Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 13.0 yasya hṛdayasyaiva rasarūpiṇī karuṇā ghṛṇā jātā prādurbhūtā //
MuA zu RHT, 1, 1.2, 17.0 rasarūpiṇīti rasaḥ pāradastatsvarūpaṃ yasyāḥ sā //
MuA zu RHT, 1, 1.2, 23.2 yasya rogasya yo yogastenaiva saha dāpayet /
MuA zu RHT, 1, 1.2, 23.2 yasya rogasya yo yogastenaiva saha dāpayet /
MuA zu RHT, 1, 2.2, 5.0 kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 1, 3.2, 1.0 yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati //
MuA zu RHT, 1, 3.2, 11.2 bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ /
MuA zu RHT, 1, 3.2, 22.3 yasyaitāni na vidyante taṃ vidyānmṛtasūtakam //
MuA zu RHT, 1, 3.2, 26.0 mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā //
MuA zu RHT, 1, 3.2, 27.2 ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet /
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 3.0 yaḥ pūrvoktaḥ sūtarājas tasya ko 'pyanirvacanīyaḥ sa sarvadeśīyatvena śāṃkaraḥ prādurbhāvaḥ śamayatīti duḥkhamupaśamayatīti śaṃ prasādaḥ śaṃ karotīti śaṃkaraḥ tasyāyaṃ śāṃkaraḥ duḥkhopaśamāyāyaṃ prādurbhavatīti tātparyārthaḥ //
MuA zu RHT, 1, 6.2, 2.0 bho janāḥ rasabandhaḥ pāradabandhanaṃ dhanyaḥ yasya prārambhe satataṃ nirantaraṃ karuṇā jāyata iti śeṣaḥ //
MuA zu RHT, 1, 6.2, 7.0 atra mahīpadena mahīmadhikṛtya nivasanti ye manujādayas ta eva lakṣaṇāvṛttitvāt //
MuA zu RHT, 1, 6.2, 9.2 yajjarāvyādhividhvaṃsi bheṣajaṃ tad rasāyanam /
MuA zu RHT, 1, 7.2, 1.0 jarāmaraṇaniṣedhatvena kimādhikyaṃ tadāha ya ityādi //
MuA zu RHT, 1, 7.2, 2.0 ye evaṃvidharasasiddhāste vandyā abhivādanayogyāḥ stutyāśca //
MuA zu RHT, 1, 7.2, 4.0 kiṃviśiṣṭā atyaktaśarīrāḥ na tyaktaṃ śarīraṃ yaiste jīvanmuktā ityarthaḥ //
MuA zu RHT, 1, 7.2, 15.0 punaryeṣāṃ mantragaṇāḥ kiṃkarāḥ mantrasamūhā ājñākarā ityarthaḥ //
MuA zu RHT, 1, 9.2, 4.0 sā buddhiḥ sakalamahītalatulanaphalā sakalasya niravaśeṣasya mahītalasya tulanaṃ phalaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 11.2, 6.0 sūte yadabhivyāptaṃ grāsamānena lohādi tattathoktaṃ sūte iti abhivyāpake //
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 14.2, 5.0 hema ca lohaśca hemalohau ādyau yeṣāṃ vā hemasaṃjñako loha ādyo yeṣāṃ te tathoktāḥ //
MuA zu RHT, 1, 20.2, 1.0 yasya jīvasya yogavaśātsaṃvittirjātā sa kīdṛśa ityāha galitetyādi //
MuA zu RHT, 1, 20.2, 2.0 galitānalpavikalpa iti galito dūrībhūto 'nalpo bahutaro vikalpo mithyājñānaṃ yasya īdṛk syāt //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 21.2, 2.1 yat bhrūyugamadhyagataṃ bhrūdvayāntargataṃ sat prakāśate tatra dṛṣṭiṃ nidhāya yoginaḥ paśyanti khecaryā mudrayā haṭhapradīpikāyāṃ padyam /
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 1, 23.2, 6.2 karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /
MuA zu RHT, 1, 23.2, 6.2 karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ /
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 25.2, 2.1 punaḥ satyaḥ ācāraḥ pravṛttidharmo yeṣāṃ te punarmṛṣārahitāḥ atyācārādyasatyavarjitā ityarthaḥ punaḥ sarvatra nirviśeṣāḥ sarvasmin mānāpamānayoḥ samāḥ tathā ca bhagavadvacanam /
MuA zu RHT, 1, 26.2, 2.1 ye brahmabhāvamamṛtaṃ muktisārūpyatvaṃ prāptāste kṛtakṛtyāḥ kṛtasarvakāryāḥ pūrṇatāṃ prāptā ityarthaḥ punaste aṇimādiyutā aṇimādibhiryutā iha jagati tiṣṭhantīti aṇimādayo yathā /
