Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Skandapurāṇa
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 7, 27, 2.0 te hotthāpyamānā ruruvire ye tebhyo bhūtavīrebhyo 'sitamṛgāḥ kaśyapānāṃ somapītham abhijigyuḥ pārikṣitasya janamejayasya vikaśyape yajñe tais te tatra vīravanta āsuḥ kaḥ svit so 'smāko 'sti vīro ya imaṃ somapītham abhijeṣyatīti //
Atharvaveda (Śaunaka)
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 3.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 4.2 yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 5.2 varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 6.2 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 26, 1.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 1.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 2.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 2.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 3.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 3.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 4.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 4.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 5.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 5.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 6.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 26, 6.2 te no mṛḍata te no 'dhi brūta tebhyo vo namas tebhyo vaḥ svāhā //
AVŚ, 3, 27, 1.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 2.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 3.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 4.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 5.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 3, 27, 6.2 tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu /
AVŚ, 6, 13, 1.2 atho ye viśyānāṃ vadhās tebhyo mṛtyo namo 'stu te //
AVŚ, 7, 109, 6.2 tebhyo va indavo haviṣā vidhema vayaṃ syāma patayo rayīṇām //
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 8, 1, 14.1 te tvā rakṣantu te tvā gopāyantu tebhyo namas tebhyaḥ svāhā //
AVŚ, 8, 8, 10.2 mṛtyor ye aghalā dūtās tebhya enān pratinayāmi baddhvā //
AVŚ, 10, 4, 23.2 yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema //
AVŚ, 10, 9, 12.2 tebhyas tvaṃ dhukṣva sarvadā kṣīraṃ sarpir atho madhu //
AVŚ, 11, 1, 4.2 tebhyo haviḥ śrapayaṃ jātaveda uttamaṃ nākam adhi rohayemam //
AVŚ, 12, 4, 26.2 tebhyo yācanti brāhmaṇās teṣv āvṛścate 'dadat //
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
AVŚ, 18, 2, 29.2 tebhyaḥ śakema haviṣā nakṣamāṇā jyog jīvantaḥ śaradaḥ purūcīḥ //
AVŚ, 18, 2, 49.2 ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema //
AVŚ, 18, 3, 59.2 tebhyaḥ svarāḍ asunītir no adya yathāvaśaṃ tanvaḥ kalpayāti //
AVŚ, 18, 3, 72.2 tebhyo ghṛtasya kulyaitu śatadhārā vyundatī //
AVŚ, 18, 4, 57.2 tebhyo ghṛtasya kulyaitu madhudhārā vyundatī //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 4, 15.2 tebhyo nidhānaṃ bahudhā vyaicchan /
BaudhGS, 2, 8, 38.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti divā //
BaudhGS, 2, 8, 39.2 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāhā iti naktam //
BaudhGS, 3, 7, 19.2 tebhyo juhomi bahudhā ghṛtena mā naḥ prajāṃ ririṣo mota vīrān svāhā //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 13, 11.0 tebhyo hendraḥ samadaṃ dadhau //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.9 ye devā dakṣiṇāsado ye devāḥ paścātsado ye devā uttarasado ye devā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 3, 14, 13.3 tebhyo baliṃ puṣṭikāmo harāmi mayi puṣṭiṃ puṣṭipatir dadhātu svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.2 tatheti tebhyo vāg udagāyat /
BĀU, 1, 3, 3.2 tatheti tebhyaḥ prāṇa udagāyat /
BĀU, 1, 3, 4.2 tatheti tebhyaś cakṣur udagāyat /
BĀU, 1, 3, 5.2 tatheti tebhyaḥ śrotram udagāyat /
