UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2577
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ / (1.2)
Par.?
prabhāvaṃ śaṃkarasyādyaṃ saṃkṣepātsarvadarśinaḥ // (1.3)
Par.?
yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ // (2.1)
Par.?
prāṇāyāmādibhiścāṣṭasādhanaiḥ sahacāriṇaḥ // (3.1)
Par.?
karuṇādiguṇopetāḥ kṛtvāpi vividhāni te / (4.1)
Par.?
karmāṇi narakaṃ svargaṃ gacchantyeva svakarmaṇā // (4.2)
Par.?
prasādājjāyate jñānaṃ jñānādyogaḥ pravartate / (5.1)
Par.?
yogena jāyate muktiḥ prasādādakhilaṃ tataḥ // (5.2)
Par.?
prasādād yadi vijñānaṃ svarūpaṃ vaktumarhasi / (6.2)
Par.?
divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara // (6.3)
Par.?
kathaṃ karoti bhagavān cintayā rahitaḥ śivaḥ / (7.1)
Par.?
prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ // (7.2)
Par.?
romaharṣaṇa uvāca / (8.1)
Par.?
devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ saṃnidhau purā / (8.2)
Par.?
śailādinā tu kathitaṃ śṛṇvantu brahmasūnave // (8.3)
Par.?
vyāsāvatārāṇi tathā dvāparānte ca suvratāḥ / (9.1)
Par.?
yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ // (9.2)
Par.?
tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ / (10.1)
Par.?
praśiṣyā bahavasteṣāṃ prasīdatyevamīśvaraḥ // (10.2)
Par.?
evaṃ kramāgataṃ jñānaṃ mukhādeva nṛṇāṃ vibhoḥ / (11.1)
Par.?
vaiśyāntaṃ brāhmaṇādyaṃ hi ghṛṇayā cānurūpataḥ // (11.2)
Par.?
ṛṣaya ūcuḥ / (12.1)
Par.?
dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai / (12.2)
Par.?
kalpeṣu kasminkalpe no vaktumarhasi cātra tān // (12.3)
Par.?
sūta uvāca / (13.1)
Par.?
śṛṇvantu kalpe vārāhe dvijā vaivasvatāntare / (13.2)
Par.?
vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai // (13.3)
Par.?
vedānāṃ ca purāṇānāṃ tathā jñānapradarśakān / (14.1)
Par.?
yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam // (14.2)
Par.?
kratuḥ satyo bhārgavaś ca aṅgirāḥ savitā dvijāḥ / (15.1)
Par.?
mṛtyuḥ śatakraturdhīmān vasiṣṭho munipuṃgavaḥ // (15.2)
Par.?
sārasvatastridhāmā ca trivṛto munipuṃgavaḥ / (16.1)
Par.?
śatatejāḥ svayaṃdharmo nārāyaṇa iti śrutaḥ // (16.2)
Par.?
tarakṣuścāruṇirdhīmāṃs tathā devaḥ kṛtaṃjayaḥ / (17.1)
Par.?
ṛtaṃjayo bharadvājo gautamaḥ kavisattamaḥ // (17.2)
Par.?
vācaśravā muniḥ sākṣāttathā śuṣmāyaṇiḥ śuciḥ / (18.1)
Par.?
tṛṇabindur munī rūkṣaḥ śaktiḥ śākteya uttaraḥ // (18.2)
Par.?
jātūkarṇyo hariḥ sākṣātkṛṣṇadvaipāyano muniḥ / (19.1)
Par.?
vyāsāstvete ca śṛṇvantu kalau yogeśvarān kramāt // (19.2)
Par.?
asaṃkhyātā hi kalpeṣu vibhoḥ sarvāntareṣu ca / (20.1)
Par.?
kalau rudrāvatārāṇāṃ vyāsānāṃ kila gauravāt // (20.2)
Par.?
vaivasvatāntare kalpe vārāhe ye ca tān punaḥ / (21.1)
Par.?
avatārān pravakṣyāmi tathā sarvāntareṣu vai // (21.2)
Par.?