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 28.2, 2.0 yaḥ puruṣaḥ sūtakaṃ rasendraṃ na jānāti kutaḥ pramāṇataḥ pramākaraṇaṃ pramāṇaṃ pramitisādhanaṃ vā tataḥ kimbhūtāt pramāṇataḥ pratyakṣāc cakṣurindriyagrāhyarūpāt sa pumān cinmayam atisūkṣmam ātmānaṃ kathaṃ jñāsyati na katham apītyarthaḥ indriyāgocaratvāt //
MuA zu RHT, 1, 30.2, 2.0 ṣoḍaśavarṣa iti ṣoḍaśa varṣāṇi yasya vayasi sa ṣoḍaśābdo bāla ityarthaḥ //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
MuA zu RHT, 2, 2.2, 1.1 yasyopajīvyate kīrtiḥ saṅgameva sudhābhujām /
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 11.1 svarūpasya vināśena piṣṭitvāpādanaṃ hi yat /
MuA zu RHT, 2, 6.2, 13.0 yantram atra khalvam eva pūrvoktaṃ yat //
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 2, 17.2, 8.2 kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat //
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 2, 19.2, 4.0 kīdṛk pracalitavidyullatāsahasrābhaḥ prakarṣeṇa calatyaś calanaśīlā yā vidyutastāsāṃ sahasrasyeva bhā dīptir yasya sa tathoktaḥ //
MuA zu RHT, 2, 21.1, 11.2 iyatītyucyate yāsau grāsamānamitīritam //
MuA zu RHT, 3, 1.2, 3.0 ye evaṃvidhāḥ puruṣāste kṛpaṇā eva //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 1.2, 4.0 kiṃviśiṣṭāḥ ghanarahitabījacāraṇasamprāptadalādidravyakṛtakṛtyāḥ ghanenābhrakeṇa rahitaṃ varjitaṃ yad bījacāraṇam anyadhātvādīnāṃ bījakavalanaṃ tena yatprāptaṃ dalādidravyaṃ pattrarañjanavarṇavṛddhitārakṛṣṭī melāpakādikaṃ vastu tena ye kṛtakṛtyāḥ pūrṇāḥ ātmānaṃ manyante ityadhyāhāraḥ //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 4.2, 25.0 saṃdhānaṃ ca vāsanauṣadhayaśca tābhiḥ kṛtvā ye nirmukhasamukhā eva yogāḥ akṛtamukhakṛtamukhā ityarthaḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 9.2, 2.0 āranālaṃ svedanasaṃskāre yaduktaṃ kāñjikaṃ tat //
MuA zu RHT, 3, 9.2, 5.1 kīdṛgvidham āranālaṃ sarjīkṣitikhagaṭaṅkaṇalavaṇānvitaṃ sarjī pratītā sājīti loke kṣitiḥ sphaṭikā khagaḥ kāsīsaṃ ṭaṅkaṇaṃ saubhāgyaṃ sohāgā iti loke lavaṇaṃ saindhavaṃ tadabhāve lavaṇāṣṭakeṣu yatra yallabhyaṃ tadeva yojyaṃ lavaṇoddeśaḥ /
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 3, 13.2, 6.0 cāraṇā trilakṣaṇā bhavati trīṇi lakṣaṇāni cihnāni yasyāṃ sā tathoktā //
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 3, 15.2, 3.0 nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 7.1 kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā /
MuA zu RHT, 3, 15.2, 13.0 iti yaduktaṃ tadasamañjasamiti bhāvaḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 3, 17.2, 3.0 kena śukapicchamukhena śukapicchaṃ saṃdhānaviśeṣaḥ mukhaṃ viśeṣo yeṣāṃ saṃdhānānāṃ tena //
MuA zu RHT, 3, 17.2, 5.0 kena siddhopadeśavidhinā siddhā rasasiddhā nityanāthavīranāthādayaḥ pūrvoktāḥ teṣāṃ ya upadeśavidhis tena //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 24.1, 4.0 kayā kṛtvā drutabalivasayā drutā dravībhūtā balivasā bhekamatsyakarkaṭaśiśumārāṇāṃ tailarūpā śarīrajātā tayā //
MuA zu RHT, 3, 24.1, 6.2 bhekamatsyabhavā tu karkaṭasya vasāthavā /
MuA zu RHT, 3, 25.2, 5.0 hemnā militā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 3, 29.1, 4.0 punaḥ sūkṣmagatiḥ sūkṣmā gatir gamanaṃ pravartanaṃ vā yasya saḥ dhūmarūpāvalokanatvāt //
MuA zu RHT, 3, 29.1, 6.0 punarakṣayaḥ na kṣayo yasyetyakṣayaḥ sarvadā bhāvarūpatvāt //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 3.2, 3.0 kimbhūtaḥ san niyamanaṃ bandhanaṃ ca pnoti niruddhaprasaraḥ san niruddha ārundhittaḥ prasaraḥ prasaraṇaṃ prakṛṣṭena gamanaṃ yasya tādṛśaḥ san //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 5.2, 2.0 evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ //
MuA zu RHT, 4, 5.2, 2.0 evaṃvidhaḥ pāradaḥ sūto yaḥ sa pakṣacchinnaḥ pakṣau chinnau cheditau yasyeti samāsaḥ //
MuA zu RHT, 4, 5.2, 3.0 sa kaḥ yo nādhaḥ patati adhaḥpātane kṛte ūrdhvato 'dhobhāgo na patati punaradhobhāgata ūrdhvapātane kṛte ūrdhvaṃ na yāti anudgārī acañcalo bhavet yantre svastha eva tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
MuA zu RHT, 4, 6.2, 4.0 teṣāṃ caturvarṇānāṃ madhye yo vajrī vajrasaṃjñako ghanaḥ sa satvaṃ muñcati dhmātaḥ san satvaṃ tyajati nānye //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 7.2, 2.0 loke saṃsāre ye kecit ghanā udāhṛtāḥ kathitāste alpabalāḥ alpaṃ balaṃ yeṣu te tathoktāḥ //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 8.2, 5.0 kiṃ tattrividham ekaṃ kācaṃ vahnau dhamanātkācākāratāṃ nītaṃ dvitīyaṃ kiṭṭaṃ yaddhamanātkiṭṭasvarūpaṃ prāptaṃ tṛtīyaṃ pattrarajaḥ patrāṇāṃ samāhitaṃ yadrajas tadevaṃ trividham abhakṣyaṃ sadoṣatvāt //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 9.2, 2.0 ghanas tṛṇasāravikārakaiḥ svinnaḥ tṛṇameva sāro yeṣāṃ te tṛṇasārāḥ teṣāṃ ye vikārakā viśeṣās tair auṣadhaiḥ sūryāvartakādibhiḥ kṛtvā svinnau vahnau dhmāto ghanaḥ satvaṃ muñcati sattvapātaṃ vidadhāti //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 12.2, 2.0 megho ghano bahugambhīraṃ yathā syāttathā dhmātaḥ san suvarṇadhārābhiḥ śobhanavarṇadhārābhiḥ vā suvarṇavat kanakavat varṇo yāsāṃ tābhiḥ nirmalatvāt prakāśakatvācca varṣati dhārāpātaṃ vidadhāti //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 15.2, 3.0 kasmāt mākṣikasatve yogāt mākṣikaṃ svarṇamākṣikaṃ tatsatve yo yogastasmāt //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 18.2, 5.0 cāritaṃ yat taddravati taddrutaṃ rase vrajati pṛthaktvāt saṃ milati nātrasandehaḥ niḥ saṃdigdhamiva //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 3.2, 5.0 yena saṃskāreṇa rasarājasya garbhe rasodare bījāni dhātūpadhātujātāni śulbābhrādīni dravantītyarthaḥ //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 5.2, 2.0 mākṣikasatvaṃ vahnyauṣadhayogadrutaṃ yaddhemamākṣikasāraṃ hemnā kanakena saha sūte pārade pūrvaṃ yadgutaṃ punaḥ pādādikajāritaṃ pādādikavibhāgena pādārdhasatvena niḥśeṣatāmāptaṃ sat ayaṃ sūtaḥ tārāriṣṭaṃ tāraṃ rūpyādi ariṣṭaṃ śubhaṃ varakanakaṃ kurute pūrṇavarṇamityarthaḥ //
MuA zu RHT, 5, 5.2, 3.0 kena vidhānena pattralepanena patraṃ kaṇṭakabhedi tatra yo'sau lepaḥ vahniyogāditi śeṣaḥ tena //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 5, 12.2, 8.0 kiṃviśiṣṭā aṅgulotsedhā aṅgula utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā //
MuA zu RHT, 5, 12.2, 10.0 punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtulavihitachidratritayā //
MuA zu RHT, 5, 12.2, 16.0 yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 15.2, 2.0 rasakaṃ kharparikaṃ balinā gandhena saha yuktaṃ sat militaṃ sat samabhāgena iti śeṣaḥ kena kṛtvā pūrvoktavidhānayogena pūrvoktaṃ yadvidhānaṃ yantrādikaṃ tasya yo'sau yogastena kṛtvā tāvadbhṛśamatyarthaṃ pakvaṃ kāryaṃ yāvadaśarīratāṃ yāti taccūrṇaṃ garbhe rasodare dravati garbhadrutirbhavati caśabdājjarati ca //