BĀU, 1, 3, 6.2 tatheti tebhyo mana udagāyat /
BĀU, 1, 3, 7.2 tatheti tebhya eṣa prāṇa udagāyat /
BĀU, 3, 7, 1.13 iti tebhyo 'bravīt /
BĀU, 5, 2, 1.4 tebhyo haitad akṣaram uvāca da iti /
BĀU, 5, 2, 2.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 5, 2, 3.2 tebhyo haitad evākṣaram uvāca da iti /
BĀU, 6, 3, 1.3 tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā /
Chāndogyopaniṣad
ChU, 5, 11, 3.3 tebhyo na sarvam iva pratipatsye /
ChU, 5, 11, 5.1 tebhyo ha prāptebhyaḥ pṛthag arhāṇi kārayāṃcakāra /
ChU, 8, 8, 4.4 tebhyo haitām upaniṣadaṃ provācātmaiveha mahayya ātmā paricaryaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 4.3 arāddhiṃ tebhyo dundubhe rāddhim asmabhyam āvadeti /
Gautamadharmasūtra
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
GautDhS, 2, 1, 34.1 bhaktaṃ tebhyo dadyāt //
Gopathabrāhmaṇa
GB, 1, 2, 13, 6.0 tebhya etān praśnān vyācacaṣṭe //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 3, 8, 14.0 tebhya etān praśnān vyācacaṣṭe //
GB, 2, 2, 19, 22.0 atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 13.3 tebhyo nidhānaṃ bahudhā vyaicchannantarā dyāvāpṛthavī apaḥ suvaḥ /
HirGS, 2, 14, 9.1 tebhyo yathāśraddhamannaṃ dhanaṃ ca dadāti //
HirGS, 2, 16, 6.2 ye pārthivāḥ sarpāstebhya imaṃ baliṃ harāmi /
Jaiminigṛhyasūtra
JaimGS, 1, 14, 3.0 tebhyaḥ sāvitrīṃ prabrūyād yathopanayane //
JaimGS, 1, 19, 90.0 tebhya ātithyaṃ gāṃ kuryāt //
JaimGS, 1, 23, 6.2 tebhyo balim annakāmo harāmyannaṃ payasvad bahulaṃ me astviti //
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 5.1 tebhyo hiṅkāram prāyacchat /
JUB, 1, 21, 9.1 tebhyaḥ svaram prāyacchat /
JUB, 1, 55, 6.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 9.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 12.4 tebhyaḥ śriyam prāyacchat /
JUB, 2, 10, 4.2 tebhya idaṃ vāg āgāyad yad idaṃ vācā vadati yad idaṃ vācā bhuñjate //
JUB, 2, 10, 7.2 tebhya idam mana āgāyad yad idam manasā dhyāyati yad idam manasā bhuñjate //
JUB, 2, 10, 10.2 tebhya idaṃ cakṣur āgāyad yad idaṃ cakṣuṣā paśyati yad idaṃ cakṣuṣā bhuñjate //
JUB, 2, 10, 13.2 tebhya idaṃ śrotram āgāyad yad idaṃ śrotreṇa śṛṇoti yad idaṃ śrotreṇa bhuñjate //
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 4, 6, 3.2 tebhyo hābhyāgatebhyo 'pacitīś cakāra //
JUB, 4, 20, 2.2 tebhyo ha prādurbabhūva /
Jaiminīyabrāhmaṇa
JB, 1, 18, 3.1 tebhyo haitena prabruvīta /
JB, 1, 22, 6.0 tebhyo ha proktebhyaḥ pṛthag āsanāni pṛthag udakāni pṛthaṅ madhuparkān pṛthag āvasathān pṛthak pañcabhyaḥ pañcāpacitīś cakāra //
JB, 1, 30, 9.0 tebhyo gāyatrī vasubhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 31, 6.0 tebhya uṣṇig bhṛgvaṅgirobhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 32, 6.0 tebhyo 'nuṣṭub viśvebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 33, 6.0 tebhyo bṛhatī sādhyebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 34, 6.0 tebhyaḥ paṅktir marudbhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 35, 6.0 tebhyas triṣṭub rudrebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 36, 6.0 tebhyo jagaty ādityebhyo devebhya ekaikenākṣareṇa kāmān nikāmān duhe //
JB, 1, 74, 4.0 sa tebhya evaitan namaskaroti //
JB, 1, 74, 5.0 namaḥ sākaṃniṣadbhya iti yair eva brāhmaṇaiḥ sahopasīdaty ārtvijyaṃ kariṣyaṃs tebhya evaitan namaskaroti //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 155, 3.0 tebhya etāḥ kalindāḥ prāyacchann etāsu śrāmyateti //
JB, 1, 197, 7.0 tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti //
JB, 3, 203, 6.0 tebhyo ha nāvir āsa //
Kauśikasūtra
