Occurrences

Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
Mahābhārata
MBh, 2, 9, 14.2 daśagrīvaśca vālī ca meghavāsā daśāvaraḥ //
MBh, 3, 12, 47.2 vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā //
MBh, 3, 147, 25.1 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam /
MBh, 3, 147, 32.2 sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat /
MBh, 3, 154, 49.2 vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ //
MBh, 3, 263, 41.2 bhrātā vānararājasya vālino hemamālinaḥ //
MBh, 3, 264, 14.1 pratijajñe ca kākutsthaḥ samare vālino vadham /
MBh, 3, 264, 16.2 nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat //
MBh, 3, 264, 18.1 hemamālī tato vālī tārāṃ tārādhipānanām /
MBh, 3, 264, 30.2 samare vālisugrīvau śālatālaśilāyudhau //
MBh, 3, 264, 36.2 vitatrāsa tadā vālī śareṇābhihato hṛdi //
MBh, 3, 264, 39.1 hate vālini sugrīvaḥ kiṣkindhāṃ pratyapadyata /
MBh, 3, 266, 7.1 yadarthaṃ nihato vālī mayā raghukulodvaha /
MBh, 3, 266, 10.2 netavyo vālimārgeṇa sarvabhūtagatiṃ tvayā //
MBh, 3, 266, 26.1 rakṣitaṃ vālinā yat tat sphītaṃ madhuvanaṃ mahat /
MBh, 3, 266, 27.1 vāliputro 'ṅgadaś caiva ye cānye plavagarṣabhāḥ /
MBh, 3, 267, 2.2 śvaśuro vālinaḥ śrīmān suṣeṇo rāmam abhyayāt //
MBh, 3, 272, 14.1 tam aṅgado vālisutaḥ śrīmān udyamya pādapam /
MBh, 3, 272, 17.1 tam acintya prahāraṃ sa balavān vālinaḥ sutaḥ /
MBh, 7, 153, 27.2 harīndrayor yathā rājan vālisugrīvayoḥ purā //
Rāmāyaṇa
Rām, Bā, 1, 49.3 vālinaś ca balaṃ tatra kathayāmāsa vānaraḥ //
Rām, Bā, 1, 50.1 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati /
Rām, Bā, 1, 55.1 tataḥ sugrīvavacanāddhatvā vālinam āhave /
Rām, Bā, 3, 15.2 pratyayotpādanaṃ sakhyaṃ vālisugrīvavigraham //
Rām, Bā, 3, 16.1 vālipramathanaṃ caiva sugrīvapratipādanam /
Rām, Bā, 16, 19.1 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam /
Rām, Ār, 68, 11.2 bhrātrā nirastaḥ kruddhena vālinā śakrasūnunā //
Rām, Ār, 68, 16.2 bhāskarasyaurasaḥ putro vālinā kṛtakilbiṣaḥ //
Rām, Ār, 71, 7.3 nityaṃ vālibhayāt trastaś caturbhiḥ saha vānaraiḥ //
Rām, Ki, 2, 6.1 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam /
Rām, Ki, 2, 13.1 tatas taṃ bhayasaṃtrastaṃ vālikilbiṣaśaṅkitam /
Rām, Ki, 2, 14.2 taṃ krūradarśanaṃ krūraṃ neha paśyāmi vālinam //
Rām, Ki, 2, 15.2 sa neha vālī duṣṭātmā na te paśyāmy ahaṃ bhayam //
Rām, Ki, 2, 20.1 vālipraṇihitāv etau śaṅke 'haṃ puruṣottamau /
Rām, Ki, 2, 22.1 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ /
Rām, Ki, 4, 19.1 sa hi rājyāc ca vibhraṣṭaḥ kṛtavairaś ca vālinā /
Rām, Ki, 8, 17.2 vālinā nikṛto bhrātrā kṛtavairaś ca rāghava //
Rām, Ki, 8, 18.1 vālino me bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 8, 23.1 bhrātṛsaṃjñam amitraṃ te vālinaṃ kṛtakilbiṣam /
Rām, Ki, 8, 31.1 purāhaṃ vālinā rāma rājyāt svād avaropitaḥ /
Rām, Ki, 8, 37.2 sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ //
Rām, Ki, 9, 1.1 vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ /
Rām, Ki, 9, 5.2 nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe //
Rām, Ki, 9, 6.2 śrutvā na mamṛṣe vālī niṣpapāta javāt tadā //
Rām, Ki, 9, 8.2 tato 'ham api sauhārdān niḥsṛto vālinā saha //
Rām, Ki, 9, 12.2 mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ //
Rām, Ki, 9, 21.2 ājagāma ripuṃ hatvā vālī tam asurottamam //
Rām, Ki, 10, 21.2 tadā nirvāsayāmāsa vālī vigatasādhvasaḥ //
Rām, Ki, 10, 23.2 praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare //
Rām, Ki, 10, 25.1 vālinas tu bhayārtasya sarvalokābhayaṃkara /
Rām, Ki, 10, 27.2 tasmin vālini durvṛtte patiṣyanti ruṣānvitāḥ //
Rām, Ki, 10, 28.2 tāvat sa jīvet pāpātmā vālī cāritradūṣakaḥ //
Rām, Ki, 11, 3.1 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā /
Rām, Ki, 11, 4.2 krāmaty anudite sūrye vālī vyapagataklamaḥ //
Rām, Ki, 11, 6.2 vālinā tarasā bhagnā balaṃ prathayatātmanaḥ //
Rām, Ki, 11, 21.1 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ /
Rām, Ki, 11, 24.2 jagāma tāṃ purīṃ tasya kiṣkindhāṃ vālinas tadā //
Rām, Ki, 11, 28.1 antaḥpuragato vālī śrutvā śabdam amarṣaṇaḥ /
Rām, Ki, 11, 29.2 harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām //
Rām, Ki, 11, 38.2 vālī vyāpātayāṃcakre nanarda ca mahāsvanam //
Rām, Ki, 11, 40.2 cikṣepa vegavān vālī vegenaikena yojanam //
Rām, Ki, 11, 42.2 utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati /
Rām, Ki, 11, 46.2 yatraikaṃ ghaṭate vālī niṣpattrayitum ojasā //
Rām, Ki, 11, 47.2 kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa //
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 12, 8.2 samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho //
Rām, Ki, 12, 11.2 vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ //
Rām, Ki, 12, 13.2 gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam //
Rām, Ki, 12, 14.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm /
Rām, Ki, 12, 15.1 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt /
Rām, Ki, 12, 16.1 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ /
Rām, Ki, 12, 17.1 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt /
Rām, Ki, 12, 20.1 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ /
Rām, Ki, 12, 21.1 etasminn antare bhagnaḥ sugrīvas tena vālinā /
Rām, Ki, 12, 22.2 vālinābhidrutaḥ krodhāt praviveśa mahāvanam //
Rām, Ki, 12, 23.1 taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ /
Rām, Ki, 12, 27.2 vālinaṃ na nihanmīti tato nāham ito vraje //
Rām, Ki, 12, 30.2 tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam //
Rām, Ki, 12, 33.1 etanmuhūrte tu mayā paśya vālinam āhave /
Rām, Ki, 12, 38.2 jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām //
Rām, Ki, 13, 1.2 jagāma sahasugrīvo vālivikramapālitām //
Rām, Ki, 13, 27.2 dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām //
Rām, Ki, 14, 1.1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām /
Rām, Ki, 14, 5.2 prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm //
Rām, Ki, 14, 6.1 pratijñā yā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 14, 9.1 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara /
Rām, Ki, 14, 10.2 vālī vinihato yāvad vane pāṃsuṣu veṣṭate //
Rām, Ki, 14, 12.2 tato vetsi balenādya vālinaṃ nihataṃ mayā //
Rām, Ki, 14, 15.1 tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ /
Rām, Ki, 14, 16.2 niṣpatiṣyaty asaṅgena vālī sa priyasaṃyugaḥ //
Rām, Ki, 15, 1.2 śuśrāvāntaḥpuragato vālī bhrātur amarṣaṇaḥ //
Rām, Ki, 15, 3.1 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ /
Rām, Ki, 15, 4.1 vālī daṃṣṭrākarālas tu krodhād dīptāgnisaṃnibhaḥ /
Rām, Ki, 16, 1.2 vālī nirbhartsayāmāsa vacanaṃ cedam abravīt //
Rām, Ki, 16, 9.1 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī /
Rām, Ki, 16, 12.1 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ /
Rām, Ki, 16, 14.2 gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ //
Rām, Ki, 16, 15.1 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān /
Rām, Ki, 16, 16.2 sugrīvo 'pi samuddiśya vālinaṃ hemamālinam //
Rām, Ki, 16, 17.1 taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam /
Rām, Ki, 16, 19.1 evam uktas tu sugrīvaḥ kruddho vālinam abravīt /
Rām, Ki, 16, 21.2 gātreṣv abhihato vālī vajreṇeva mahāgiriḥ //
Rām, Ki, 16, 22.1 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ /
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 16, 24.2 vālinaṃ prati sāmarṣo darśayāmāsa lāghavam //
Rām, Ki, 16, 25.2 rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ //
Rām, Ki, 16, 26.2 vegenābhihato vālī nipapāta mahītale //
Rām, Ki, 17, 1.2 papāta sahasā vālī nikṛtta iva pādapaḥ //
Rām, Ki, 17, 11.1 mahendraputraṃ patitaṃ vālinaṃ hemamālinam /
Rām, Ki, 17, 12.1 sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 18, 1.2 paruṣaṃ vālinā rāmo nihatena vicetasā //
Rām, Ki, 18, 3.2 adhikṣiptas tadā rāmaḥ paścād vālinam abravīt //
Rām, Ki, 18, 40.1 evam uktas tu rāmeṇa vālī pravyathito bhṛśam /
Rām, Ki, 18, 45.1 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ /
Rām, Ki, 18, 52.1 sa tam āśvāsayad rāmo vālinaṃ vyaktadarśanam //
Rām, Ki, 19, 3.2 hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam //
Rām, Ki, 19, 11.2 antako rāmarūpeṇa hatvā nayati vālinam //
Rām, Ki, 19, 12.2 vālī vajrasamair bāṇair vajreṇeva nipātitaḥ //
Rām, Ki, 19, 14.2 padasthaṃ vālinaḥ putraṃ bhajiṣyanti plavaṃgamāḥ //
Rām, Ki, 20, 2.2 iṣuṇābhihataṃ dṛṣṭvā vālinaṃ kuñjaropamam //
Rām, Ki, 20, 25.2 vyavasyata prāyam anindyavarṇā upopaveṣṭuṃ bhuvi yatra vālī //
Rām, Ki, 22, 2.1 taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram /
Rām, Ki, 22, 17.1 ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt /
Rām, Ki, 22, 18.1 tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ /
Rām, Ki, 22, 19.1 tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam /
Rām, Ki, 22, 26.2 jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā //
Rām, Ki, 24, 1.1 gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram /
Rām, Ki, 24, 9.1 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam /
Rām, Ki, 24, 13.2 tārāṅgadābhyāṃ sahito vālino dahanaṃ prati //