MuA zu RHT, 5, 21.2, 2.0 rasadaradābhrakatāpyamiti rasaḥ pāradaḥ darado hiṅgulaḥ abhrakaṃ pratītaṃ tāpyaṃ svarṇamākṣikaṃ vimalā rukmamākṣikaṃ mṛtaṃ yacchulbaṃ tāmraṃ loho muṇḍādiśca eteṣāṃ rasādīnāṃ rasaparpaṭīvat parpaṭikā kāryā //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 5, 21.2, 5.0 ciñcākṣāravimiśraṃ yadvaṅgaṃ amlikākṣārayuktaṃ vaṅgaṃ abhrakatālakaśaṅkharasasahitaṃ abhrakaṃ pratītaṃ tālakaṃ haritālaṃ śaṅkhaṃ kambugrīvaṃ rasaḥ pāradaḥ etaiścaturbhiḥ sahitaṃ yathā syāttathā punaḥ punaḥ vāraṃ vāraṃ nirutthaṃ yāvat tāvatpuṭitaṃ kuryāt //
MuA zu RHT, 5, 22.2, 2.0 mṛtanāgamiti mṛtaṃ nirjīvatāṃ gataṃ yannāgaṃ sīsakaṃ tathānena vidhānena mṛtaṃ vaṅgaṃ tathā mṛtaṃ nirutthatāṃ gataṃ varaśulbaṃ tāmraṃ tathā ca mṛtaṃ tīkṣṇam arivargeṇeti śeṣaḥ eṣāṃ madhye ekaikaṃ nāgaṃ vā vaṅgaṃ vā śulbaṃ vā tīkṣṇaṃ vā pṛthaktvena hemavare pūrṇavarṇe svarṇe śatanirvyūḍhaṃ hemnaḥ śataguṇanirvāhitaṃ kuryāt tatsiddhaṃ garbhe rasodare dravati caśabdājjarati ca //
MuA zu RHT, 5, 23.2, 2.0 ihāsmiñśāstre vidhinā śāstroktarītyā yāni bījānyuktāni tāni kartavyāni sāmānyeneti bhāvaḥ paraṃ garbhadrutyarthaṃ ayaṃ vārttikendro yogaḥ vārttāsu kuśalā vārtikāḥ śāstropadeśarahitā ityarthaḥ atra bhāvādyarthe ikpratyayaḥ teṣu vārtikeṣu indraḥ pravaro yogaḥ tathānenaiva prakāreṇa ekamataścāyaṃ śāstropadeśikānāṃ śāstropadeśarahitānāṃ ca abhimata ityarthaḥ //
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
MuA zu RHT, 5, 26.2, 8.0 evaṃ kṛte sati rasendramilitaṃ yadbījaṃ tadgarbhe rasendrāntardravati //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 29.2, 4.0 vimalaṃ rūpyamākṣikaṃ śvetavarṇaṃ yanmākṣikaṃ raktagaṇe śatanirvyūḍhaṃ kuryāt //
MuA zu RHT, 5, 30.2, 1.0 raktagaṇādhikyaṃ darśayannāha ya ityādi //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 41.2, 1.0 nirnāgānantaraṃ yatkartavyaṃ tadāha jñātvetyādi //
MuA zu RHT, 5, 42.2, 3.0 tāraṃ vaṅgaṃ sūtam iti tāraṃ rūpyaṃ vaṅgaṃ khurakaṃ sūtaṃ saṃskṛtapāradaṃ etattritayaṃ saṃsārya melanaṃ vidhāya vaṅgaparihīnaṃ kuryāt tathā tenaiva vidhānena tālasya yo'sau yogastena yantrayogena ca dīrghamūṣāyogena ca nirvaṅgaṃ vaṅgavivarjitaṃ kuryāt //
MuA zu RHT, 5, 46.2, 5.0 ca punarevaṃvidhaṃ sūtaṃ śṛṅkhalāyāṃ śṛṅkhalīkaraṇayoge nihitānihitaṃ yannihitaṃ tadanihitam ajāritaṃ kāryaṃ nihitānihitasaṃyogāt śṛṅkhaleyaṃ nūnaṃ niścitaṃ yojitanirvyūḍharase pūrvaṃ yojitaṃ paścānnirvāhitaṃ nirvyūḍhaṃ yatra tattasminnevaṃvidharase garbhadrutiḥ pāradasyodare bījāni dravanti //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 49.2, 6.0 kathaṃ aṅgulyā anāmikayā yo 'bhiṣavayogaḥ saṃmardanayogasteneti viśeṣakam //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 52.2, 1.0 suvarṇābhidhānabījapraśaṃsanamāha ya ityādi //
MuA zu RHT, 5, 52.2, 2.0 bhujaṅgāt sīsakāt niḥsṛtaḥ bhujaṅgaśilāvāpena kṣayaṃ nītvā yaḥ pṛthagbhūtaḥ sa rasakesarīvajrapañjaraḥ kathitaḥ rasa eva kesarī siṃhaḥ tadarthaṃ vajrapañjaraḥ vajreṇa vyadhitaḥ pañjaro'tidṛḍhatvāt siṃharakṣaṇasamartha ityarthaḥ //
MuA zu RHT, 5, 52.2, 7.0 kathaṃbhūtāt kuṭilāt phaṇī bhujaṅgaḥ hema svarṇaṃ tayorguṇā vidyante yasmin evaṃvidhāt kuṭilādeśo yuktaḥ aṅkuśo'pi vakro bhavatīti //
MuA zu RHT, 5, 58.2, 2.0 evaṃ amunā prakāreṇa vidhinārthād upadeśena pakvaṃ yadbījavaraṃ tathā pūrvasaṃskṛtaḥ sūtarāṭ pāradaḥ amlena jambīrādinā saṃsvedyaḥ svedākhyo vidhiḥ kartavyaḥ //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 9.0 sakṣāramūtrakaiḥ saha kṣāraḥ svarjikādibhiḥ vartante yāni mūtrāṇi go'jāvinārīṇāmiti śeṣaḥ etaiḥ ardhabhṛte kumbhe jārayedityarthaḥ //