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 11, 9, 13.2 tebhyaḥ sarvebhyaḥ sapatnīkebhyaḥ svadhāvad akṣayyam astv iti triḥ prasavyaṃ taṇḍulaiḥ parikirati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 28.0 tebhya etad annapānaṃ sasṛje //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 6.0 tebhyaś catvāri sahasrāṇi dadāti śatamānāṃś ca tāvataḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
Kāṭhakasaṃhitā
KS, 6, 6, 20.0 tebhya eva sāyaṃ juhomi //
KS, 6, 6, 21.0 tebhyaḥ prātar iti //
KS, 7, 15, 42.0 tebhya eva prāvocata //
KS, 7, 15, 43.0 tebhya eva procya svargaṃ lokam ārohati //
KS, 8, 7, 20.0 tebhyo devā annaṃ pratyuhya gārhapatyam abhyudakrāman //
KS, 8, 7, 29.0 tebhyo devā virājaṃ pratyuhyāmantraṇam abhyudakrāman //
KS, 10, 7, 26.0 tato vai sa tebhyo 'kṣamata //
KS, 11, 10, 73.0 tebhya eva bhūyo bhāgadheyaṃ karoti //
KS, 12, 7, 20.0 tebhya etaṃ bhāgam akurvan //
KS, 14, 5, 21.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
KS, 14, 8, 1.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti tebhyaḥ //
KS, 15, 2, 23.0 tebhyas svāhā //
KS, 15, 2, 25.0 tebhyas svāhā //
KS, 15, 2, 27.0 tebhyas svāhā //
KS, 15, 2, 29.0 tebhyas svāhā //
KS, 15, 2, 31.0 tebhyas svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 4, 12, 6.0 iti tebhyo yajñaṃ vyācaṣṭa //
MS, 1, 5, 8, 24.0 tebhya etāḥ samidhaḥ prāyacchat //
MS, 1, 6, 8, 43.0 tebhyaḥ samāno varo deyaḥ //
MS, 1, 10, 15, 6.0 tebhyo vā etena prātiṣṭhan //
MS, 1, 10, 16, 25.0 tebhyo vā etaṃ bhāgaṃ niravapan //
MS, 1, 11, 5, 18.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
MS, 1, 11, 7, 36.0 tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte //
MS, 2, 4, 8, 5.0 tebhyo vṛṣṭim annādyam avārunddha //
MS, 2, 6, 3, 15.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 18.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 21.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 24.0 tebhyaḥ svāhā //
MS, 2, 6, 3, 27.0 tebhyaḥ svāhā //
MS, 2, 7, 15, 4.3 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 5.2 ye 'vaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
MS, 2, 7, 15, 6.2 ye apsu ṣadāṃsi cakrire tebhyaḥ sarpebhyo namaḥ //
MS, 2, 8, 10, 6.0 tebhyo namo astu //
MS, 2, 8, 10, 14.0 tebhyo namo astu //
MS, 2, 8, 10, 22.0 tebhyo namo astu //
MS, 2, 8, 10, 30.0 tebhyo namo astu //
MS, 2, 8, 10, 38.0 tebhyo namo astu //
MS, 2, 9, 2, 6.2 atho ye asya satvāna idaṃ tebhyo 'karaṃ namaḥ //
MS, 2, 9, 9, 18.2 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.3 tebhyo namo astu /
MS, 2, 9, 9, 18.7 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.8 tebhyo namo astu /
MS, 2, 9, 9, 18.12 tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ /
MS, 2, 9, 9, 18.13 tebhyo namo astu /
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 3.2 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 4.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 6.1 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
Mānavagṛhyasūtra
MānGS, 1, 21, 10.2 tebhyo nidhānaṃ mahataṃ na vindann antarā dyāvāpṛthivyor apasyuḥ /
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
Pāraskaragṛhyasūtra
PārGS, 1, 12, 4.2 namaḥ ye me prajām upalobhayanti grāme vasanta uta vāraṇye tebhyo namo 'stu balimebhyo harāmi svasti me 'stu prajāṃ me dadatviti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 2.6 tebhya etad bhāgadheyaṃ prāyacchan /
TB, 2, 2, 9, 6.1 tebhyo mṛnmaye pātre 'nnam aduhat /
TB, 2, 2, 9, 7.8 tebhyo rajate pātre ghṛtam aduhat /
TB, 2, 2, 9, 8.7 tebhyo harite pātre somam aduhat /
Taittirīyasaṃhitā
TS, 1, 8, 6, 2.1 yāvanto gṛhyāḥ smas tebhyaḥ kam akaram //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 4, 4, 3, 2.3 ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam //
TS, 4, 5, 1, 11.2 atho ye asya satvāno 'haṃ tebhyo 'karaṃ namaḥ //
TS, 5, 1, 1, 10.1 tebhya etac caturgṛhītam adhārayan puronuvākyāyai yājyāyai devatāyai vaṣaṭkārāya //