ṛṣaya ūcuḥ / (22.1)
Par.?
manvantarāṇi vārāhe vaktumarhasi sāmpratam / (22.2)
Par.?
tathaiva cordhvakalpeṣu siddhānvaivasvatāntare // (22.3)
Par.?
romaharṣaṇa uvāca / (23.1)
Par.?
manuḥ svāyambhuvastvādyastataḥ svārociṣo dvijāḥ / (23.2)
Par.?
uttamastāmasaścaiva raivatāścākṣuṣas tathā // (23.3)
Par.?
vaivasvataś ca sāvarṇir dharmaḥ sāvarṇikaḥ punaḥ / (24.1)
Par.?
piśaṅgaścāpiśaṅgābhaḥ śabalo varṇakas tathā // (24.2)
Par.?
aukārāntā akārādyā manavaḥ parikīrtitāḥ / (25.1)
Par.?
śvetaḥ pāṇḍus tathā raktastāmraḥ pītaśca kāpilaḥ // (25.2)
Par.?
kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ / (26.1)
Par.?
apiśaṅgaḥ piśaṅgaś ca trivarṇaḥ śabalas tathā // (26.2)
Par.?
kālaṃdhurastu kathitā varṇato manavaḥ śubhāḥ / (27.1)
Par.?
nāmato varṇataścaiva varṇataḥ punareva ca // (27.2)
Par.?
svarātmānaḥ samākhyātāścāntareśāḥ samāsataḥ / (28.1)
Par.?
vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ // (28.2)
Par.?
saptamastasya vakṣyāmi yugāvarteṣu yoginaḥ / (29.1)
Par.?
samatīteṣu kalpeṣu tathā cānāgateṣu vai // (29.2)
Par.?
vārāhaḥ sāmprataṃ jñeyaḥ saptamāntarataḥ kramāt / (30.1)
Par.?
yogāvatārāṃś ca vibhoḥ śiṣyāṇāṃ saṃtatis tathā // (30.2)
Par.?
samprekṣya sarvakāleṣu tathāvarteṣu yoginām / (31.1)
Par.?
ādye śvetaḥ kalau rudraḥ sutāro madanas tathā // (31.2)
Par.?
suhotraḥ kaṅkaṇaścaiva lokākṣir munisattamāḥ / (32.1)
Par.?
jaigīṣavyo mahātejā bhagavān dadhivāhanaḥ // (32.2)
Par.?
ṛṣabhaś ca munirdhīmān ugraścātriḥ subālakaḥ / (33.1)
Par.?
gautamaścātha bhagavān sarvadevanamaskṛtaḥ // (33.2)
Par.?
vedaśīrṣaś ca gokarṇo guhāvāsī śikhaṇḍabhṛt / (34.1)
Par.?
jaṭāmālyaṭṭahāsaś ca dāruko lāṅgalī tathā // (34.2)
Par.?
mahākāyamuniḥ śūlī daṇḍī muṇḍīśvaraḥ svayam / (35.1)
Par.?
sahiṣṇuḥ somaśarmā ca nakulīśo jagadguruḥ // (35.2)
Par.?
vaivasvate 'ntare samyak proktā hi paramātmanaḥ / (36.1)
Par.?
yogācāryāvatārā ye sarvāvarteṣu suvratāḥ // (36.2)
Par.?
vyāsāścaivaṃ muniśreṣṭhā dvāpare dvāpare tvime / (37.1)
Par.?
yogeśvarāṇāṃ catvāraḥ śiṣyāḥ pratyekamavyayāḥ // (37.2)
Par.?
śvetaḥ śvetaśikhaṇḍī ca śvetāśvaḥ śvetalohitaḥ / (38.1)
Par.?
dundubhiḥ śatarūpaś ca ṛcīkaḥ ketumāṃs tathā // (38.2)
Par.?
viśokaśca vikeśaś ca vipāśaḥ pāpanāśanaḥ / (39.1)
Par.?
sumukho durmukhaścaiva durdamo duratikramaḥ // (39.2)
Par.?
sanakaś ca sanandaś ca prabhuryaś ca sanātanaḥ / (40.1)
Par.?
ṛbhuḥ sanatkumāraś ca sudhāmā virajās tathā // (40.2)
Par.?
śaṅkhapād vairajaścaiva meghaḥ sārasvatas tathā / (41.1)
Par.?
suvāhano muniśreṣṭho meghavāho mahādyutiḥ // (41.2)
Par.?
kapilaścāsuriścaiva tathā pañcaśikho muniḥ / (42.1)
Par.?
vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ // (42.2)
Par.?
parāśaraś ca gargaś ca bhārgavaścāṅgirās tathā / (43.1)
Par.?
balabandhur nirāmitraḥ ketuśṛṅgastapodhanaḥ // (43.2)
Par.?
lambodaraś ca lambaśca lambākṣo lambakeśakaḥ / (44.1)
Par.?
sarvajñaḥ samabuddhiś ca sādhyaḥ sarvastathaiva ca // (44.2)
Par.?
sudhāmā kāśyapaścaiva vāsiṣṭho virajās tathā / (45.1)
Par.?
atrir devasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ / (45.2)
Par.?
kuṇiś ca kuṇibāhuś ca kuśarīraḥ kunetrakaḥ // (45.3)
Par.?
kaśyapo'pyuśanāścaiva cyavano 'tha bṛhaspatiḥ / (46.1)
Par.?
utathyo vāmadevaś ca mahāyogo mahābalaḥ // (46.2)
Par.?
vācaśravāḥ sudhīkaśca śyāvāśvaś ca yatīśvaraḥ / (47.1)
Par.?
hiraṇyanābhaḥ kauśalyo logākṣiḥ kuthumis tathā // (47.2)
Par.?
sumanturbarbarī vidvān kabandhaḥ kuśikaṃdharaḥ / (48.1)
Par.?
plakṣo dālbhyāyaṇiścaiva ketumān gopanas tathā // (48.2)
Par.?
bhallāvī madhupiṅgaśca śvetaketustaponidhiḥ / (49.1)
Par.?
uśiko bṛhadaśvaś ca devalaḥ kavireva ca // (49.2)
Par.?
śālihotro 'gniveśaśca yuvanāśvaḥ śaradvasuḥ / (50.1)
Par.?
chagalaḥ kuṇḍakarṇaś ca kumbhaścaiva pravāhakaḥ // (50.2)
Par.?
ulūko vidyutaścaiva maṇḍūko hyāśvalāyanaḥ / (51.1)
Par.?
akṣapādaḥ kumāraś ca ulūko vatsa eva ca // (51.2)
Par.?
kuśikaścaiva garbhaś ca mitraḥ kauruṣya eva ca / (52.1)
Par.?
śiṣyāstvete mahātmānaḥ sarvāvarteṣu yoginām // (52.2)
Par.?
vimalā brahmabhūyiṣṭhā jñānayogaparāyaṇāḥ / (53.1)
Par.?
ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ // (53.2)
Par.?
śiṣyāḥ praśiṣyāścaiteṣāṃ śataśo'tha sahasraśaḥ / (54.1)
Par.?
prāpya pāśupataṃ yogaṃ rudralokāya saṃsthitāḥ // (54.2)
Par.?
devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ / (55.1) Par.?
teṣāṃ patitvātsarveśo bhavaḥ paśupatiḥ smṛtaḥ // (55.2)
Par.?
tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ / (56.1)
Par.?
yogaḥ pāśupato jñeyaḥ parāvaravibhūtaye // (56.2)
Par.?
Duration=0.83743286132812 secs.