Rām, Ki, 24, 14.2 candanāni ca divyāni vālisaṃskārakāraṇāt //
Rām, Ki, 24, 18.2 samarthā balinaś caiva nirhariṣyanti vālinam //
Rām, Ki, 24, 22.1 tato vālinam udyamya sugrīvaḥ śibikāṃ tadā /
Rām, Ki, 24, 23.1 āropya śibikāṃ caiva vālinaṃ gatajīvitam /
Rām, Ki, 24, 26.2 tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam //
Rām, Ki, 24, 42.1 saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ /
Rām, Ki, 24, 43.2 sugrīvatārāsahitāḥ siṣicur vāline jalam //
Rām, Ki, 25, 16.2 praviveśa purīṃ ramyāṃ kiṣkindhāṃ vālipālitām //
Rām, Ki, 27, 1.1 sa tadā vālinaṃ hatvā sugrīvam abhiṣicya ca /
Rām, Ki, 29, 48.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 29, 48.2 samaye tiṣṭha sugrīva mā vālipatham anvagāḥ //
Rām, Ki, 29, 49.1 eka eva raṇe vālī śareṇa nihato mayā /
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Ki, 30, 3.2 hato 'grajaṃ paśyatu vālinaṃ sa na rājyam evaṃ viguṇasya deyam //
Rām, Ki, 30, 4.2 haripravīraiḥ saha vāliputro narendrapatnyā vicayaṃ karotu //
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Ki, 33, 17.2 sadyas tvaṃ niśitair bāṇair hato drakṣyasi vālinam //
Rām, Ki, 33, 18.1 na ca saṃkucitaḥ panthā yena vālī hato gataḥ /
Rām, Ki, 33, 18.2 samaye tiṣṭha sugrīva mā vālipatham anvagāḥ //
Rām, Ki, 34, 18.1 evam ākhyātavān vālī sa hy abhijño harīśvaraḥ /
Rām, Ki, 45, 3.2 parikālayate vālī malayaṃ prati parvatam //
Rām, Ki, 45, 4.2 viveśa vālī tatrāpi malayaṃ tajjighāṃsayā //
Rām, Ki, 45, 5.2 na ca niṣkramate vālī tadā saṃvatsare gate //
Rām, Ki, 45, 9.1 ājagāma tato vālī hatvā taṃ dānavarṣabham /
Rām, Ki, 45, 10.1 sa māṃ jighāṃsur duṣṭātmā vālī pravyathitendriyaḥ /
Rām, Ki, 45, 11.1 tato 'haṃ vālinā tena sānubandhaḥ pradhāvitaḥ /
Rām, Ki, 45, 14.1 idānīṃ me smṛtaṃ rājan yathā vālī harīśvaraḥ /
Rām, Ki, 45, 15.1 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet /
Rām, Ki, 45, 16.2 na viveśa tadā vālī mataṃgasya bhayāt tadā //
Rām, Ki, 47, 18.1 tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā //
Rām, Ki, 47, 19.2 sa vāliputrābhihato vaktrāc choṇitam udvaman //
Rām, Ki, 53, 2.2 caturdaśaguṇaṃ mene hanumān vālinaḥ sutam //
Rām, Ki, 54, 18.1 sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam /
Rām, Ki, 54, 19.1 mataṃ tad vāliputrasya vijñāya plavagarṣabhāḥ /
Rām, Ki, 55, 14.2 rāghavasya ca bāṇena vālinaś ca tathā vadhaḥ //
Rām, Ki, 56, 6.1 sugrīvaś caiva vālī ca putrāv oghabalāv ubhau /
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Ki, 56, 13.2 nihatya vālinaṃ rāmas tatas tam abhiṣecayat //
Rām, Ki, 63, 14.2 anyatra vālitanayād anyatra ca hanūmataḥ //
Rām, Ki, 64, 28.2 pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ //
Rām, Su, 2, 28.2 vāliputrasya nīlasya mama rājñaśca dhīmataḥ //
Rām, Su, 11, 30.1 vālijena tu duḥkhena pīḍitā śokakarśitā /
Rām, Su, 14, 7.1 asyā hetor viśālākṣyā hato vālī mahābalaḥ /
Rām, Su, 14, 11.1 aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam /
Rām, Su, 33, 32.2 strīhetor vālinā bhrātrā nirastam urutejasā //
