Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1861
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gatāsuṃ vālinaṃ dṛṣṭvā rāghavas tadanantaram / (1.1) Par.?
abravīt praśritaṃ vākyaṃ sugrīvaṃ śatrutāpanaḥ // (1.2) Par.?
na śokaparitāpena śreyasā yujyate mṛtaḥ / (2.1) Par.?
yad atrānantaraṃ kāryaṃ tat samādhātum arhatha // (2.2) Par.?
lokavṛttam anuṣṭheyaṃ kṛtaṃ vo bāṣpamokṣaṇam / (3.1) Par.?
na kālād uttaraṃ kiṃcit karma śakyam upāsitum // (3.2) Par.?
niyatiḥ kāraṇaṃ loke niyatiḥ karmasādhanam / (4.1) Par.?
niyatiḥ sarvabhūtānāṃ niyogeṣv iha kāraṇam // (4.2) Par.?
na kartā kasyacit kaścin niyoge cāpi neśvaraḥ / (5.1) Par.?
svabhāve vartate lokas tasya kālaḥ parāyaṇam // (5.2) Par.?
na kālaḥ kālam atyeti na kālaḥ parihīyate / (6.1) Par.?
svabhāvaṃ vā samāsādya na kaścid ativartate // (6.2) Par.?
na kālasyāsti bandhutvaṃ na hetur na parākramaḥ / (7.1) Par.?
na mitrajñātisambandhaḥ kāraṇaṃ nātmano vaśaḥ // (7.2) Par.?
kiṃ tu kālaparīṇāmo draṣṭavyaḥ sādhu paśyatā / (8.1) Par.?
dharmaś cārthaś ca kāmaś ca kālakramasamāhitāḥ // (8.2) Par.?
itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam / (9.1) Par.?
dharmārthakāmasaṃyogaiḥ pavitraṃ plavageśvara // (9.2) Par.?
svadharmasya ca saṃyogāj jitas tena mahātmanā / (10.1) Par.?
svargaḥ parigṛhītaś ca prāṇān aparirakṣatā // (10.2) Par.?
eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ / (11.1) Par.?
tad alaṃ paritāpena prāptakālam upāsyatām // (11.2) Par.?
vacanānte tu rāmasya lakṣmaṇaḥ paravīrahā / (12.1) Par.?
avadat praśritaṃ vākyaṃ sugrīvaṃ gatacetasam // (12.2) Par.?
kuru tvam asya sugrīva pretakāryam anantaram / (13.1) Par.?
tārāṅgadābhyāṃ sahito vālino dahanaṃ prati // (13.2) Par.?
samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca / (14.1) Par.?
candanāni ca divyāni vālisaṃskārakāraṇāt // (14.2) Par.?
samāśvāsaya cainaṃ tvam aṅgadaṃ dīnacetasam / (15.1) Par.?
mā bhūr bāliśabuddhis tvaṃ tvadadhīnam idaṃ puram // (15.2) Par.?
aṅgadas tv ānayen mālyaṃ vastrāṇi vividhāni ca / (16.1) Par.?
ghṛtaṃ tailam atho gandhān yac cātra samanantaram // (16.2) Par.?
tvaṃ tāra śibikāṃ śīghram ādāyāgaccha sambhramāt / (17.1) Par.?
tvarā guṇavatī yuktā hy asmin kāle viśeṣataḥ // (17.2) Par.?
sajjībhavantu plavagāḥ śibikāvāhanocitāḥ / (18.1) Par.?
samarthā balinaś caiva nirhariṣyanti vālinam // (18.2) Par.?
evam uktvā tu sugrīvaṃ sumitrānandavardhanaḥ / (19.1) Par.?
tasthau bhrātṛsamīpastho lakṣmaṇaḥ paravīrahā // (19.2) Par.?
lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ / (20.1) Par.?
praviveśa guhāṃ śīghraṃ śibikāsaktamānasaḥ // (20.2) Par.?
ādāya śibikāṃ tāraḥ sa tu paryāpatat punaḥ / (21.1) Par.?
vānarair uhyamānāṃ tāṃ śūrair udvahanocitaiḥ // (21.2) Par.?
tato vālinam udyamya sugrīvaḥ śibikāṃ tadā / (22.1) Par.?
