Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 2, 4.0 tad ātman nidhatta eṣv amṛteṣu prāṇeṣu //
JB, 1, 2, 5.0 tad asyātman nihitaṃ na pramīyate //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 9, 7.0 āditya eva tad ātmānaṃ juhoti //
JB, 1, 16, 1.0 mano vā anu prāṇā vācam anv ātmā //
JB, 1, 17, 8.0 tasmād u kalyāṇīṃ jāyām iccheta kalyāṇe ma ātmā saṃbhavād iti //
JB, 1, 17, 16.0 sa yaj juhoti yaḥ sādhu karoty etasyām evainad devayonāv ātmānaṃ siñcati //
JB, 1, 17, 17.0 so 'syātmāmuṣminn āditye sambhavati //
JB, 1, 17, 18.0 sa haivaṃ vidvān dvyātmā dviyoniḥ //
JB, 1, 17, 19.0 ekātmā haivaikayonir etad avidvān //
JB, 1, 18, 7.1 sa yo ha nāmnā vā gotreṇa vā prabrūte taṃ hāha yas te 'yaṃ mayy ātmābhūd eṣa te sa iti /
JB, 1, 18, 7.2 tasmin hātman pratipatta ṛtavaḥ saṃpalāyya padgṛhītam apakarṣanti //
JB, 1, 18, 13.1 sa haivaṃ vidvān dvyātmā dvidāyaḥ /
JB, 1, 18, 13.2 ekātmā haivaikadāya etad avidvān agnihotraṃ juhoti //
JB, 1, 59, 6.0 tām ātmann eva kurvīta //
JB, 1, 59, 7.0 ātmann eva tacchriyaṃ dhatta iti //
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 70, 10.0 samudrasya hṛdaya iti madhyato vā ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate //
JB, 1, 71, 11.0 yan nopaspṛśed annādyād ātmānam antariyāt //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 78, 17.0 yad evāsya tatrātmano 'mīyata tad etenāpyāyayata //
JB, 1, 78, 19.0 yad evāsyātrātmano mīyate tad etenaivāpyāyayate //
JB, 1, 83, 4.0 ya evaiṣāṃ lokānām adhipatayas tebhya evaitad ātmānaṃ paridāya sarpati nārtim ārcchati //
JB, 1, 85, 16.0 tasmād yad avacchidyeraṃs turīyeṇātmano yātayeyuḥ //
JB, 1, 86, 13.0 tad āhur ardhātmā vā eṣa yajamānasya yat patnī //
JB, 1, 90, 10.0 upeva vā ātman prajā //
JB, 1, 90, 11.0 upaivātman prajayā paśubhiḥ prajāyate //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 99, 5.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 99, 11.0 ātmānam eva paṅktyā pratyupādadhāt //
JB, 1, 100, 12.0 ātmānam eva prathamenodāsena parigṛhṇāti jāyāṃ dvitīyena prajāṃ tṛtīyena //
JB, 1, 100, 17.0 oṣam asya dviṣan bhrātṛvyaḥ parābhavati śriyam ātmanāśnute //
JB, 1, 102, 31.0 tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati //
JB, 1, 103, 8.0 yadi retasyāṃ na śaknoti vigātum aretaska ātmanā bhavaty aretaskā garbhā jāyante //
JB, 1, 103, 9.0 yadi gāyatrīṃ na śaknoti vigātuṃ pramāyuka ātmanā bhavati mṛtā garbhā jāyante //
JB, 1, 103, 10.0 yadi triṣṭubhaṃ na śaknoti vigātum andha ātmanā bhavaty andhā garbhā jāyante //
JB, 1, 103, 11.0 yadi jagatīṃ na śaknoti vigātuṃ badhira ātmanā bhavati badhirā garbhā jāyante //
JB, 1, 103, 12.0 yady anuṣṭubhaṃ na śaknoti vigātum ajihva ātmanā bhavaty ajihvā garbhā jāyante //
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 11.0 prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 119, 15.0 pratitiṣṭhatībhiḥ prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 123, 17.0 ātmā vai nidhanam //
JB, 1, 123, 20.0 prāṇam ātmānaṃ paśūṃs tān evaitat saṃdadhāti //
JB, 1, 124, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 130, 12.0 asthūriṃ devarathaṃ karoti prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 131, 8.0 ātmā tṛtīyaḥ //
JB, 1, 132, 3.0 prāṇān evaitad dviṣato bhrātṛvyasya vṛṅkte prāṇān ātman dhatte //
JB, 1, 132, 32.0 śriyam ātmanāśnute //
JB, 1, 134, 3.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 156, 6.0 sa ātmana evādhi tṛtīyasavanaṃ niramimīta //
JB, 1, 157, 18.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 167, 15.0 taddhāpi chāyāṃ paryavekṣetātmano 'praṇāśāya //
JB, 1, 167, 18.0 ya ātmānaṃ na paripaśyed apetāsuḥ sa syāt //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 174, 3.0 prajām eva tad ātman dhatte //
JB, 1, 174, 9.0 tasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 174, 12.0 tasmāt sarvasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 177, 3.0 atha yad āyumety āhāyur evaitad udgātātmaṃś ca yajamāne ca dadhāti //
JB, 1, 180, 30.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 186, 5.0 trīṇi puruṣa indriyāṇy ātmā prajāḥ paśavaḥ //
JB, 1, 186, 6.0 tāny evaitenātman parigṛhṇīte //