MuA zu RHT, 6, 7.2, 13.0 tadā pārado jīrṇagrāso jñeyaḥ jīrṇo niḥśeṣatvamāpanno grāso yasmin sa tathoktaḥ //
MuA zu RHT, 6, 8.2, 2.0 grāsāt kavalasaṃyogāt ajīrṇapiṣṭīṃ ajīrṇā aparipakvā piṣṭī pūrvoktalakṣaṇā tāṃ sūtāt rasāt yantre pātanakarmocite pātayet //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 6, 18.2, 3.0 kutra kuḍye mṛdā vinirmite viśālamukhe laghulohakaṭorikayā atilaghvī lohasya muṇḍādeḥ kaṭorikā pātraviśeṣaḥ tayā viḍāvṛtaṃ sūtaṃ ācchādya ā samantāt saṃrudhya //
MuA zu RHT, 6, 18.2, 4.0 kiṃviśiṣṭayā kṛtapaṭamṛtsandhilepayā kṛtaḥ paṭamṛdbhyāṃ sandherlepo rodho yasyāḥ sā tayā //
MuA zu RHT, 6, 18.2, 6.0 kacchapayantre yadvihitaṃ tadāha svedanata ityādi //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
MuA zu RHT, 7, 2.2, 4.0 kiṃviśiṣṭair biḍaiḥ sauvarcalakaṭukatrayakāṃkṣīkāsīsagandhakaiḥ sauvarcalaṃ rucakaṃ kaṭutrayaṃ śuṇṭhīmaricapippalyātmakaṃ kākṣī saurāṣṭrī kāsīsaṃ puṣpakāsīsaṃ gandhakaṃ lelitakaṃ etānyauṣadhāni yeṣu viḍeṣu santi te tathoktāḥ taiḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 3.1 punarbalivasayā balamukhyā jalaukā maṇḍūkādīnāṃ vasā yathā ca /
MuA zu RHT, 7, 3.2, 3.2 bhekamatsyavasā tu kukkuṭasya vasāthavā /
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 7, 7.2, 9.0 na kevalaṃ khaṇḍaśaḥ vipulataraśilāpiṣṭagātrātiśuṣkān kṛtvā vipulatarā ativistīrṇā yā śilā tasyāṃ piṣṭāni gātrāṇi yeṣāṃ te'śuṣkā nirasāḥ tānevaṃvidhān kṛtvā //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 11.2, 2.0 vaṅgaśastrādīn vaṅgaṃ trapuṣaṃ śastraṃ tīkṣṇaṃ te ādiryeṣāṃ te tān //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 2.0 tu punaḥ triguṇena mākṣikeṇa svarṇatriguṇitena tāpyena yatkanakaṃ mṛtaṃ tatkanakaṃ indragopako varṣākālīno raktavarṇo jīvaviśeṣaḥ tadvannibhā dīptiryasya tadindragopanibhaṃ bhavatīti śeṣaḥ //
MuA zu RHT, 8, 18.2, 3.0 kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatālayutaṃ rasakaṃ kharparaṃ tālaṃ haritālaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 3.2, 1.0 aśuddhabījaprabhāvamāha ya ityādi //
MuA zu RHT, 9, 3.2, 2.0 punarviśeṣeṇa yaḥ saṃskārakṛdetairgaganādyair aśuddhaiḥ kṛtvā rasasya karma kurute tasya puruṣasya rasaḥ pārado 'vyāpako 'saraṇaśīlo bhavet pataṅgī ūrdhvagāmī ca bhavet yantrasyādhobhāge na tiṣṭhatītyarthaḥ //
MuA zu RHT, 9, 9.2, 2.0 sūryaṃ prati āvartako bhramaṇaṃ yasyetyevaṃvidhaḥ kadalī rambhā vandhyā phalarahitā karkoṭī kośātakī jālinī suradālī devadālī śigruḥ saubhāñjanaṃ vajrakando vadasūraṇakandaḥ nīrakaṇā jalapippalī kākamācī vāyasī iti gaṇaḥ śodhanadrāvaṇayogya iti //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 16.2, 3.0 kena bhṛśaṃ atyarthaṃ yathā syāttathā mākṣikadaradena tāpyahiṅgulena kṛtvā yo vāpaḥ galiteṣu loheṣu mākṣikadaradaprakṣepaṇaṃ tasmāt suragopasaṃnibha indragopasadṛśaḥ sarvo loho bhavet //
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 10, 3.2, 4.0 punaḥ kiṃviśiṣṭaṃ candrodakaṃ candramasaḥ sambandhi yadudakaṃ balaṃ tasmādevāmṛtaṃ //
MuA zu RHT, 10, 3.2, 5.0 āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 10, 3.2, 10.0 punarnirjaraśikhariśikharasambhūtaṃ nirjarāṇāṃ devānāṃ yaḥ śikharī parvatastasya śikharaṃ śṛṅgaṃ tatra sambhūtam utpannam //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 9.2, 3.0 punastena raktagaṇena kṛtavāpaṃ kṛto vāpo yasmin tat //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā mūṣā tām //