āropayata vikrośann aṅgadena sahaiva tu // (22.2) Par.?
āropya śibikāṃ caiva vālinaṃ gatajīvitam / (23.1) Par.?
alaṃkāraiś ca vividhair mālyair vastraiś ca bhūṣitam // (23.2) Par.?
ājñāpayat tadā rājā sugrīvaḥ plavageśvaraḥ / (24.1) Par.?
aurdhvadehikam āryasya kriyatām anurūpataḥ // (24.2) Par.?
viśrāṇayanto ratnāni vividhāni bahūni ca / (25.1) Par.?
agrataḥ plavagā yāntu śibikā tadanantaram // (25.2) Par.?
rājñām ṛddhiviśeṣā hi dṛśyante bhuvi yādṛśāḥ / (26.1) Par.?
tādṛśaṃ vālinaḥ kṣipraṃ prākurvann aurdhvadehikam // (26.2) Par.?
aṅgadam parigṛhyāśu tāraprabhṛtayas tathā / (27.1) Par.?
krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ // (27.2) Par.?
tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ / (28.1) Par.?
anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ // (28.2) Par.?
tāsāṃ ruditaśabdena vānarīṇāṃ vanāntare / (29.1) Par.?
vanāni girayaḥ sarve vikrośantīva sarvataḥ // (29.2) Par.?
puline girinadyās tu vivikte jalasaṃvṛte / (30.1) Par.?
citāṃ cakruḥ subahavo vānarā vanacāriṇaḥ // (30.2) Par.?
avaropya tataḥ skandhāc chibikāṃ vahanocitāḥ / (31.1) Par.?
tasthur ekāntam āśritya sarve śokasamanvitāḥ // (31.2) Par.?
tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam / (32.1) Par.?
āropyāṅke śiras tasya vilalāpa suduḥkhitā // (32.2) Par.?
janaṃ ca paśyasīmaṃ tvaṃ kasmāc chokābhipīḍitam / (33.1) Par.?
prahṛṣṭam iva te vaktraṃ gatāsor api mānada / (33.2) Par.?
astārkasamavarṇaṃ ca lakṣyate jīvato yathā // (33.3) Par.?
eṣa tvāṃ rāmarūpeṇa kālaḥ karṣati vānara / (34.1) Par.?
yena sma vidhavāḥ sarvāḥ kṛtā ekeṣuṇā raṇe // (34.2) Par.?
imās tās tava rājendravānaryo vallabhāḥ sadā / (35.1) Par.?
pādair vikṛṣṭam adhvānam āgatāḥ kiṃ na budhyase // (35.2) Par.?
taveṣṭā nanu nāmaitā bhāryāś candranibhānanāḥ / (36.1) Par.?
idānīṃ nekṣase kasmāt sugrīvaṃ plavageśvaram // (36.2) Par.?
ete hi sacivā rājaṃs tāraprabhṛtayas tava / (37.1) Par.?
puravāsijanaś cāyaṃ parivāryāsate 'nagha // (37.2) Par.?
visarjayainān prabalān yathocitam ariṃdama / (38.1) Par.?
tataḥ krīḍāmahe sarvā vaneṣu madirotkaṭāḥ // (38.2) Par.?
evaṃ vilapatīṃ tārāṃ patiśokapariplutām / (39.1) Par.?
utthāpayanti sma tadā vānaryaḥ śokakarśitāḥ // (39.2) Par.?
sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan / (40.1) Par.?
citām āropayāmāsa śokenābhihatendriyaḥ // (40.2) Par.?
tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha / (41.1) Par.?
pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ // (41.2) Par.?
saṃskṛtya vālinaṃ te tu vidhipūrvaṃ plavaṃgamāḥ / (42.1) Par.?
ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām // (42.2) Par.?
tatas te sahitās tatra aṅgadaṃ sthāpya cāgrataḥ / (43.1) Par.?
sugrīvatārāsahitāḥ siṣicur vāline jalam // (43.2) Par.?
sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ / (44.1) Par.?
samānaśokaḥ kākutsthaḥ pretakāryāṇy akārayat // (44.2) Par.?
Duration=0.13455605506897 secs.