaṃ mṛdu samāhitam /
GarPur, 1, 94, 3.1 divā sandhyāsu karṇasthabrahmasūtra udaṅmukhaḥ /
GarPur, 1, 145, 19.3 karṇaduḥśāsanamate sthitena śakunermate //
GarPur, 1, 148, 8.1 ūrdhvaṃ nāsākṣikarṇāsyairmeḍhrayonigudairadhaḥ /
GarPur, 1, 149, 3.1 śuṣkakarṇāsyakaṇṭhatvaṃ tatrādhovihito 'nilaḥ /
GarPur, 1, 156, 32.2 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ //
GarPur, 1, 162, 7.2 mandaśaktirjvarī śvāsī karṇaśūlī tathā bhramī //
Gītagovinda
GītGov, 1, 43.1 unmīlanmadhugandhalubdhamadhupavyādhūtacūtaṅkurakrīḍatkokilakākalīkalakalaiḥ udgīrṇakarṇajvarāḥ /
Kathāsaritsāgara
KSS, 1, 1, 37.2 ityuvāca giraṃ so 'tha tvatkarṇaviṣasūcikām //
KSS, 1, 6, 57.2 gokarṇasadṛśau kṛtvā karāvābaddhasāraṇau //
KSS, 2, 2, 216.1 atha tasya jarāṃ praśāntidūtīm upayātāṃ kṣitipasya karṇamūlam /
KSS, 4, 1, 90.1 so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam /
KSS, 5, 1, 212.1 tenaiva ca krameṇaiva gataḥ karṇaparaṃparām /
KSS, 5, 2, 15.2 jarādhavalakarṇāgrasaṃśrayiṇyā virājitam //
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 2, 224.2 avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat //
Kālikāpurāṇa
KālPur, 56, 34.2 karṇanāḍīṣu sarvāsu pārśvakakṣaśikhāsu ca //
KālPur, 56, 43.2 oṃ hāṃ hīṃ saścaṇḍaghaṇṭā karṇacchidreṣu pātu mām //
Kṛṣiparāśara
KṛṣiPar, 1, 113.2 sārdhahastastu niryolo yugaṃ karṇasamānakam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 194.2 uṣṇaḥ snigdhaḥ samīrākṣikaṇṭhakarṇāmayāpahaḥ //
MPālNigh, Abhayādivarga, 231.0 dārvī tadvadviśeṣāttu netrakarṇāsyarogajit //
Mātṛkābhedatantra
MBhT, 8, 27.1 suvarṇaṃ campakākāraṃ karṇayugme nivedayet /
MBhT, 9, 2.1 suvarṇaṃ mauktikayutaṃ karṇayugme nivedayet /
MBhT, 11, 14.1 suvarṇaṃ campakākāraṃ karṇayugme nivedayet /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 16.2 karṇarandhraviśiṣṭaṃ khaṃ śabdavargāvabhāsakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 4.0 nahi karṇaśaṣkulyādereva śravaṇāditvam apitu tatsthānasthāyā indriyaśakteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 1.0 niyataviṣayatve'pyakṣāṇāmidaṃ tāvadbhavān pṛṣṭo vyācaṣṭāṃ yadi karṇarandhraviśiṣṭo nabhobhāgaḥ śabdavargasyetyanekavidhasya śabdasya dyotakaḥ tat nāsārandhrādicchidrāntaraṃ tathāvidhatvāducyatām //
Narmamālā
KṣNarm, 2, 105.1 karṇamūlaśikhāmātragrathitasvalpajūṭikaḥ /
KṣNarm, 2, 105.2 kuṅkumāṅkitakarṇāgraḥ kācarākṣo mahāhanuḥ //
KṣNarm, 3, 26.2 raṇḍāyāḥ karṇapāśau ca nirābharaṇasundarau //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
Rasahṛdayatantra
RHT, 12, 4.1 ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /
RHT, 12, 6.2 mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ //
RHT, 16, 5.2 karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena //
RHT, 17, 4.2 mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //
RHT, 18, 42.2 mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca //
RHT, 19, 32.1 sthaulyaṃ paṭalaṃ kācaṃ timirārbudakarṇanādaśūlāni /
Rasamañjarī
RMañj, 6, 120.1 hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam /
RMañj, 6, 129.1 śiroroge karṇaroge netraroge vidhānataḥ /
RMañj, 10, 20.1 karṇahīnaṃ yadātmānaṃ paśyatyātmā kathaṃcana /
Rasaprakāśasudhākara
RPSudh, 1, 134.1 karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /
RPSudh, 6, 24.2 netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //
Rasaratnasamuccaya
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 12, 6.1 netraroge karṇaroge nāsārogāsyarogayoḥ /
RRS, 12, 82.1 karṇākṣināsikāvaktre kṣipet potāśrayaṃ muhuḥ /
RRS, 15, 49.1 karṇaśūle śiraḥśūle dantaśūle prayojayet /
Rasaratnākara
RRĀ, Ras.kh., 3, 91.1 mahiṣīkarṇanetrotthaṃ malaṃ strīstanyakaiḥ samam /
RRĀ, Ras.kh., 7, 68.4 anena mardayelliṅgaṃ yonikarṇastanāṃstathā /
RRĀ, V.kh., 9, 5.1 mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 10, 47.1 manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /
Rasendracintāmaṇi
RCint, 3, 135.0 ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //
RCint, 8, 212.1 udaraṃ karṇanāsākṣimukhavaijātyameva ca /
Rasendracūḍāmaṇi
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
Rasārṇava
RArṇ, 18, 139.1 karṇāsyacakṣuḥkukṣau ca vṛṣaṇodaramūrdhani /
Rājanighaṇṭu
RājNigh, Pipp., 202.2 kaṇḍūvisarpatvagdoṣaviṣakarṇākṣidoṣahā //
RājNigh, Pipp., 233.2 kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt //
RājNigh, Śat., 177.2 karṇavraṇārtiśūlaghnī pītā ced añjane hitā //
RājNigh, 13, 125.1 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ /
RājNigh, Kṣīrādivarga, 87.1 madāpasmāramūrchādiśiraḥkarṇākṣijā rujaḥ /
RājNigh, Manuṣyādivargaḥ, 36.2 madhyaṃ tayorbhavati kūrcamatha śrutistu śrotaḥ śravaḥ śravaṇakarṇavacograhāśca //
RājNigh, Manuṣyādivargaḥ, 39.0 śaṅkhaḥ karṇasamīpaḥ syāt śiṅghāṇaṃ nāsikāmale //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 8.0 tathā karṇatarpaṇena karṇapūraṇākhyena //
SarvSund zu AHS, Sū., 16, 16.1, 3.0 yā etā bhakṣyādyannena tathā rasabhedena mūrdhakarṇākṣitarpaṇena ca //
Tantrāloka
TĀ, 19, 30.1 karṇajāpaprayogeṇa tattvakañcukajālataḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 25.1 īśānabindusaṃyuktaṃ vāmakarṇavibhūṣitam /
Vetālapañcaviṃśatikā
VetPV, Intro, 50.1 karṇaśalyoddhatārāvaṃ duḥśāsanavadhākulaṃ /
Ānandakanda
ĀK, 1, 2, 100.1 ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari /
ĀK, 1, 2, 147.1 karṇatāṭaṅkakiraṇāruṇīkṛtakapolakām /
ĀK, 1, 4, 506.2 daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam //
ĀK, 1, 4, 514.1 viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam /
ĀK, 1, 6, 109.1 vakṣaḥkarṇodarāṅghrau ca meḍhre śirasi sandhiṣu /
ĀK, 1, 14, 37.2 karṇarukśvāsakāsādīn anyān vātodbhavān gadān //
ĀK, 1, 15, 216.2 naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ //
ĀK, 1, 19, 100.2 ā karṇapūrṇanayanavirājitamukhendubhiḥ //
ĀK, 1, 20, 85.2 na dhāvati maruttatra karṇasaṃkocane kṛte //
ĀK, 1, 20, 86.1 karṇāmayasamūhaghnaṃ mṛtyughnaṃ tatparaṃ bhavet /
ĀK, 1, 20, 131.1 ayuktyābhyāsanāddhikkākarṇarogaśirovyathā /
ĀK, 1, 21, 18.1 kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam /
ĀK, 1, 23, 492.2 taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram //
ĀK, 2, 1, 309.2 kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ //
ĀK, 2, 10, 19.2 pūtiparṇī śivā cākhukarṇavat parvaśālinī //
Āryāsaptaśatī
Āsapt, 2, 181.1 karṇagateyam amoghā dṛṣṭis tava śaktir indradattā ca /
Āsapt, 2, 202.1 gurugarjisāndravidyudbhayamudritakarṇacakṣuṣāṃ purataḥ /
Āsapt, 2, 528.1 vakrāḥ kapaṭasnigdhāḥ malināḥ karṇāntike prasajantaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 9.0 evaṃ karṇākṣiśūlayoḥ śūlamātram //