MuA zu RHT, 11, 13.2, 6.0 punaḥ ṭaṅkaṇaviṣaguñjākṛtalepāṃ ṭaṅkaṇaṃ saubhāgyaṃ viṣaṃ saktukaṃ guñjā raktikā tābhiḥ kṛto lepo yasyāṃ sā tām //
MuA zu RHT, 12, 6.2, 4.0 kaiḥ girijatulelītakendragopādyaiḥ girijatu śilājatu lelītako gandhakaḥ indragopaḥ surendragopo jīvaviśeṣaḥ ete ādyā yeṣāṃ taiḥ //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 13, 4.2, 4.0 punaḥ kānte cumbake'bhivyāpake adhikaraṇe śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ yat prayuktam //
MuA zu RHT, 13, 7.2, 2.0 ādau prathamaṃ sarveṣāṃ bījānāṃ yathoktaṃ saṃyogaṃ catuḥṣaṣṭīnāṃ uktasaṃjñānāṃ dravyāṇāṃ saṃyogaṃ ekatrīkaraṇaṃ kṛtvā yadekatrīkṛtaṃ vahnau drāvitaṃ bhavati tatsarvaṃ śatavāpyaṃ bījaṃ siddhaṃ prayatnena syāditi śabdārthaḥ //
MuA zu RHT, 14, 1.2, 3.0 samaṃ sūtatulyaṃ adhiśabdād aparimitaṃ samādadhikaṃ yajjīrṇaṃ jāraṇamāptaṃ bījaṃ niṣpannabījaṃ tenaiva jīrṇena bījena saha āvartatā kāryā āvarta iti āvartaḥ //
MuA zu RHT, 14, 1.2, 4.0 kiṃ tat yasmādvidhānāddhema kanakaṃ jāyate khalu niścayena tatkaraṇaṃ tasya vidhānasya karaṇam //
MuA zu RHT, 14, 8.1, 7.0 tāṃ pūrvoktāṃ vaṭikāṃ chāyāśuṣkāṃ lohaphalake śastrapātre saṃsthāpya punaḥ laghulohakaṭorikayā pūrvoktalohaphalakāt laghvī lohakaṭorikā tayā sthagayitvā ācchādya dṛḍhaṃ gāḍhaṃ yathā syāttathā lepayet vakṣyamāṇeneti śeṣaḥ //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 14.0 sandhiliptā pūrvoktā lohaśarāvikā tāvadavadhau dhmātā kāryā yāvatkālapramāṇaṃ raktābhā raktadyutiyuktā khoṭikā bhavati khoṭasyeva ākṛtiryasyāḥ sā khoṭikā //
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 14, 12.2, 5.0 mūṣādhṛtaparpaṭikā mūṣāyāṃ parpaṭikā pūrvoktalohaparpaṭikā sā nigūḍhasudṛḍhena nigūḍhaścāsau sudṛḍhaśca tena mūlakādikṣārabiḍena kṛtvā madhye svāntaḥ ācchādya dhmātaṃ kriyate punas tadūdhmātaṃ sat khoṭaṃ gacchati khoṭatvamāpnoti //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 15, 1.2, 4.0 kiṃviśiṣṭāṃ akhilaguṇagaṇādhārām akhilāśca te guṇagaṇāśca guṇapaṭalāśca teṣāṃ ādhārā tāṃ bahavo guṇās tiṣṭhantyasyāmiti vyaktiḥ //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 8.2, 2.0 athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 15, 13.2, 3.0 kasmāt nityaṃ yathā syāttathā guñjāmātropayogataḥ dinaṃ dinaṃ prati raktikāparimāṇasya rasasya yo'sau upayogastena //
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
MuA zu RHT, 15, 15.2, 3.0 drute dviguṇā drutiḥ tasyāścaraṇāt kramaśaḥ koṭivedhī koṭyaṃśena vedhakaḥ syāt //
MuA zu RHT, 15, 16.2, 2.0 yadā ṣoḍaśagrāsā vā dvātriṃśadgrāsā vā catuḥṣaṣṭigrāsā jīrṇā jāraṇamāpannā bhavanti tadā rasendraḥ sūtaḥ lohaṃ dhātusaṃjñakaṃ vidhyati vedhaṃ karoti kutaḥ dhūmāvalokanataḥ dhūmasya yadavalokanaṃ darśanaṃ //
MuA zu RHT, 16, 1.2, 2.1 sūte satailayantrasthe svarṇādikṣepaṇaṃ ca yat /
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 5.0 jyotiṣmatīvibhītakakarañjakaṭutumbītailaṃ jyotiṣmatī kaṅguṇī vibhītakaḥ kalidrumaḥ karañjaḥ pratītaḥ kaṭutumbī kaṭukā yā tumbī etāsāṃ tailaṃ ekaṃ ato dviguṇito yo raktakaṣāyaḥ raktagaṇasya kvāthaḥ taṃ niyojya pūrvasaṃbandhāt //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 9.2, 3.0 tadanu tatpaścātsūtāddviguṇaṃ yatkanakaṃ hema tadatra dattvā pratisārayetsāraṇaṃ kuryātpūrvavat //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 6.0 kiṃbhūtā dṛḍhamukhā dṛḍhaṃ mukhaṃ yasyāḥ sā evaṃrūpā tasmin saṃsiddhe yantre sāraṇatailānvitaḥ sūtaḥ kṣiptaḥ san madanaruddhamukhaḥ kāryaḥ madanena sikthakena ruddhaṃ mudritaṃ mukhaṃ yasya saḥ //
MuA zu RHT, 16, 16.2, 7.0 tadanu tatpaścāt hemakoṣṭhikayā hemno koṣṭhī eva koṣṭhikā tayā hema svarṇaṃ pradrāvya drāvayitvā tatra kṣipet ityadhyāhāryam //
MuA zu RHT, 16, 21.2, 2.0 kiṃviśiṣṭe tadagrato vitastimātranalike vitastiparimāṇe nalike yayoste evaṃvidhe sudṛḍhe ubhe kārye ityabhiprāyaḥ //
MuA zu RHT, 16, 21.2, 4.0 uttānā kiṃviśiṣṭā niśchidrā nirvraṇā chidramudritā chidraṃ mudritaṃ yasyāṃ tanau mūṣāśarīre iti //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 26.2, 2.0 sūto vidhinoktavidhānena krāmaṇocitā yā vasā maṇḍūkādīnāṃ tā eva ādayo yeṣāṃ teṣāṃ yogātsarati sāraṇā syāt punarbījayuto'pi sūtaḥ capalatvātilaghutvāt capalatvaṃ cañcalatvaṃ ca atilaghutvaṃ ca tasmāddhetoḥ avipluṣaḥ sthiraḥ kāryaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 30.2, 3.0 yaḥ samānabījena tulyamahābījena milati sa sāryaḥ yo dviguṇena milati saḥ pratisāryaḥ yaśca triguṇena so'nusārya iti sāraṇākramo darśitaḥ //
MuA zu RHT, 16, 31.2, 2.0 yaḥ sāryaḥ samasāritaḥ sa śatavedhī syād ityabhiprāyaḥ //
MuA zu RHT, 16, 31.2, 3.0 punaḥ pratisāritaḥ dviguṇabījena sārito yaḥ sūtaḥ sa sahasravedhī syāt //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 17, 1.2, 3.0 uktavidhānena kṛtaḥ sāraṇasya vidhir yasmin sūtarāje evaṃvidhiḥ sūtarāṭ balavān bhavediti śeṣaḥ //
MuA zu RHT, 17, 7.2, 2.0 daradena hiṅgulena hataṃ māritaṃ tīkṣṇaṃ sāro vidhinā arivargavidhānena tāpyena svarṇamākṣikena māritaṃ śulbaṃ tāmraṃ etadapi krāmaṇaṃ kathitaṃ vā kāntamukhaṃ kāntaṃ lohajāti uktaṃ granthādau tat mukhaṃ pradhānaṃ yasya tat mākṣikairvā māritaṃ niyojyaṃ iti śeṣaḥ //
MuA zu RHT, 18, 5.2, 3.0 evaṃ ca jāraṇabījavaśena jāraṇāyāṃ yadbījaṃ kiyadguṇajāritamiti bhāvaḥ tadvaśena koṭivedhī ca syāt //
MuA zu RHT, 18, 5.2, 4.0 kiṃ kṛtvā tenaiva jāraṇabījavaśena yattasya balābalaṃ nyūnādhikyaṃ tat jñātvetyabhiprāyaḥ //
MuA zu RHT, 18, 9.2, 1.0 pādādijīrṇabījaḥ pādādinā pādārdhena samato nyūnena ca jīrṇaṃ bījaṃ yasmin saḥ patralepena yujyate ataḥ patrarañjanaṃ syādityabhiprāyaḥ //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 3.0 sindūravannibhā yasyeti samāsaḥ //
MuA zu RHT, 18, 19.2, 2.0 śulbahataṃ śulbena saha hataṃ rasagandhaṃ sūtagandhaṃ tena āhataṃ pañcatvam āpannaṃ yatkhagapītaṃ pītakāsīsaṃ etadauṣadhasamuccayaṃ sudṛḍhaṃ yathā syāttathā marditaṃ kuryāt punastat nirvyūḍhaṃ daśāṃśena vidhyati sitakanakaṃ kurute svarṇamiti viśeṣaḥ //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 18, 22.2, 2.0 kanakakariṇau samahemanāgau āvṛtya gālayitvā śilayā manohvayā prativāpitau tato'nantaraṃ dolāyantre kanakakariṇau bhuktvā gandhakajīrṇo yo rasaḥ sa tāre daśāṃśavedhī syāt daśāṃśena vidhyatītyarthaḥ //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 46.2, 13.0 punaḥ sāritapiṣṭiṃ sāritā rasendrabījapiṣṭis tām anena kalkena haṇḍikāyāṃ pacet vahninā pākaḥ kartavyaḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 57.1, 5.0 pakvaṃ yanmākṣikacūrṇaṃ taddhemnā kṛtvā //
MuA zu RHT, 18, 59.1, 1.0 pādādijīrṇasūte pādādinā pādārdhasamānadinā jīrṇo yo'sau sūtaḥ tasmin hemakṛṣṭīnāṃ patrāṇi kaluṣakanakānāṃ patrāṇi lihyāt krāmaṇayogena lepayedityāgāmiślokāt //
MuA zu RHT, 18, 63.2, 4.0 lepanavidhiṃ vakṣyāmi yathā patreṣu lepaḥ kāryaḥ punar yathā patreṣu kramati svaguṇān prakāśayati punaryena vidhinā rañjanaṃ rāgaṃ dadāti samāsataḥ saṃkṣepataḥ vidhinā vidhānataḥ sūtarāja evaṃvidho bhavet tamupāyaṃ vakṣyāmīti //