Rām, Su, 33, 47.2 samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā //
Rām, Su, 33, 48.1 tato nihatya tarasā rāmo vālinam āhave /
Rām, Su, 33, 52.1 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ /
Rām, Su, 33, 56.2 tava nāśaṃ ca vaidehi vālinaśca tathā vadham /
Rām, Su, 44, 10.1 vālī ca sahasugrīvo jāmbavāṃśca mahābalaḥ /
Rām, Su, 49, 10.1 tatastena mṛdhe hatvā rājaputreṇa vālinam /
Rām, Su, 49, 29.1 janasthānavadhaṃ buddhvā buddhvā vālivadhaṃ tathā /
Rām, Su, 55, 25.1 niṣasāda ca hastena gṛhītvā vālinaḥ sutam /
Rām, Su, 56, 118.1 vālinā hṛtarājyena sugrīveṇa saha prabhuḥ /
Rām, Su, 56, 119.1 tena vālinam utsādya śareṇaikena saṃyuge /
Rām, Su, 58, 1.1 tasya tadvacanaṃ śrutvā vālisūnur abhāṣata /
Rām, Su, 61, 4.1 naivarkṣarajasā rājanna tvayā nāpi vālinā /
Rām, Yu, 11, 57.2 vālinaśca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam //
Rām, Yu, 19, 32.2 sugrīvo vālinaṃ hatvā rāmeṇa pratipāditaḥ //
Rām, Yu, 28, 2.1 aṅgado vāliputraśca saumitriḥ śarabhaḥ kapiḥ /
Rām, Yu, 28, 26.1 aṅgado vāliputrastu balena mahatā vṛtaḥ /
Rām, Yu, 31, 49.3 aṅgadaṃ vālitanayaṃ samāhūyedam abravīt //
Rām, Yu, 31, 66.2 vāliputro 'ṅgado nāma yadi te śrotram āgataḥ //
Rām, Yu, 33, 6.1 aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ /
Rām, Yu, 35, 2.2 aṅgadaṃ vāliputraṃ ca śarabhaṃ ca tarasvinam //
Rām, Yu, 40, 2.1 sugrīvasya vacaḥ śrutvā vāliputro 'ṅgado 'bravīt /
Rām, Yu, 54, 3.1 tāṃstu vidravato dṛṣṭvā vāliputro 'ṅgado 'bravīt /
Rām, Yu, 55, 103.2 na vālī na ca mārīcaḥ kumbhakarṇo 'ham āgataḥ //
Rām, Yu, 55, 108.1 yaiḥ sāyakaiḥ sālavarā nikṛttā vālī hato vānarapuṃgavaśca /
Rām, Yu, 57, 79.2 narāntakam abhikramya vāliputro 'bravīd vacaḥ //
Rām, Yu, 57, 82.2 sa vāliputrorasi vajrakalpe babhūva bhagno nyapatacca bhūmau //
Rām, Yu, 57, 83.2 talaṃ samudyamya sa vāliputras turaṃgamasyābhijaghāna mūrdhni //
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 57, 87.2 nipātayāmāsa tadā mahātmā narāntakasyorasi vāliputraḥ //
Rām, Yu, 57, 89.2 babhūva tasminnihate 'gryavīre narāntake vālisutena saṃkhye //
Rām, Yu, 58, 2.2 vāliputraṃ mahāvīryam abhidudrāva vīryavān //
Rām, Yu, 58, 4.2 āsthāya triśirā vīro vāliputram athābhyayāt //
Rām, Yu, 58, 10.1 gajena samabhidrutya vāliputraṃ mahodaraḥ /
Rām, Yu, 58, 12.2 na vivyathe mahātejā vāliputraḥ pratāpavān //
Rām, Yu, 58, 14.1 viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ /
Rām, Yu, 63, 16.1 aṅgadaḥ pratividdhāṅgo vāliputro na kampate /
Rām, Yu, 63, 17.2 kumbhakarṇātmajaḥ śrīmān vāliputrasamīritān //
Rām, Yu, 63, 23.1 rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave /
Rām, Yu, 82, 17.2 vālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam //
Rām, Yu, 86, 14.2 mahāpārśvāya cikṣepa vadhārthaṃ vālinaḥ sutaḥ //
Rām, Yu, 86, 16.1 taṃ samāsādya vegena vāliputraḥ pratāpavān /
Rām, Yu, 86, 18.2 rākṣasaḥ paramakruddho vāliputre nyapātayat //
Rām, Yu, 88, 48.2 sugrīvaśca kṛto rājye nihatvā vālinaṃ raṇe //
Rām, Yu, 111, 14.2 sugrīvasya purī ramyā yatra vālī mayā hataḥ //
Rām, Yu, 111, 16.2 samayaśca kṛtaḥ sīte vadhārthaṃ vālino mayā //
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Yu, 113, 8.2 sugrīveṇa ca saṃvādaṃ vālinaśca vadhaṃ raṇe //
Rām, Yu, 114, 30.2 vālinaṃ samare hatvā mahākāyaṃ mahābalam //
Rām, Yu, 116, 67.2 vāliputrāya dhṛtimān aṅgadāyāṅgade dadau //
Rām, Utt, 34, 3.1 tataḥ kadācit kiṣkindhāṃ nagarīṃ vālipālitām /
Rām, Utt, 34, 3.2 gatvāhvayati yuddhāya vālinaṃ hemamālinam //
Rām, Utt, 34, 5.1 rākṣasendra gato vālī yaste pratibalo bhavet /
Rām, Utt, 34, 6.2 imaṃ muhūrtam āyāti vālī tiṣṭha muhūrtakam //
Rām, Utt, 34, 8.2 tathā vālinam āsādya tadantaṃ tava jīvitam //
Rām, Utt, 34, 9.2 vālinaṃ drakṣyase tatra bhūmiṣṭham iva bhāskaram //
Rām, Utt, 34, 11.2 rāvaṇo vālinaṃ dṛṣṭvā saṃdhyopāsanatatparam //
Rām, Utt, 34, 12.2 grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat //
Rām, Utt, 34, 13.1 yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ /
Rām, Utt, 34, 14.2 na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam //
Rām, Utt, 34, 17.1 ityevaṃ matim āsthāya vālī karṇam upāśritaḥ /
Rām, Utt, 34, 19.2 parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ //
Rām, Utt, 34, 21.2 jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā //
Rām, Utt, 34, 23.1 anvīyamānastair vālī bhrājate 'mbaramadhyagaḥ /
Rām, Utt, 34, 24.1 te 'śaknuvantaḥ samprāptaṃ vālinaṃ rākṣasottamāḥ /
Rām, Utt, 34, 25.1 vālimārgād apākrāman parvatendrā hi gacchataḥ //
Rām, Utt, 34, 27.2 paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ //
Rām, Utt, 34, 29.2 vahamāno 'gamad vālī pūrvam ambumahānidhim //
Rām, Utt, 34, 43.1 evam etat purāvṛttaṃ vālinā rāvaṇaḥ prabho /
Rām, Utt, 34, 44.1 balam apratimaṃ rāma vālino 'bhavad uttamam /
Rām, Utt, 35, 2.1 atulaṃ balam etābhyāṃ vālino rāvaṇasya ca /
Rām, Utt, 35, 11.1 kimarthaṃ vālī caitena sugrīvapriyakāmyayā /
Rām, Utt, 36, 35.1 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā /
Rām, Utt, 36, 37.1 tasminn astamite vālī mantribhir mantrakovidaiḥ /
Rām, Utt, 36, 37.2 pitrye pade kṛto rājā sugrīvo vālinaḥ pade //
Rām, Utt, 36, 39.2 vālisugrīvayor vairaṃ yadā rāmasamutthitam //
Rām, Utt, 36, 40.1 na hyeṣa rāma sugrīvo bhrāmyamāṇo 'pi vālinā /
Agnipurāṇa
AgniPur, 8, 3.1 tadripuṃ vālinaṃ hatvā bhrātaraṃ vairakāriṇam /
AgniPur, 8, 6.2 na sa saṃkucitaḥ panthā yena vālī hato gataḥ //
AgniPur, 8, 7.1 samaye tiṣṭha sugrīva mā vālipatham anvagāḥ /
Matsyapurāṇa
MPur, 161, 81.1 daśagrīvaśca vālī ca meghavāsā mahāsuraḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 94.1 virādhakharadūṣaṇādīn kabandhavālinau ca nijaghāna //
Garuḍapurāṇa
GarPur, 1, 143, 25.2 vālinaṃ ca vinirbhidya kiṣkindhāyāṃ harīśvaram //
Śyainikaśāstra
Śyainikaśāstra, 3, 45.2 asmin arthe vālivadhe yathā vālmīkinodanā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 139.2 ekākinā hato vālī plavagaḥ śatrudurjayaḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 87.2 kiṣkindhādhipavālighno mitrasugrīvarājyadaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 9.2 vālivāte 'yaṃ prayogaḥ kāryaḥ /