Śyainikaśāstra
Śyainikaśāstra, 4, 54.2 kuhī yasyāḥ kaṇḍikā hi karṇāntā rajatākṛtiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 8.3 viśīrṇakarṇāṅgulināsiko'pi bhavedanena smaratulyamūrtiḥ /
Abhinavacintāmaṇi
ACint, 1, 60.2 randhre pūrṇatamaṃ ca karṇayugale gaṇḍūṣamāsye rasaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 193.1 gururuṣṇā viṣaśleṣmaśothayonyakṣikarṇaruk /
BhPr, 6, 2, 204.2 dārvī niśāguṇā kiṃtu netrakarṇāsyaroganut //
BhPr, 6, Karpūrādivarga, 22.2 laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut //
BhPr, 6, Karpūrādivarga, 27.1 snigdhoṣṇaḥ karṇakaṇṭhākṣirogarakṣoharaḥ smṛtaḥ /
BhPr, 6, 8, 157.3 karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //
Caurapañcaśikā
CauP, 1, 40.1 adyāpi tannayanakajjalam ujjvalāsyaṃ viśrāntakarṇayugalaṃ parihāsahetoḥ /
Dhanurveda
DhanV, 1, 50.1 tatkāle hatagokarṇacarma vā chāgalasya vā /
DhanV, 1, 213.2 ā karṇapalitā yodhāḥ saṃgrāme jayavādinaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 27.1 dantamūlaṃ jihvāmūlaṃ randhraṃ ca karṇayugmayoḥ /
GherS, 1, 34.1 tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ /
GherS, 1, 40.1 bhojanānte pibed vāri ā karṇapūritaṃ sudhīḥ /
GherS, 3, 37.1 siddhāsanaṃ samāsādya karṇākṣināsikāmukham /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.2 karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata //
GokPurS, 1, 31.1 gośabdenākhyāyase tvaṃ karṇasthānam idaṃ hy ataḥ /
Haribhaktivilāsa
HBhVil, 1, 36.2 vyasanaśatānvitāḥ samavahāya guroś caraṇaṃ vaṇija ivāja santy akṛtakarṇadharā jaladhau //
HBhVil, 3, 167.1 karṇopavītyudagvaktro divase sandhyayor api /
HBhVil, 5, 186.2 veṇupravartitamanoharamandragītadattoccakarṇayugalair api tarṇakaiś ca //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 17.1 hikkā śvāsaś ca kāsaś ca śiraḥkarṇākṣivedanāḥ /
Janmamaraṇavicāra
JanMVic, 1, 83.2 kanīnike sākṣikūṭe śaṣkulī karṇaputrike //
Kaiyadevanighaṇṭu
KaiNigh, 2, 133.1 śuklārmapaṭalaśleṣmapittakarṇāmayaṃ viṣam /
Kokilasaṃdeśa
KokSam, 2, 26.2 tasmin asyā bhavati niyataṃ hanta cintākulāyā gaṇḍanyastaḥ karakisalayaḥ karṇajāhe 'vataṃsaḥ //
Mugdhāvabodhinī
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 18, 46.2, 9.0 ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Rasasaṃketakalikā
RSK, 5, 37.1 karṇarogaṃ nihantyāśu lepanācchiraso gadān /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 21.1 trivalībhaṅgasubhagaṃ karṇakuṇḍalabhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 38, 26.2 kaṇṭhatrāṇaṃ paraṃ kṛtvā dhārayan karṇakuṇḍale //
SkPur (Rkh), Revākhaṇḍa, 39, 30.1 lalāṭe tu mahādevo hyaśvinau karṇasaṃsthitau /
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /
SkPur (Rkh), Revākhaṇḍa, 143, 6.2 karṇaduryodhanādīṃśca nihaniṣyati sa prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 28.1 karṇāntaprāptanetrābhyāṃ pibantīvātha kāminaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 24.2 sa vai karṇakṛtādrogānmucyate pūjayañchivam //
SkPur (Rkh), Revākhaṇḍa, 193, 25.1 tavāśvinau karṇagatau samastāstavāsthitā bāhuṣu lokapālāḥ /
Sātvatatantra
SātT, 9, 57.1 yan nāmaikaṃ karṇamūlaṃ praviṣṭaṃ vācānviṣṭaṃ cetanāsu smṛtaṃ vā /
Yogaratnākara
YRā, Dh., 335.2 karṇasrāvarujāgūthaharaḥ pācanadīpanaḥ //