TS, 6, 1, 6, 56.0 atho ya evaṃ vidvān api janyeṣu bhavati tebhya eva dadaty uta yad bahutayā bhavanti //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 3, 8, 4.1 ātānās tebhya eva namaskaroti /
TS, 6, 4, 5, 35.0 yeṣām bhāgo 'si tebhyas tvety āha //
TS, 6, 4, 5, 36.0 yeṣāṃ hy eṣa bhāgas tebhya enaṃ gṛhṇāti //
TS, 6, 6, 11, 12.0 tato vai tebhyaḥ suvargo lokaḥ prābhavat //
Taittirīyāraṇyaka
TĀ, 5, 2, 1.9 tebhya etac caturgṛhītam adhārayan /
TĀ, 5, 8, 8.4 tebhya evainaṃ juhoti /
TĀ, 5, 8, 8.10 tebhya evainaṃ juhoti //
Vaitānasūtra
VaitS, 3, 8, 4.2 te naḥ pāntu te no 'vantu tebhyo namas te no mā hiṃsiṣur iti vihṛtān anumantrayate /
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.3 ye devā manojātā manoyujo dakṣakratavas te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
VSM, 9, 36.1 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā /
VSM, 9, 36.2 ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā /
VSM, 9, 36.3 ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā /
VSM, 9, 36.4 ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā /
VSM, 9, 36.5 ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāhā //
VSM, 13, 6.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 7.2 ye vāvaṭeṣu śerate tebhyaḥ sarpebhyo namaḥ //
VSM, 13, 8.2 yeṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
Vārāhagṛhyasūtra
VārGS, 4, 5.3 tebhyo juhomy āyuṣe dīrghāyutvāya svastaye /
VārGS, 4, 21.4 tebhyo nidhānaṃ mahad anvavindann antarā dyāvāpṛthivī apa svaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 17.1 ye cātra tvām anu tebhyaḥ svadhety anuṣajet //
VārŚS, 1, 4, 1, 9.1 tebhyo varaṃ dadāti //
VārŚS, 1, 4, 4, 36.1 tebhyaḥ sāṇḍaṃ vatsataraṃ dadāti dhenuṃ ca //
VārŚS, 2, 1, 5, 13.1 vyutkṛṣṭo loṣṭādistebhyo yathāhṛtāṃ madhyāya saṃbharati mā no hiṃsīd iti catasṛbhiḥ //
VārŚS, 3, 4, 1, 13.1 tebhyaḥ śatamānaṃ dadāti //
VārŚS, 3, 4, 5, 26.1 tebhyo dvādaśa dvādaśa rukmān dadāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.7 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 4, 5, 8, 16.2 yasmā ekāṃ dāsyant syād daśabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.3 yasmai dve dāsyant syāt pañcabhyas tebhyo daśatam upāvartayet /
ŚBM, 4, 5, 8, 16.4 yasmai tisro dāsyant syāt tribhyas tebhyo daśatam upāvartayet /
ŚBM, 5, 1, 1, 2.2 anyonyasminneva juhvataścerus tebhyaḥ prajāpatirātmānam pradadau yajño haiṣāmāsa yajño hi devānām annam //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 6, 1, 2.4 tebhyo ha pṛthag āvasathān pṛthag apacitīḥ pṛthak sāhasrānt somān provāca /
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 8, 1, 1.9 tebhya etad annaṃ karoti /
ŚBM, 13, 8, 4, 7.3 tebhya āgatebhya āñjanābhyañjane prayacchanti /
Ṛgveda
ṚV, 3, 2, 6.2 agne duva icchamānāsa āpyam upāsate draviṇaṃ dhehi tebhyaḥ //
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 10, 28, 11.1 tebhyo godhā ayathaṃ karṣad etad ye brahmaṇaḥ pratipīyanty annaiḥ /
ṚV, 10, 62, 1.2 tebhyo bhadram aṅgiraso vo astu prati gṛbhṇīta mānavaṃ sumedhasaḥ //
ṚV, 10, 85, 17.2 ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 14, 10.2 teṣām apsu sadas kṛtaṃ tebhyaḥ sarpebhyo namaḥ //
ṚVKh, 2, 14, 11.2 ye antarikṣe ye divi tebhyaḥ sarpebhyo namaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 2.4 tebhya etat saumye carau śyāvam ājyaṃ prāyacchat /
ṢB, 2, 3, 2.1 tebhya etān dhuraḥ prāṇān prāyacchat /
Avadānaśataka
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Aṣṭasāhasrikā
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 11, 5.2 na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā /
ASāh, 11, 9.3 te 'pi dharmabhāṇakā evaṃ vakṣyanti ye māmanuvartsyanti tebhyo 'hamimāṃ prajñāpāramitāṃ dāsyāmi /
ASāh, 11, 9.4 ye māṃ nānuvartsyanti tebhyo na dāsyāmīti /
Buddhacarita