MuA zu RHT, 18, 63.2, 6.0 prathamaṃ ālaktakaṃ vastraṃ alaktena rañjitaṃ yadvastraṃ tad ālaktakaṃ anu paścāt snehaṃ kaṅguṇyādīnāṃ tailaṃ liptaṃ kāryaṃ tattailaliptavastropari vakṣyamāṇauṣadhānāṃ cūrṇena avacūrṇanaṃ kuryāt tailaliptavastraṃ gandhakaśilayā avacūrṇitaṃ kṛtvā tadupari dātavyaṃ darśayati //
MuA zu RHT, 18, 67.2, 2.0 darado hiṅgulaḥ śilā manohvā ālaṃ haritālaṃ taiḥ gandhakaḥ pratītaḥ mākṣikaṃ yatpakvaṃ sindūrīkṛtaṃ mṛtanāgaśca taiḥ //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 15.2, 2.0 varjitakāñjikaśākaṃ varjitaṃ kāñjikaṃ sauvīraṃ śākaṃ vāstukādi ca yasmin tattathā payasā kṣīreṇa saha śālyodanaṃ bhuñjīta //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 25.2, 1.0 avidhinā patrābhrakayogo vikārāyetyata āha ya ityādi //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 34.2, 2.0 ghanasatvaṃ pādapramāṇaṃ jīrṇaṃ yasmin saḥ //
MuA zu RHT, 19, 34.2, 4.0 punastīkṣṇaṃ samaṃ jīrṇaṃ yasminnevaṃvidho rasaḥ //
MuA zu RHT, 19, 34.2, 5.2 baddho yaḥ khoṭatāṃ yāto dhmāto dhmātaḥ kṣayaṃ vrajet /
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 41.2, 7.0 śatāṃśena vedho vidyate yasmin sa śatavedhī tasya śatavedhinaḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 48.2, 2.0 varjitacintākopa iti cintā ca kopaśceti cintākopau tau varjitau yena saḥ evaṃvidhaḥ san sukhāmbunā sukhoṣṇāmbunā snānaṃ kuryāt //
MuA zu RHT, 19, 50.2, 1.0 vidherniyatatvaṃ darśayannāha ya ityādi //
MuA zu RHT, 19, 50.2, 2.0 yaḥ pumān śāstravidhiṃ tyaktvā svecchayā ucchṛṅkhalamanasā rase sūte pravartate sa mūḍhaḥ jñānaśūnyaḥ tasya puṃsaḥ viruddhācārāt nitarāmatiśayena ajīrṇam utpadyate tadrasājīrṇamiti //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
MuA zu RHT, 19, 58.2, 1.0 tadviśeṣamāha ya ityādi //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 64.2, 6.0 evamamunā prakāreṇa rasasaṃsiddhaḥ puruṣaḥ rasaḥ pāradaḥ saṃsiddhaḥ samyak siddho yasya vā rasena saṃsiddhaḥ jarāmaraṇavarjito bhavati vṛddhatvavyādhirahita ityarthaḥ guṇavāṃśca bhavati guṇā medhādayaḥ //
MuA zu RHT, 19, 72.2, 1.0 mṛtasaṃjīvanīguṭikāvidhānaṃ guṇāṃścāha ya ityādi //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
MuA zu RHT, 19, 72.2, 4.0 punar iyaṃ guṭikā nityaṃ yasya gulucchake nihitā bhavati vā mukuṭe kirīṭe vā kaṇṭhasūtrakarṇe kaṇṭhasūtraṃ ca karṇaśca kaṇṭhasūtrakarṇaṃ tasmin vā aṅge hastapādādau tasya mṛtyubhayaśokarogaśastrajarāsatataduḥkhasaṃghātaṃ naśyati ityadhyāhāraḥ //
MuA zu RHT, 19, 72.2, 5.0 eteṣu sthāneṣu yasyeyaṃ nihitā sthāpitā bhavati sa asurayakṣakinnarapūjyatamaḥ asurā daityāḥ yakṣā devayonayaḥ kinnarāḥ turaṅgavaktrāḥ teṣāṃ pūjyatamo bhavati atiśayena pūjyaḥ pūjyatamaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 76.2, 4.0 tasmin guṭikārūpe rase kṣiptamātreṇa mukhe patati sati indrādyaiḥ devāsurasiddhagaṇaiśca pūjyatamo bhavati indro maghavā ādyo yeṣāṃ te taiḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
MuA zu RHT, 19, 77.2, 2.0 rasavādo 'nantaguṇaḥ anantā guṇā yasya sa tathoktaḥ //
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
MuA zu RHT, 19, 79.2, 6.0 atha cāsya kārayitur guṇavarṇanamāha yasyetyādi //
MuA zu RHT, 19, 79.2, 7.0 yasya kārayituḥ śrīmadanasaṃjñasya rasavidyā svayaṃ svarūpatvenāvatīrṇā prādurbhūtā //
MuA zu RHT, 19, 79.2, 8.0 kiṃviśiṣṭā rasavidyā sakalamaṅgalādhārā sakalāni ca tāni maṅgalāni uttamarūpāṇi teṣāmādhāraḥ āśrayo yasyāṃ sā //