Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vīkṣamāṇas tu mandāsuḥ sarvato mandam ucchvasan / (1.1) Par.?
ādāv eva tu sugrīvaṃ dadarśa tv ātmajāgrataḥ // (1.2) Par.?
taṃ prāptavijayaṃ vālī sugrīvaṃ plavageśvaram / (2.1) Par.?
ābhāṣya vyaktayā vācā sasneham idam abravīt // (2.2) Par.?
sugrīva doṣeṇa na māṃ gantum arhasi kilbiṣāt / (3.1) Par.?
kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt // (3.2) Par.?
yugapadvihitaṃ tāta na manye sukham āvayoḥ / (4.1) Par.?
sauhārdaṃ bhrātṛyuktaṃ hi tad idaṃ jātam anyathā // (4.2) Par.?
pratipadya tvam adyaiva rājyam eṣāṃ vanaukasām / (5.1) Par.?
mām apy adyaiva gacchantaṃ viddhi vaivasvatakṣayam // (5.2) Par.?
jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām / (6.1) Par.?
prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ // (6.2) Par.?
asyāṃ tv aham avasthāyāṃ vīra vakṣyāmi yad vacaḥ / (7.1) Par.?
yady apy asukaraṃ rājan kartum eva tad arhasi // (7.2) Par.?
sukhārhaṃ sukhasaṃvṛddhaṃ bālam enam abāliśam / (8.1) Par.?
bāṣpapūrṇamukhaṃ paśya bhūmau patitam aṅgadam // (8.2) Par.?
mama prāṇaiḥ priyataraṃ putraṃ putram ivaurasam / (9.1) Par.?
mayā hīnam ahīnārthaṃ sarvataḥ paripālaya // (9.2) Par.?
tvam apy asya hi dātā ca paritrātā ca sarvataḥ / (10.1) Par.?
bhayeṣv abhayadaś caiva yathāhaṃ plavageśvara // (10.2) Par.?
eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ / (11.1) Par.?
rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati // (11.2) Par.?
anurūpāṇi karmāṇi vikramya balavān raṇe / (12.1) Par.?
kariṣyaty eṣa tāreyas tarasvī taruṇo 'ṅgadaḥ // (12.2) Par.?
suṣeṇaduhitā ceyam arthasūkṣmaviniścaye / (13.1) Par.?
autpātike ca vividhe sarvataḥ pariniṣṭhitā // (13.2) Par.?
yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam / (14.1) Par.?
na hi tārāmataṃ kiṃcid anyathā parivartate // (14.2) Par.?
rāghavasya ca te kāryaṃ kartavyam aviśaṅkayā / (15.1) Par.?
syād adharmo hy akaraṇe tvāṃ ca hiṃsyād vimānitaḥ // (15.2) Par.?
imāṃ ca mālām ādhatsva divyāṃ sugrīva kāñcanīm / (16.1) Par.?
udārā śrīḥ sthitā hy asyāṃ samprajahyān mṛte mayi // (16.2) Par.?
ity evam uktaḥ sugrīvo vālinā bhrātṛsauhṛdāt / (17.1) Par.?
harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ // (17.2) Par.?
tad vālivacanāc chāntaḥ kurvan yuktam atandritaḥ / (18.1) Par.?
jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm // (18.2) Par.?
tāṃ mālāṃ kāñcanīṃ dattvā vālī dṛṣṭvātmajaṃ sthitam / (19.1) Par.?
saṃsiddhaḥ pretya bhāvāya snehād aṅgadam abravīt // (19.2) Par.?
deśakālau bhajasvādya kṣamamāṇaḥ priyāpriye / (20.1) Par.?
sukhaduḥkhasahaḥ kāle sugrīvavaśago bhava // (20.2) Par.?
yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā / (21.1) Par.?
na tathā vartamānaṃ tvāṃ sugrīvo bahu maṃsyate // (21.2) Par.?
māsyāmitrair gataṃ gaccher mā śatrubhir ariṃdama / (22.1) Par.?
bhartur arthaparo dāntaḥ sugrīvavaśago bhava // (22.2) Par.?
na cātipraṇayaḥ kāryaḥ kartavyo 'praṇayaśca te / (23.1) Par.?
ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava // (23.2) Par.?
ity uktvātha vivṛttākṣaḥ śarasaṃpīḍito bhṛśam / (24.1) Par.?
vivṛtair daśanair bhīmair babhūvotkrāntajīvitaḥ // (24.2) Par.?
hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire / (25.1) Par.?
vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau // (25.2) Par.?
tatas tu tārā vyasanārṇavaplutā mṛtasya bhartur vadanaṃ samīkṣya sā / (26.1) Par.?
jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā // (26.2) Par.?
Duration=0.10021615028381 secs.