BCar, 1, 48.1 prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni /
Carakasaṃhitā
Ca, Sū., 29, 13.2 jitahastā jitātmānastebhyo nityaṃ kṛtaṃ namaḥ //
Ca, Vim., 2, 16.2 ācacakṣe tatastebhyo yatrāhāro vipacyate //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 7, 41.17 mamāntikāt khalvapyānanda pūrvaṃ bodhisattvacaryāmeva tāvaccarato ye kecidbhayārditāḥ sattvā āgatya abhayaṃ pratiyācante sma tebhyo 'haṃ sattvebhyo 'bhayaṃ dattavān kimaṅga punaretarhyanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ /
LalVis, 7, 71.4 yeṣāṃ ca yenārthena tebhyastaddīyate sma /
Mahābhārata
MBh, 1, 53, 11.2 tebhyaśca pradadau vittaṃ śataśo 'tha sahasraśaḥ //
MBh, 1, 134, 9.1 tebhyo bhakṣyānnapānāni śayanāni śubhāni ca /
MBh, 1, 137, 16.57 tacca tebhyaḥ sa udakaṃ vipraṣiñcatu bhārata /
MBh, 1, 181, 25.22 ye vā ke vā namastebhyo gacchāmaḥ svapuraṃ vayam /
MBh, 1, 184, 5.1 ye cānnam icchanti dadasva tebhyaḥ pariśritā ye parito manuṣyāḥ /
MBh, 1, 189, 49.20 tebhyo naitantavebhyastu rājaśārdūla vai tadā /
MBh, 1, 212, 1.88 tebhyo bhojyāni bhakṣyāṇi yathākālam atandritāḥ /
MBh, 1, 217, 17.2 tacchrutvā vṛtrahā tebhyaḥ svayam evānvavekṣya ca /
MBh, 2, 1, 19.2 dhanaṃ bahuvidhaṃ dattvā tebhya eva ca vīryavān /
MBh, 2, 4, 4.1 dadau tebhyaḥ sahasrāṇi gavāṃ pratyekaśaḥ prabhuḥ /
MBh, 3, 6, 11.2 sa cāpi tebhyo vistarataḥ śaśaṃsa yathāvṛtto dhṛtarāṣṭro 'mbikeyaḥ //
MBh, 3, 52, 1.2 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata /
MBh, 3, 161, 29.1 saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam /
MBh, 3, 229, 9.2 tebhyo yathārham annāni pānāni vividhāni ca //
MBh, 4, 3, 4.2 tebhya evaṃ pravakṣyāmi vihariṣyāmyahaṃ yathā /
MBh, 5, 6, 16.1 na ca tebhyo bhayaṃ te 'sti brāhmaṇo hyasi vedavit /
MBh, 5, 28, 6.2 abrāhmaṇāḥ santi tu ye na vaidyāḥ sarvocchedaṃ sādhu manyeta tebhyaḥ //
MBh, 5, 30, 37.2 ākhyāya māṃ kuśalinaṃ sma tebhyo 'nāmayaṃ paripṛccher jaghanyam //
MBh, 5, 37, 35.1 utpādya putrān anṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo 'nuvidhāya kāṃcit /
MBh, 5, 81, 63.1 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ /
MBh, 5, 85, 9.2 na ca ditsasi tebhyastāṃstacchamaṃ kaḥ kariṣyati //
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 117, 7.2 tebhyo dve dve śate krītvā prāptāste pārthivaistadā //
MBh, 5, 145, 31.2 tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt /
MBh, 5, 153, 7.2 tebhyaḥ śaśaṃsur dharmajñā yāthātathyaṃ pitāmaha //
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 112, 24.2 tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ //
MBh, 8, 31, 10.3 paridāya nṛpaṃ tebhyaḥ saṃgrāmaś cābhavad yathā //
MBh, 8, 49, 55.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 9, 28, 57.1 ākhyātavān ahaṃ tebhyastadā kuśalinaṃ nṛpam /
MBh, 9, 47, 40.2 tato 'bravīt tadā tebhyastasyāstaccaritaṃ mahat //
MBh, 9, 50, 42.1 sa gatvācaṣṭa tebhyaśca sārasvatam atiprabham /
MBh, 9, 62, 73.2 tacca tebhyaḥ samākhyāya sahitastaiḥ samāviśat //
MBh, 12, 54, 33.2 dharmān anuyuyukṣantastebhyaḥ prabrūhi bhārata //
MBh, 12, 54, 36.1 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam /
MBh, 12, 72, 23.1 dhanāni tebhyo dadyāstvaṃ yathāśakti yathārhataḥ /
MBh, 12, 79, 29.1 tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati /
MBh, 12, 89, 19.2 dātavyaṃ dharmatastebhyastvanukrośād dayārthinā //
MBh, 12, 98, 21.1 asvasti tebhyaḥ kurvanti devā indrapurogamāḥ /
MBh, 12, 110, 13.2 tebhyastanna tad ākhyeyaṃ sa dharma iti niścayaḥ //
MBh, 12, 110, 16.1 na ca tebhyo dhanaṃ deyaṃ śakye sati kathaṃcana /
MBh, 12, 133, 8.2 api tebhyo mṛgān hatvā nināya ca mahāvane //
MBh, 12, 192, 33.2 arghyaṃ pādyaṃ ca dattvā sa tebhyastatra samāgame /
MBh, 12, 192, 40.1 tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa /
MBh, 12, 326, 106.2 tebhyastacchrāvayāmāsa purāṇaṃ vedasaṃmitam //
