Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3300
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hatānmantrisutān buddhvā vānareṇa mahātmanā / (1.1) Par.?
rāvaṇaḥ saṃvṛtākāraścakāra matim uttamām // (1.2) Par.?
sa virūpākṣayūpākṣau durdharaṃ caiva rākṣasam / (2.1) Par.?
praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān // (2.2) Par.?
saṃdideśa daśagrīvo vīrānnayaviśāradān / (3.1) Par.?
hanūmadgrahaṇe vyagrān vāyuvegasamān yudhi // (3.2) Par.?
yāta senāgragāḥ sarve mahābalaparigrahāḥ / (4.1) Par.?
savājirathamātaṅgāḥ sa kapiḥ śāsyatām iti // (4.2) Par.?
yat taiśca khalu bhāvyaṃ syāt tam āsādya vanālayam / (5.1) Par.?
karma cāpi samādheyaṃ deśakālavirodhitam // (5.2) Par.?
na hyahaṃ taṃ kapiṃ manye karmaṇā pratitarkayan / (6.1) Par.?
sarvathā tanmahad bhūtaṃ mahābalaparigraham / (6.2) Par.?
bhaved indreṇa vā sṛṣṭam asmadarthaṃ tapobalāt // (6.3) Par.?
sanāgayakṣagandharvā devāsuramaharṣayaḥ / (7.1) Par.?
yuṣmābhiḥ sahitaiḥ sarvair mayā saha vinirjitāḥ // (7.2) Par.?
tair avaśyaṃ vidhātavyaṃ vyalīkaṃ kiṃcid eva naḥ / (8.1) Par.?
tad eva nātra saṃdehaḥ prasahya parigṛhyatām // (8.2) Par.?
nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ / (9.1) Par.?
dṛṣṭā hi harayaḥ śīghrā mayā vipulavikramāḥ // (9.2) Par.?
vālī ca sahasugrīvo jāmbavāṃśca mahābalaḥ / (10.1) Par.?
nīlaḥ senāpatiścaiva ye cānye dvividādayaḥ // (10.2) Par.?
naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ / (11.1) Par.?
na matir na balotsāho na rūpaparikalpanam // (11.2) Par.?
mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam / (12.1) Par.?
prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ // (12.2) Par.?
kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ / (13.1) Par.?
bhavatām agrataḥ sthātuṃ na paryāptā raṇājire // (13.2) Par.?
tathāpi tu nayajñena jayam ākāṅkṣatā raṇe / (14.1) Par.?
ātmā rakṣyaḥ prayatnena yuddhasiddhir hi cañcalā // (14.2) Par.?
te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ / (15.1) Par.?
samutpetur mahāvegā hutāśasamatejasaḥ // (15.2) Par.?
rathaiśca mattair nāgaiśca vājibhiśca mahājavaiḥ / (16.1) Par.?
śastraiśca vividhaistīkṣṇaiḥ sarvaiścopacitā balaiḥ // (16.2) Par.?
tatastaṃ dadṛśur vīrā dīpyamānaṃ mahākapim / (17.1) Par.?
raśmimantam ivodyantaṃ svatejoraśmimālinam // (17.2) Par.?
toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam / (18.1) Par.?
mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam // (18.2) Par.?
taṃ samīkṣyaiva te sarve dikṣu sarvāsvavasthitāḥ / (19.1) Par.?
taistaiḥ praharaṇair bhīmair abhipetustatastataḥ // (19.2) Par.?
tasya pañcāyasāstīkṣṇāḥ sitāḥ pītamukhāḥ śarāḥ / (20.1) Par.?
śirasyutpalapatrābhā durdhareṇa nipātitāḥ // (20.2) Par.?
sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ / (21.1) Par.?
utpapāta nadan vyomni diśo daśa vinādayan // (21.2) Par.?
tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ / (22.1) Par.?
kirañ śaraśatair naikair abhipede mahābalaḥ // (22.2) Par.?
sa kapir vārayāmāsa taṃ vyomni śaravarṣiṇam / (23.1) Par.?
vṛṣṭimantaṃ payodānte payodam iva mārutaḥ // (23.2) Par.?
ardyamānastatastena durdhareṇānilātmajaḥ / (24.1) Par.?
cakāra ninadaṃ bhūyo vyavardhata ca vegavān // (24.2) Par.?
sa dūraṃ sahasotpatya durdharasya rathe hariḥ / (25.1) Par.?
nipapāta mahāvego vidyudrāśir girāviva // (25.2) Par.?
tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram / (26.1) Par.?
vihāya nyapatad bhūmau durdharastyaktajīvitaḥ // (26.2) Par.?
taṃ virūpākṣayūpākṣau dṛṣṭvā nipatitaṃ bhuvi / (27.1) Par.?
saṃjātaroṣau durdharṣāvutpetatur ariṃdamau // (27.2) Par.?
sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare / (28.1) Par.?
mudgarābhyāṃ mahābāhur vakṣasyabhihataḥ kapiḥ // (28.2) Par.?
tayor vegavator vegaṃ vinihatya mahābalaḥ / (29.1) Par.?
nipapāta punar bhūmau suparṇasamavikramaḥ // (29.2) Par.?
sa sālavṛkṣam āsādya samutpāṭya ca vānaraḥ / (30.1) Par.?
tāvubhau rākṣasau vīrau jaghāna pavanātmajaḥ // (30.2) Par.?
tatastāṃstrīn hatāñ jñātvā vānareṇa tarasvinā / (31.1) Par.?
abhipede mahāvegaḥ prasahya praghaso harim // (31.2) Par.?
bhāsakarṇaśca saṃkruddhaḥ śūlam ādāya vīryavān / (32.1) Par.?
ekataḥ kapiśārdūlaṃ yaśasvinam avasthitau // (32.2) Par.?
paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat / (33.1) Par.?
bhāsakarṇaśca śūlena rākṣasaḥ kapisattamam // (33.2) Par.?
sa tābhyāṃ vikṣatair gātrair asṛgdigdhatanūruhaḥ / (34.1) Par.?
abhavad vānaraḥ kruddho bālasūryasamaprabhaḥ // (34.2) Par.?
samutpāṭya gireḥ śṛṅgaṃ samṛgavyālapādapam / (35.1) Par.?
jaghāna hanumān vīro rākṣasau kapikuñjaraḥ // (35.2) Par.?
tatasteṣvavasanneṣu senāpatiṣu pañcasu / (36.1) Par.?
balaṃ tad avaśeṣaṃ tu nāśayāmāsa vānaraḥ // (36.2) Par.?
aśvair aśvān gajair nāgān yodhair yodhān rathai rathān / (37.1) Par.?
sa kapir nāśayāmāsa sahasrākṣa ivāsurān // (37.2) Par.?
hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ / (38.1) Par.?
hataiśca rākṣasair bhūmī ruddhamārgā samantataḥ // (38.2) Par.?
tataḥ kapistān dhvajinīpatīn raṇe nihatya vīrān sabalān savāhanān / (39.1) Par.?
tad eva vīraḥ parigṛhya toraṇaṃ kṛtakṣaṇaḥ kāla iva prajākṣaye // (39.2) Par.?
Duration=0.14230012893677 secs.