JB, 1, 192, 1.0 prajāpatir yad devebhyas tanvo vyabhajat tato yā harivaty āsīt tām ātmane 'śiṃṣat //
JB, 1, 197, 24.0 bhavaty ātmanā parāsya dviṣan bhrātṛvyo bhavati ya evaṃ veda //
JB, 1, 214, 9.0 prāṇān evaitad dviṣato bhrātṛvyasya vṛṅkte prāṇān ātman dhatte //
JB, 1, 228, 13.0 ātmanā vām anyatarasya pāsyāmi mahimnānyatarasyeti //
JB, 1, 228, 16.0 ātmānam anyatara udajayan mahimānam anyataraḥ //
JB, 1, 228, 17.0 ātmānaṃ kutsa udajayan mahimānaṃ luśaḥ //
JB, 1, 228, 18.0 ātmanānyatarasyāpiban mahimnānyatarasya //
JB, 1, 228, 19.0 ātmanā kutsasyāpiban mahimnā luśasya //
JB, 1, 228, 20.0 ubhā u ha tvāva tasya tāv ātmānau yad ātmā ca mahimā ca //
JB, 1, 228, 20.0 ubhā u ha tvāva tasya tāv ātmānau yad ātmā ca mahimā ca //
JB, 1, 231, 7.0 ātmā vai prajā paśava etāni tṛcāni //
JB, 1, 251, 40.0 ātmaikaviṃśaḥ //
JB, 1, 252, 1.0 sa haivaṃ vidvān ahorātraśo 'rdhamāsaśo māsaśa ṛtuśaḥ saṃvatsaraśa etasmin sarvasminn ātmānam upasaṃdhāya taṃ mṛtyuṃ tarati yaḥ svarge loke //
JB, 1, 253, 3.0 ātmānam eva paṅktyā pratyupadadhāti //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 257, 24.0 sa ya evam etāv ātman yajñau tāyamānau vedopa hainaṃ yajñau namataḥ //
JB, 1, 260, 31.0 tāṃ yad arvācīm abhinudan gāyaty ātmann eva tad vācaṃ pratiṣṭhāpayati //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
JB, 1, 267, 15.0 retasyaivāpi sarva ātmā //
JB, 1, 270, 32.0 devatāsv ātmānam upasaṃdadhāti //
JB, 1, 272, 7.0 sa ya evam etāṃ gāyatrīṃ priyam upāste yathā priya eva prāṇa ātmana evaṃ priya eva sa kīrter evaṃ priyaś cakṣuṣa evaṃ priyaḥ saner bhavatīti //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 280, 24.0 yo vai devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 281, 14.0 sa ya evam etā devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 286, 21.0 sarvam eva ma ātmānaṃ prayacchety abravīt //
JB, 1, 286, 26.0 tasyai sarvam ātmānaṃ prāyacchat //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 292, 12.0 vāmadevyam ātmā //
JB, 1, 300, 29.0 ātmā vai svaraḥ //
JB, 1, 300, 33.0 samānau vā ātmā ca jāyā ca //
JB, 1, 300, 34.0 ta etad ātmanobhayataḥ prajāḥ paśavaḥ parigṛhītā aparāvāpāya //
JB, 1, 307, 14.0 ātmā ha khalu vai nidhanam //
JB, 1, 325, 8.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā ādiḥ svargo lokas tasminn ātmānaṃ dadhyāt //
JB, 1, 325, 10.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā upadravaḥ svargo lokas tasminn ātmānaṃ dadhyāt //
JB, 1, 325, 12.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā nidhanaṃ svargo lokas tasminn ātmānaṃ dadhyāt //
JB, 1, 325, 17.0 tad dviṣantaṃ bhrātṛvyaṃ pātayitvā sarvasminn eva sāmann ātmānaṃ dadhyāt //
JB, 1, 327, 8.0 anṛṇa ātmanā bhavati //
JB, 1, 330, 3.0 śriyam etad ātman dhatte //
JB, 1, 334, 8.0 tat saptamena praroheṇa viṣṭape brahmaloka ātmānaṃ dadhyāt //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan vā ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 344, 15.0 yadītare 'gniṣṭomaṃ kurvīrann athātmanokthyaṃ kurvīran //
JB, 1, 344, 16.0 yadītara ukthyaṃ kurvīrann athātmanā ṣoḍaśinaṃ gṛhṇīran //
JB, 1, 344, 17.0 yadītare ṣoḍaśinaṃ gṛhṇīrann athātmanātirātraṃ kurvīran //
JB, 1, 344, 18.0 yadītare 'tirātraṃ kurvīrann athātmanā dvirātraṃ kurvīran //
JB, 1, 344, 19.0 yadītare dvirātraṃ kurvīrann athātmanā trirātraṃ kurvīran //
JB, 1, 353, 3.0 ātmā vā āgrayaṇo grahaḥ //
JB, 1, 353, 5.0 prāṇebhyo vā ātmā sambhavaty ātmano vā prāṇāḥ //
JB, 1, 353, 5.0 prāṇebhyo vā ātmā sambhavaty ātmano vā prāṇāḥ //
JB, 1, 354, 14.0 tad devā abhijityātmann akurvata //
JB, 2, 250, 1.0 tām abruvan somāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 2.0 sā babhruḥ piṅgākṣy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 6.0 tām abruvann indrāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 7.0 sā śabalī paṣṭhauhy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 250, 11.0 tām abruvan yamāyodehi tṛtīyena cātmanas tṛtīyena ca sahasrasyeti //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //
JB, 2, 251, 2.0 ātmane vaiva na vātmane caneti //
JB, 2, 251, 2.0 ātmane vaiva na vātmane caneti //