MBh, 13, 12, 41.1 strībhūtasya hi ye jātāḥ snehastebhyo 'dhikaḥ katham /
MBh, 13, 23, 21.1 tebhyo ratnaṃ hiraṇyaṃ vā gām aśvān vā dadāti yaḥ /
MBh, 13, 23, 33.3 tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 34.2 sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 35.2 svakarmaniratā ye ca tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 37.1 ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam /
MBh, 13, 24, 53.2 baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 54.2 arthārtham abhigacchanti tebhyo dattaṃ mahāphalam //
MBh, 13, 31, 20.1 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ /
MBh, 13, 53, 36.1 notsāryaḥ pathikaḥ kaścit tebhyo dāsyāmyahaṃ vasu /
MBh, 13, 59, 9.1 tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa /
MBh, 13, 61, 17.2 tebhyaḥ pavitram ākhyeyaṃ bhūmidānam anuttamam //
MBh, 13, 76, 35.1 tathaiva tebhyo 'bhidadau dvijebhyo gavāṃ sahasrāṇi śatāni caiva /
MBh, 13, 91, 24.2 tebhyaḥ saṃkalpitā bhāgāḥ svayam eva svayaṃbhuvā //
MBh, 13, 113, 21.2 te sma prāṇasya dātārastebhyo dharmaḥ sanātanaḥ //
MBh, 13, 140, 21.2 tato 'bhayaṃ dadau tebhyo vasiṣṭho bhagavān ṛṣiḥ //
MBh, 14, 29, 5.2 vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho //
MBh, 14, 48, 29.2 tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān //
MBh, 14, 96, 10.2 pitaras te mahābhāgās tebhyo budhyasva gamyatām //
MBh, 15, 43, 16.2 yān dṛṣṭvā hīyate pāpaṃ tebhyaḥ kāryā namaskriyāḥ //
MBh, 15, 47, 16.1 dvādaśe 'hani tebhyaḥ sa kṛtaśauco narādhipaḥ /
Manusmṛti
ManuS, 2, 236.2 tat tan nivedayet tebhyo manovacanakarmabhiḥ //
ManuS, 3, 80.2 āśāsate kuṭumbibhyas tebhyaḥ kāryaṃ vijānatā //
Pāśupatasūtra
PāśupSūtra, 3, 8.0 pāpaṃ ca tebhyo dadāti //
Rāmāyaṇa
Rām, Bā, 13, 41.1 gavāṃ śatasahasrāṇi daśa tebhyo dadau nṛpaḥ /
Rām, Bā, 28, 6.2 yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati //
Rām, Ay, 3, 1.2 pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ //
Rām, Ār, 47, 32.2 namaskaromy ahaṃ tebhyo bhartuḥ śaṃsata māṃ hṛtām //
Rām, Ki, 61, 11.2 ākhyeyā rāmamahiṣī tvayā tebhyo vihaṃgama //
Rām, Su, 11, 60.1 sa tebhyastu namaskṛtvā sugrīvāya ca mārutiḥ /
Rām, Utt, 17, 10.1 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara /
Rām, Utt, 18, 33.1 evaṃ dattvā varāṃstebhyastasmin yajñotsave surāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 54.2 tebhyo vastiṃ purā dadyāt tataḥ snigdhaṃ virecanam //
AHS, Sū., 29, 30.2 baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet //
AHS, Cikitsitasthāna, 1, 16.1 śītaṃ tebhyo hitaṃ toyaṃ pācanaṃ tṛḍjvarāpaham /
Bodhicaryāvatāra
BoCA, 2, 12.2 tataḥ suraktāni sudhūpitāni dadāmi tebhyo varacīvarāṇi //
BoCA, 2, 16.2 bhaujyaiśca svādyairvividhaiśca peyaistebhyo nividyaṃ ca nivedayāmi //
BoCA, 3, 13.2 dattastebhyo mayā kāyaścintayā kiṃ mayānayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 67.2 amuṣmin mallikāgulma iti tebhyo nyavedayat //
BKŚS, 15, 45.2 tatas tā dārikās tebhyaḥ putrebhyo me dadātv iti //
BKŚS, 18, 89.2 jñātakāntāsavasvādo na tebhyaḥ kupito 'bhavam //
BKŚS, 18, 153.2 dadāti sma tatas tebhyaḥ svāḥ sa kulmāṣapiṇḍikāḥ //
BKŚS, 18, 398.2 mayāpi kathitaṃ tebhyaḥ pāṇḍyadeśapurād iti //
BKŚS, 18, 493.2 yena tenaiva dattebhyas tebhyo hanyāṃ suhṛttamam //
BKŚS, 22, 267.1 tatas tatrāpi sā tebhyaḥ prakṛtyā pratibhāvatī /
BKŚS, 23, 18.1 tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam /
Daśakumāracarita
DKCar, 1, 1, 40.1 sā sasaṃbhramam āgatyāmandahṛdayānandasaṃphullavadanāravindā tam upoṣitābhyām ivānimiṣitābhyāṃ locanābhyāṃ pibantī vikasvareṇa svareṇa purohitāmātyajanam uccairāhūya tebhyastamadarśayat //
DKCar, 1, 4, 19.8 dāruvarmaṇo māraṇopāyaṃ tebhyaḥ kathayitvā teṣāmuttaramākhyeyaṃ mahyam iti //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
Harivaṃśa
HV, 12, 25.2 tebhyas te prayatātmānaḥ śaśaṃsus tanayās tadā //
HV, 12, 38.2 tebhyaḥ puṣṭiṃ prajāś caiva dāsyanti pitaraḥ sadā //
HV, 19, 18.2 cakravākāḥ sariddvīpe yūyaṃ tebhyo 'vasīdatha //
HV, 20, 25.2 tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bhārata //
Kātyāyanasmṛti
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
Kāvyālaṃkāra
KāvyAl, 4, 45.1 namo'stu tebhyo vidvadbhyo ye 'bhiprāyaṃ kaverimam /
KāvyAl, 6, 15.2 namo'stu tebhyo vidvadbhyaḥ pramāṇaṃ ye'sya niścitau //
Kūrmapurāṇa
KūPur, 1, 2, 25.2 guptaye sarvavedānāṃ tebhyo yajño hi nirbabhau //
KūPur, 1, 15, 94.1 sa tebhyaḥ pradadāvannaṃ mṛṣṭaṃ bahutaraṃ budhaḥ /
KūPur, 1, 38, 28.2 vibhajya navadhā tebhyo yathānyāyaṃ dadau punaḥ //
KūPur, 2, 26, 63.2 satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ //
Liṅgapurāṇa
LiPur, 1, 26, 18.2 praṇamya tebhyo yaddattamannaṃ mānuṣa ucyate //
LiPur, 1, 92, 56.1 tebhyaścāhaṃ pravakṣyāmi yogaiśvaryamanuttamam /
LiPur, 1, 102, 55.2 tebhyaś ca paramaṃ cakṣuḥ sarvadṛṣṭau ca śaktimat //
Matsyapurāṇa
MPur, 10, 34.1 yeṣāṃ yatra rucistattaddeyaṃ tebhyo vijānatā /
MPur, 113, 59.2 evamuktastu ṛṣibhistebhyastvākhyātavānpunaḥ //
MPur, 114, 4.2 tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā //
MPur, 172, 8.2 tebhyo'bhavanmahātmabhyo bahudhā brahma śāśvatam //
Nāradasmṛti
NāSmṛ, 2, 1, 136.2 tebhya eva na sākṣī syād dveṣṭāraḥ sarva eva te //
Nāṭyaśāstra
NāṭŚ, 3, 72.2 divyāntarikṣabhaumāśca tebhyaścāyaṃ baliḥ kṛtaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 3, 8, 11.0 tebhya iti caturthī sampradānārthā //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
Suśrutasaṃhitā
Su, Cik., 40, 45.2 śṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ //
Su, Ka., 4, 8.1 namastebhyo 'sti no teṣāṃ kāryaṃ kiṃcic cikitsayā /
Su, Utt., 60, 31.1 yāni yeṣāṃ yatheṣṭāni tāni tebhyaḥ pradāpayet /
Viṣṇupurāṇa
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
ViPur, 2, 1, 22.2 ityetāni dadau tebhyaḥ putrebhyaḥ sa nareśvaraḥ //
ViPur, 3, 11, 52.2 prayāntu te tṛptim idaṃ mayānnaṃ tebhyo visṛṣṭaṃ sukhino bhavantu //
ViPur, 3, 15, 19.2 sraggandhadhūpadīpāṃśca dattvā tebhyo yathāvidhi //
ViPur, 3, 15, 38.0 tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt //
ViPur, 3, 15, 45.1 dattvā ca dakṣiṇāṃ tebhyo vācayedvaiśvadevikān /
ViPur, 3, 17, 41.2 ityukto bhagavāṃstebhyo māyāmohaṃ śarīrataḥ /
ViPur, 5, 37, 25.2 kṣitestebhyaḥ kumāro 'pi yadūnāṃ nāpacīyate //
Viṣṇusmṛti
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
ViSmṛ, 48, 9.1 ye devā manojātā manojuṣaḥ sudakṣā dakṣapitaras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhety ātmani juhuyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
Śatakatraya
ŚTr, 1, 62.2 bhaktiḥ śūlini śaktir ātmadamane saṃsargamuktiḥ khale yeṣvete nivasanti nirmalaguṇās tebhyo narebhyo namaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 28.1 annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam /
BhāgPur, 3, 20, 44.2 tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam //
BhāgPur, 3, 20, 53.1 tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ /
BhāgPur, 4, 1, 27.3 te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ //
BhāgPur, 4, 17, 36.2 na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ //
BhāgPur, 10, 4, 29.2 tebhya ācaṣṭa tatsarvaṃ yaduktaṃ yoganidrayā //
BhāgPur, 10, 5, 15.1 nando mahāmanāstebhyo vāso 'laṃkāragodhanam /
BhāgPur, 11, 13, 21.2 yad avocam ahaṃ tebhyas tad uddhava nibodha me //
Bhāratamañjarī
BhāMañj, 1, 153.1 uktveti gatvā bhujagāndattvā tebhyaḥ sudhāṃ khagaḥ /
BhāMañj, 1, 1173.1 vitīrya tebhyo rājyārdham avijñātāntaraḥ paraiḥ /
BhāMañj, 13, 206.2 prapākūpanipānāṅkāṃstebhyo dharmānakalpayat //
BhāMañj, 13, 530.2 kuryādbalādhikaṃ tebhyo mitraṃ kiṃtvatiśaṅkitaḥ //
Garuḍapurāṇa
GarPur, 1, 43, 42.1 evaṃ prārthya dvijān bhojya dattvā tebhyaśca dakṣiṇām /
GarPur, 1, 83, 70.2 tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ //
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 13.2 athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 89, 37.2 tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ //
GarPur, 1, 89, 38.2 tṛptāśca ye bhūtisṛjo bhavanti tṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 39.2 ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 89, 60.1 tebhyo 'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ /
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
Kathāsaritsāgara
KSS, 1, 3, 10.1 sa ca kanyā nijāstisrastebhyo dattvā dhanāni ca /
KSS, 2, 4, 9.2 tebhyaḥ suvarṇalakṣaṃ ca pradadau pāritoṣikam //
KSS, 2, 4, 188.2 apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat //
KSS, 3, 3, 93.1 tadbhāryāpi ca sā tebhyo dvijebhyo maunadhāriṇī /
KSS, 4, 2, 192.2 nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmyaham //
KSS, 6, 1, 112.1 so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat /
KSS, 6, 1, 112.2 kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau //
KSS, 6, 1, 119.2 sa tebhyaḥ sāparādhebhyo 'pyatuṣyat satyabhāṣaṇāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 28.1 tebhyo 'vagatya dṛgjyotirjvālālīḍhasmaradrumaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 2.2, 1.0 taijasavaikārikabhūtādikasaṃjñakebhyas tebhyo'haṅkāraskandhebhyo devā buddhīndriyakarmendriyākhyāḥ samātrakās tanmātrasahitāḥ tanmātrebhyaśca bhūtapañcakamabhivyaktamiti śeṣaḥ //
Narmamālā
KṣNarm, 1, 51.1 piśunebhyo namastebhyo yatprasādānniyoginaḥ /
KṣNarm, 2, 134.2 tebhyaḥ pralayakāribhyo bhaṭṭebhyo 'stu namo namaḥ //
Skandapurāṇa
SkPur, 13, 54.1 tebhyaḥ paramakaṃ cakṣuḥ svavapurdṛṣṭiśaktimat /
Ānandakanda
ĀK, 1, 2, 188.11 tebhyo dattvā prasādaṃ ca tairanujñāpitaḥ svayam //
ĀK, 1, 12, 11.2 ghaṇṭāsiddheśvarastuṣṭo dadyāttebhyo'pi khe gatim //
Śyainikaśāstra
Śyainikaśāstra, 5, 24.1 na ca tebhyaḥ suśītāmbu vāravāraṃ pradarśayet /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 53.1 tatas tuṣṭaḥ śivaḥ prādāt tebhyaḥ sattvamayaṃ mṛgam /
GokPurS, 10, 60.2 iti tebhyo varaṃ datvā tatraivāntardadhe hariḥ //
Haribhaktivilāsa
HBhVil, 1, 73.2 te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet //
HBhVil, 3, 127.3 dhyāyanti paramātmānaṃ tebhyo 'pīha namo namaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 49.0 tebhya eva procyāvāntaradīkṣām upaiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 40.1 tebhyo nivedayāmāsa yathāvṛttaṃ nṛpottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 39.2 tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 142, 58.2 pradadau dvādaśa grāmāṃstebhyastatra janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 60.2 tebhyaḥ svasti kariṣyāmi dāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 194, 55.2 ṣaṭtriṃśadgrāmasāhasraṃ prādāttebhyaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 107.2 tebhyo labdhā tato 'nujñāṃ dadyād anyeṣu cārthiṣu //
SkPur (Rkh), Revākhaṇḍa, 220, 33.2 sukṛtaṃ duṣkṛtaṃ paścāt tebhyaḥ sarvaṃ nivedayet //
SkPur (Rkh), Revākhaṇḍa, 220, 34.2 prakhyāpayitvā tebhyo'gre lokapālān nimantrayet //
SkPur (Rkh), Revākhaṇḍa, 223, 5.1 pratyakṣaḥ pradadau tebhyas tvabhīṣṭaṃ varamuttamam /
SkPur (Rkh), Revākhaṇḍa, 226, 21.3 brāhmaṇān bhojayecchaktyā tebhyo dadyācca dakṣiṇām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 4, 9.0 tebhyo vā pitā tebhyaḥ putraḥ //
ŚāṅkhŚS, 4, 4, 9.0 tebhyo vā pitā tebhyaḥ putraḥ //
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 4, 18, 5.4 tebhyas tvā deva vande tebhyo no deva mṛḍa /
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /