Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 31.0 vaṃśamadhyamayor maṇike vā bhinne vyāhṛtibhir juhuyāt //
Kauśikasūtra
KauśS, 4, 12, 6.0 āveṣṭanena vaṃśāgram avabadhya madhyamāyāṃ badhnāti //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 13, 43, 9.7 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ mṛtyave svāhā /
KauśS, 13, 43, 9.9 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ bṛhaspataya āṅgirasāya svāhā /
KauśS, 13, 43, 9.12 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam indrāya svāhā /
KauśS, 13, 43, 9.15 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam agnaye svāhā /
KauśS, 13, 43, 9.18 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ vāyave svāhā /
KauśS, 13, 43, 9.22 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam ādityāya svāhā /
KauśS, 13, 43, 9.25 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśaṃ candrāya svāhā /
KauśS, 13, 43, 9.27 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyaḥ somarājñībhyaḥ svāhā /
KauśS, 13, 43, 9.29 tā imaṃ dūtaṃ nudantu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam oṣadhībhyo varuṇarājñībhyaḥ svāhā /
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 21.0 mūtayoḥ kṛtvā veṇuyaṣṭyāṃ kupe vāsajyobhayata sthāṇuvṛkṣavaṃśavalmīkānām anyatamasminn utkṣepaṇavad āsajaty etat ta iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 6.1 vaṃśamayyau vā śalāke gandhaiḥ pralipya madhyamenopavāsayed vyuṣṭāyāṃ rātrāv etenaivābhigīya parimṛjya brahmacāriṇau brūyād dhārayatam iti saṃnamatyoḥ siddhiṃ vidyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 13.1 vaṃśāntareṣu śaraṇāni kārayet //
Arthaśāstra
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 2, 17, 5.1 uṭajacimiyacāpaveṇuvaṃśasātinakaṇṭakabhāllūkādir veṇuvargaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 50.0 taddharati vahaty āvahati bhārād vaṃśādibhyaḥ //
Buddhacarita
BCar, 1, 5.1 sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī /
BCar, 4, 22.2 iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī //
BCar, 9, 4.1 śuddhaujasaḥ śuddhaviśālakīrterikṣvākuvaṃśaprabhavasya rājñaḥ /
BCar, 10, 33.1 yāvat svavaṃśapratirūpaṃ rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ /
BCar, 13, 1.1 tasminvimokṣāya kṛtapratijñe rājarṣivaṃśaprabhave maharṣau /
Carakasaṃhitā
Ca, Sū., 14, 31.2 vāsāvaṃśakarañjārkapatrairaśmantakasya ca //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 5, 28.1 yasyottamāṅge jāyante vaṃśagulmalatādayaḥ /
Ca, Indr., 5, 30.1 vaṃśavetralatāpāśatṛṇakaṇṭakasaṅkaṭe /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 21.1 apare tvāhuḥ idaṃ vaṃśarājakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 4, 4.85 bodhicittaṃ dharmālokamukhaṃ triratnavaṃśānupacchedāya saṃvartate /
LalVis, 13, 144.5 triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma /
Mahābhārata
MBh, 1, 2, 34.2 pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam //
MBh, 1, 2, 60.1 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam /
MBh, 1, 2, 71.3 pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam /
MBh, 1, 36, 8.2 parikṣid iti vikhyāto rājā kauravavaṃśabhṛt //
MBh, 1, 57, 57.61 tasmād vāsavi bhadraṃ te yāce vaṃśakaraṃ sutam /
MBh, 1, 57, 68.44 parāśaro brahmacārī prajārthī mama vaṃśadhṛt /
MBh, 1, 59, 37.1 ityeṣa vaṃśaprabhavaḥ kathitaste tarasvinām /
MBh, 1, 61, 77.2 sa gandharvapatir jajñe kuruvaṃśavivardhanaḥ //
MBh, 1, 61, 86.23 ekaṃ vaṃśakaraṃ vīraṃ putraṃ vai janayiṣyati /
MBh, 1, 62, 3.2 pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān /
MBh, 1, 68, 9.28 somavaṃśodbhavo rājā duḥṣanta iti viśrutaḥ /
MBh, 1, 69, 17.1 kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan /
MBh, 1, 70, 45.1 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ /
MBh, 1, 71, 2.4 ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak //
MBh, 1, 89, 1.2 bhagavañśrotum icchāmi pūror vaṃśakarān nṛpān /
MBh, 1, 89, 1.5 ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ /
MBh, 1, 89, 4.3 pūror vaṃśadharān vīrāñśakrapratimatejasaḥ /
MBh, 1, 89, 5.2 pūroḥ pauṣṭyām ajāyanta pravīrastatra vaṃśakṛt //
MBh, 1, 89, 21.3 catvāro bhārate vaṃśe suhotrastatra vaṃśabhāk //
MBh, 1, 89, 30.2 ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakarastava //
MBh, 1, 89, 55.2 jātā manor anvavāye ailavaṃśavivardhanāḥ /
MBh, 1, 90, 6.3 procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham //
MBh, 1, 91, 1.2 ikṣvākuvaṃśaprabhavo rājāsīt pṛthivīpatiḥ /
MBh, 1, 100, 12.1 jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam /
MBh, 1, 100, 30.2 jajñire devagarbhābhāḥ kuruvaṃśavivardhanāḥ /
MBh, 1, 110, 36.2 ityevam uktvā bhārye te rājā kauravavaṃśajaḥ /
MBh, 1, 112, 7.2 purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ //
MBh, 1, 113, 23.2 kṛṣṇadvaipāyanād bhīru kurūṇāṃ vaṃśavṛddhaye //
MBh, 1, 115, 25.2 sambhūtāḥ kīrtimantaste kuruvaṃśavivardhanāḥ /
MBh, 1, 115, 28.1 te ca pañca śataṃ caiva kuruvaṃśavivardhanāḥ /
MBh, 1, 134, 14.4 muñjabalvajavaṃśādi dravyaṃ sarvaṃ ghṛtokṣitam /
MBh, 1, 134, 14.5 śaṇabalvajakārpāsavaṃśadārukaṭānyapi /
MBh, 1, 134, 22.5 upapannaṃ tu dagdheṣu kulavaṃśānukīrtitāḥ /
MBh, 1, 137, 13.3 mama dagdhā mahātmānaḥ kulavaṃśavivardhanāḥ //
MBh, 1, 155, 34.3 kumāraśca kumārī ca pativaṃśavivṛddhaye //
MBh, 1, 159, 22.1 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana /
MBh, 1, 166, 2.3 ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi /
MBh, 1, 173, 12.1 ādityavaṃśaprabhavastvaṃ hi lokapariśrutaḥ /
MBh, 1, 173, 12.3 vaiṣṇavo 'si mahīpāla ravivaṃśavivardhana /
MBh, 1, 173, 20.3 sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama //
MBh, 1, 190, 13.2 ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ //
MBh, 1, 197, 29.14 yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ /
MBh, 1, 209, 24.19 tasmād bharasva putraṃ vai pūruvaṃśavivardhanam /
MBh, 1, 217, 1.8 śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ /
MBh, 2, 11, 52.6 tasya satyavatī nāma patnī kekayavaṃśajā /
MBh, 2, 16, 20.2 na ca vaṃśakaraḥ putrastasyājāyata kaścana //
MBh, 2, 28, 34.2 yāvad rājño 'sya nīlasya kulavaṃśadharā iti /
MBh, 2, 33, 17.1 kṣitāvandhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ /
MBh, 3, 77, 9.1 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā /
MBh, 3, 104, 15.2 eko vaṃśadharaḥ śūra ekasyāṃ sambhaviṣyati /
MBh, 3, 126, 5.1 ikṣvākuvaṃśaprabhavo yuvanāśvo mahīpatiḥ /
MBh, 3, 176, 13.2 tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ //
MBh, 3, 210, 5.2 pāñcajanyaḥ śruto vede pañcavaṃśakaras tu saḥ //
MBh, 3, 210, 10.1 prāṇasya cānudāttaś ca vyākhyātāḥ pañca vaṃśajāḥ /
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 4, 6, 2.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ /
MBh, 5, 112, 5.2 arthaṃ yācātra rājānaṃ kaṃcid rājarṣivaṃśajam /
MBh, 5, 146, 4.2 yavīyasastathā kṣattuḥ kuruvaṃśavivardhanaḥ //
MBh, 5, 147, 3.1 somaḥ prajāpatiḥ pūrvaṃ kurūṇāṃ vaṃśavardhanaḥ /
MBh, 5, 147, 5.1 pūrur yavīyāṃśca tato yo 'smākaṃ vaṃśavardhanaḥ /
MBh, 6, 13, 19.2 parastu dviguṇasteṣāṃ viṣkambho vaṃśavardhana //
MBh, 6, 22, 15.3 sa eṣa bhīṣmaḥ kuruvaṃśaketur yenāhṛtāstriṃśato vājimedhāḥ //
MBh, 6, 61, 62.2 tasmād bhava viśālākṣa yaduvaṃśavivardhanaḥ //
MBh, 6, 101, 13.2 mahāvaṃśavanasyeva dahyamānasya parvate //
MBh, 7, 58, 3.2 kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ //
MBh, 7, 129, 21.1 rātrau vaṃśavanasyeva dahyamānasya parvate /
MBh, 8, 66, 6.2 pradīptam airāvatavaṃśasaṃbhavaṃ śiro jihīrṣur yudhi phalgunasya //
MBh, 10, 16, 4.2 parikṣid bhavitā hyeṣāṃ punar vaṃśakaraḥ sutaḥ //
MBh, 12, 27, 3.2 rājyakāmukam atyugraṃ svavaṃśocchedakārakam //
MBh, 12, 149, 48.2 pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha //
MBh, 12, 160, 77.1 ikṣvākuvaṃśajastasmāddhariṇāśvaḥ pratāpavān /
MBh, 12, 192, 81.1 dvijāḥ pratigrahe yuktā dātāro rājavaṃśajāḥ /
MBh, 12, 201, 6.1 atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ /
MBh, 12, 201, 13.2 sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ //
MBh, 12, 291, 5.2 kuruvaṃśapradīpastvaṃ jñānadravyeṇa dīpyase //
MBh, 12, 297, 1.3 vane dadarśa viprendram ṛṣiṃ vaṃśadharaṃ bhṛgoḥ //
MBh, 12, 329, 31.6 prakṛtyā tvaṃ dharmavatsalaḥ somavaṃśodbhavaśca /
MBh, 13, 4, 26.2 asmadvaṃśakaraḥ śrīmāṃstava bhrātā ca vaṃśakṛt //
MBh, 13, 4, 26.2 asmadvaṃśakaraḥ śrīmāṃstava bhrātā ca vaṃśakṛt //
MBh, 13, 4, 48.1 tasya putrā mahātmāno brahmavaṃśavivardhanāḥ /
MBh, 13, 17, 97.1 ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ /
MBh, 13, 18, 30.1 vedānāṃ ca sa vai vyastā kuruvaṃśakarastathā /
MBh, 13, 39, 11.2 tanme brūhi mahābāho kurūṇāṃ vaṃśavardhana //
MBh, 13, 77, 1.3 ikṣvākuvaṃśajo rājā saudāso dadatāṃ varaḥ //
MBh, 13, 85, 43.2 bhṛgośca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat //
MBh, 13, 85, 48.1 tathaiva vaṃśakartārastava tejovivardhanāḥ /
MBh, 13, 91, 18.1 tataḥ saṃcintayāmāsa vaṃśakartāram ātmanaḥ /
MBh, 13, 91, 45.1 ityevam uktvā bhagavān svavaṃśajam ṛṣiṃ purā /
MBh, 13, 92, 15.2 nivāpe nopatiṣṭheta saṃgrāhyā nānyavaṃśajāḥ //
MBh, 13, 92, 17.1 pūrvaṃ svavaṃśajānāṃ tu kṛtvādbhistarpaṇaṃ punaḥ /
MBh, 13, 101, 4.2 bahūn svavaṃśaprabhavān samatītaḥ svakair guṇaiḥ //
MBh, 13, 151, 2.2 ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ /
MBh, 15, 15, 23.1 rājarṣīṇāṃ purāṇānāṃ bhavatāṃ vaṃśadhāriṇām /
MBh, 15, 31, 5.1 tān apṛcchat tato rājā kvāsau kauravavaṃśabhṛt /
Rāmāyaṇa
Rām, Bā, 1, 8.1 ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ /
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 10, 10.2 vaṃśapratiṣṭhānakarāḥ sarvalokeṣu viśrutāḥ //
Rām, Bā, 18, 2.2 mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ //
Rām, Bā, 19, 15.2 paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ //
Rām, Bā, 33, 6.2 kuśavaṃśaprasūto 'smi kauśiko raghunandana //
Rām, Bā, 37, 8.1 ekā janayitā tāta putraṃ vaṃśakaraṃ tava /
Rām, Bā, 37, 12.1 eko vaṃśakaro vāstu bahavo vā mahābalāḥ /
Rām, Bā, 37, 13.2 putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau //
Rām, Bā, 69, 31.1 ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām /
Rām, Ay, 20, 36.1 vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ /
Rām, Ay, 84, 19.2 tvayy etat puruṣavyāghra yuktaṃ rāghavavaṃśaje /
Rām, Ay, 89, 19.2 cacāra ramyaṃ nayanāñjanaprabhaṃ sa citrakūṭaṃ raghuvaṃśavardhanaḥ //
Rām, Ay, 104, 24.2 vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ //
Rām, Ki, 8, 4.2 yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam //
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 29, 18.1 na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa /
Rām, Ki, 39, 63.2 avāpya sītāṃ raghuvaṃśajapriyāṃ tato nivṛttāḥ sukhino bhaviṣyatha //
Rām, Su, 63, 15.1 ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha /
Rām, Utt, 2, 26.3 ubhayor vaṃśakartāraṃ paulastya iti viśrutam //
Rām, Utt, 9, 20.2 mama vaṃśānurūpaśca dharmātmā ca bhaviṣyati //
Rām, Utt, 36, 32.1 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ /
Rām, Utt, 59, 4.2 ikṣvākuvaṃśaprabhave yad vṛttaṃ tacchṛṇuṣva me //
Saundarānanda
SaundĀ, 1, 25.1 sa teṣāṃ gautamaścakre svavaṃśasadṛśīḥ kriyāḥ /
SaundĀ, 8, 45.1 kuruhaihayavṛṣṇivaṃśajā bahumāyākavaco 'tha śambaraḥ /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 1, 14.1 sargasya pratisargasya vaṃśamanvantarasya ca /
Amarakośa
AKośa, 1, 208.2 vaṃśādikaṃ tu suṣiraṃ kāṃsyatālādikaṃ ghanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 15.1 nyūno yavād anuyavo rūkṣoṣṇo vaṃśajo yavaḥ /
AHS, Sū., 6, 99.2 rūkṣo vaṃśakarīras tu vidāhī vātapittalaḥ //
AHS, Sū., 17, 8.1 śirīṣavāsāvaṃśārkamālatīdīrghavṛntataḥ /
AHS, Sū., 30, 37.1 nāsāyāṃ nāsikāvaṃśadaraṇākuñcanodbhavaḥ /
AHS, Śār., 4, 18.1 vaṃśāśrite sphijorūrdhvaṃ kaṭīkataruṇe smṛte /
AHS, Śār., 6, 49.1 mūrdhni vaṃśalatādīnāṃ saṃbhavo vayasāṃ tathā /
AHS, Śār., 6, 50.2 saṅgo vetralatāvaṃśatṛṇakaṇṭakasaṃkaṭe //
AHS, Cikitsitasthāna, 18, 11.1 śatāhvāmustavārāhīvaṃśārtagaladhānyakam /
AHS, Kalpasiddhisthāna, 5, 19.1 vastir gomūtrasiddhair vā sāmṛtāvaṃśapallavaiḥ /
AHS, Utt., 11, 53.1 nārikelāsthibhallātatālavaṃśakarīrajam /
AHS, Utt., 18, 15.2 ajāvimūtravaṃśatvaksiddhaṃ tailaṃ ca pūraṇam //
AHS, Utt., 27, 15.1 vaṃśodbhavair vā pṛthubhistanubhiḥ suniveśitaiḥ /
AHS, Utt., 36, 66.1 vaṃśatvagbījakaṭukāpāṭalībījanāgaram /
AHS, Utt., 37, 79.1 mūlam uttaravāruṇyā vaṃśanirlekhasaṃyutam /
Bhallaṭaśataka
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 102.2 ādityavaṃśajānāṃ hi saṃniveśaḥ parāyaṇaḥ //
BKŚS, 5, 107.1 jātakarma tataḥ kṛtvā sūryavaṃśaguruḥ svayam /
BKŚS, 14, 5.1 tasyāpi pṛthivī nāma mahiṣī prāṃśuvaṃśajā /
BKŚS, 14, 17.1 tenoktaṃ palitaṃ dṛṣṭvā manaḥputrikavaṃśajāḥ /
BKŚS, 14, 125.1 aham api dhavalenduvaṃśajanmā kuliśakaṭhorakaniṣṭhikāprakoṣṭhaḥ /
BKŚS, 20, 11.2 devī vāsavadattā vā kiṃvā magadhavaṃśajā //
BKŚS, 20, 262.1 eṣa te saṃbhavagrāmaḥ prāṃśuprāgvaṃśakānanaḥ /
Daśakumāracarita
DKCar, 1, 2, 10.1 tadanu viditodanto madīyavaṃśabandhugaṇaḥ sahasāgatya mandiramānīya māmapakrāntavraṇamakarot /
DKCar, 1, 4, 19.7 te 'pi vaṃśasaṃpallāvaṇyāḍhyāya yūne mahyaṃ tvāṃ dāsyantyeva /
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 3, 30.0 mamātyayād rājavaṃśasamucchedo bhaviṣyatīti //
Harivaṃśa
HV, 1, 12.1 bhavāṃś ca vaṃśakuśalas teṣāṃ pratyakṣadarśivān /
HV, 1, 16.2 svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate //
HV, 2, 41.2 bhāryā vo 'stu mahābhāgā somavaṃśavivardhinī //
HV, 2, 46.1 putrān utpādayāmāsa somavaṃśavivardhanān /
HV, 3, 79.1 ete vai dānavāḥ śreṣṭhā danuvaṃśavivardhanāḥ /
HV, 5, 1.3 atrivaṃśasamutpannas tv aṅgo nāma prajāpatiḥ //
HV, 5, 18.1 niṣādavaṃśakartā sa babhūva vadatāṃ vara /
HV, 7, 56.1 vṛṣṇivaṃśaprasaṅgena kathyamānaṃ purātanam /
HV, 9, 11.2 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi //
HV, 9, 12.2 jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ //
HV, 10, 21.1 tasya satyarathā nāma patnī kekayavaṃśajā /
HV, 10, 50.2 śūraḥ pañcajanaś caiva tasya vaṃśakarā nṛpa //
HV, 10, 56.2 ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti //
HV, 10, 57.2 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ //
HV, 10, 79.1 ikṣvākuvaṃśaprabhavāḥ prādhānyeneha kīrtitāḥ /
HV, 15, 20.1 teṣāṃ vaṃśakaro rājā nīpānāṃ kīrtivardhanaḥ /
HV, 19, 35.2 vṛṣṇivaṃśaprasaṅgena tasya vaṃśaṃ nibodha me //
HV, 21, 18.2 rājā paramatejasvī somavaṃśavivardhanaḥ //
HV, 23, 2.2 vṛṣṇivaṃśaprasaṅgena svaṃ vaṃśaṃ pūrvam eva hi /
HV, 23, 21.1 uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ /
HV, 23, 28.2 putrān utpādayāmāsa pañca vaṃśakarān bhuvi //
HV, 23, 29.3 bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi //
HV, 23, 41.1 ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā /
HV, 23, 161.2 vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ /
HV, 23, 161.3 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśabhāk //
HV, 23, 167.2 yador vaṃśadharasyeha yajvanaḥ puṇyakarmaṇaḥ //
HV, 26, 25.2 madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api //
Harṣacarita
Harṣacarita, 1, 242.1 gatāyāṃ ca tasyāṃ dadhīco 'pi hṛdaye hrādinyevābhihato bhārgavavaṃśasambhūtasya bhrātur brāhmaṇasya jāyām akṣamālābhidhānāṃ munikanyakām ātmasūnoḥ saṃvardhanāya niyujya virahāturastapase vanamagāt //
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Kirātārjunīya
Kir, 1, 29.1 akhaṇḍam ākhaṇḍalatulyadhāmabhiś ciraṃ dhṛtā bhūpatibhiḥ svavaṃśajaiḥ /
Kir, 6, 36.1 ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām /
Kir, 11, 69.1 vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām /
Kir, 12, 47.2 vaṃśavitatiṣu viṣaktapṛthupriyabālavāladhibhir ādade dhṛtiḥ //
Kir, 16, 28.1 gurusthirāṇy uttamavaṃśajatvād vijñātasārāṇy anuśīlanena /
Kir, 17, 4.1 vaṃśocitatvād abhimānavatyā samprāptayā sampriyatām asubhyaḥ /
Kāvyādarśa
KāvĀ, 1, 22.1 vaṃśavīryaśrutādīni varṇayitvā ripor api /
Kāvyālaṃkāra
KāvyAl, 1, 22.1 nāyakaṃ prāgupanyasya vaṃśavīryaśrutādibhiḥ /
KāvyAl, 1, 33.1 nanu cāśmakavaṃśādi vaidarbhamiti kathyate /
Kūrmapurāṇa
KūPur, 1, 11, 110.1 śobhā vaṃśakarī lolā mālinī parameṣṭhinī /
KūPur, 1, 11, 143.2 abhinnābhinnasaṃsthānā vaṃśinī vaṃśahāriṇī //
KūPur, 1, 19, 6.1 ilā jyeṣṭhā variṣṭhā ca somavaṃśavivṛddhaye /
KūPur, 1, 20, 60.2 śrutāyurabhavat tasmādete ikṣvākuvaṃśajāḥ /
KūPur, 1, 22, 3.1 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ /
KūPur, 1, 22, 3.2 madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk //
KūPur, 1, 26, 12.1 ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ /
KūPur, 1, 26, 18.1 dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ /
KūPur, 1, 38, 44.2 eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā //
KūPur, 2, 43, 2.3 lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca //
KūPur, 2, 44, 95.1 ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 2, 27.1 munīnāṃ vaṃśavistāro rājñāṃ śaktervināśanam /
LiPur, 1, 63, 71.1 ātreyavaṃśaprabhavāstāsāṃ bhartā prabhākaraḥ /
LiPur, 1, 65, 1.2 ādityavaṃśaṃ somasya vaṃśaṃ vaṃśavidāṃ vara /
LiPur, 1, 65, 21.2 sudyumno mānavaḥ śrīmān somavaṃśapravṛddhaye //
LiPur, 1, 65, 25.1 somavaṃśāgrajo dhīmānbhavabhaktaḥ pratāpavān /
LiPur, 1, 65, 25.2 ikṣvākorvaṃśavistāraṃ paścādvakṣye tapodhanāḥ //
LiPur, 1, 65, 121.2 ugro vaṃśakaro vaṃśo vaṃśavādī hyaninditaḥ //
LiPur, 1, 66, 10.2 tasya satyavratā nāma bhāryā kaikayavaṃśajā //
LiPur, 1, 66, 17.1 agṛhṇād vaṃśakartāraṃ prabhāgṛhṇātsutānbahūn /
LiPur, 1, 66, 34.2 rājā daśarathastasmācchrīmānikṣvākuvaṃśakṛt //
LiPur, 1, 68, 14.2 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ //
LiPur, 1, 68, 15.1 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk /
LiPur, 1, 68, 29.1 marutastasya tanayo rājarṣirvaṃśavardhanaḥ /
LiPur, 1, 68, 47.2 madhūnāṃ vaṃśakṛdrājā madhostu kuruvaṃśakaḥ //
LiPur, 2, 3, 79.1 dvāparānte bhaviṣyāmi yaduvaṃśakulodbhavaḥ /
Matsyapurāṇa
MPur, 4, 19.2 tato bharatavaṃśānte bhūtvā vatsanṛpātmajaḥ //
MPur, 6, 28.1 kālavīyeś ca vikhyāto danuvaṃśavivardhanāḥ /
MPur, 8, 12.3 prajāpatiḥ so 'sya carācarasya babhūva sūryānvayavaṃśacihnaḥ //
MPur, 9, 5.2 svāyambhuvasyāsya manordaśaite vaṃśavardhanāḥ //
MPur, 9, 18.2 tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ //
MPur, 12, 15.1 evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ /
MPur, 12, 41.2 gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā //
MPur, 12, 57.2 ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ //
MPur, 15, 43.2 etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam /
MPur, 24, 50.2 śaryātirmeghajātiśca saptaite vaṃśavardhanāḥ //
MPur, 24, 54.2 yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau //
MPur, 24, 69.2 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ //
MPur, 25, 5.2 ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān //
MPur, 45, 24.2 anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ //
MPur, 47, 263.1 yaduvaṃśaprasaṅgena samāsādvaiṣṇavaṃ yaśaḥ /
MPur, 48, 25.3 bāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabho //
MPur, 49, 53.2 teṣāṃ vaṃśakaraḥ śrīmānnīpānāṃ kīrtivardhanaḥ //
MPur, 83, 16.2 tathekṣuvaṃśāvṛtakandarastu ghṛtodakaprasravaṇaiśca dikṣu //
MPur, 117, 19.2 vaṃśastambavanākāraiḥ pradeśairupaśobhitam //
MPur, 133, 25.2 vāsukeḥ kulajā ye ca ye ca raivatavaṃśajāḥ //
MPur, 142, 39.2 ṛṣivaṃśaprasaṅgena vyākulatvāttathā kramāt //
MPur, 146, 13.1 vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā /
MPur, 148, 2.1 vaṃśakṣayakarā devāḥ sarveṣāmeva dānavāḥ /
MPur, 150, 215.2 yathā hi puruṣaṃ ghorairabhāgyairvaṃśaśālibhiḥ //
MPur, 159, 41.2 jaya lalitacūḍākalāpanavavimaladalakamalakānta daityavaṃśaduḥsahadāvānala //
Meghadūta
Megh, Uttarameghaḥ, 19.1 tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ /
Suśrutasaṃhitā
Su, Sū., 45, 152.2 vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā //
Su, Sū., 46, 290.1 kṣavakakulevaravaṃśakarīraprabhṛtīni kaphaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Cik., 3, 6.2 vaṃśasarjavaṭānāṃ ca kuśārtham upasaṃharet //
Su, Cik., 18, 20.1 tailaṃ vidadhyād dvikarañjaguñjāvaṃśāvalekheṅgudamūtrasiddham /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 35, 14.1 netrālābhe hitā nāḍī nalavaṃśāsthisaṃbhavā /
Su, Ka., 5, 78.2 vaṃśatvagārdrāmalakaṃ kapitthaṃ kaṭutrikaṃ haimavatī sakuṣṭhā //
Su, Utt., 21, 15.2 laśunaṃ śṛṅgaveraṃ ca tathā vaṃśāvalekhanam //
Su, Utt., 21, 19.1 vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak /
Su, Utt., 26, 14.1 vaṃśaśaivalayaṣṭyāhvamustāmbhoruhasaṃyutaiḥ /
Su, Utt., 26, 32.2 vaṃśamūlakaphalairavapīḍo 'nayor hitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
ViPur, 1, 10, 7.1 vaṃśasaṃkīrtane putrān vadiṣye 'haṃ tato dvija /
ViPur, 1, 15, 8.2 bhāryā vo 'stu mahābhāgā dhruvaṃ vaṃśavivardhinī //
ViPur, 1, 15, 142.3 saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ //
ViPur, 1, 16, 13.2 svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ //
ViPur, 1, 21, 13.1 ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ /
ViPur, 2, 1, 41.1 teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā /
ViPur, 3, 1, 25.2 manvantarādhipān etāṃllabdhavān ātmavaṃśajān //
ViPur, 3, 6, 26.1 sarge ca pratisarge ca vaṃśamanvantarādiṣu /
ViPur, 4, 1, 4.3 tasya vaṃśasamucchedo na kadācidbhaviṣyati //
ViPur, 4, 4, 3.1 ekā vaṃśakaram ekaṃ putram aparā ṣaṣṭiṃ putrasahasrāṇāṃ janayiṣyatīti yasyā yad abhimataṃ tad icchayā gṛhyatām ityukte keśinyekaṃ varayāmāsa //
ViPur, 4, 4, 5.1 tathetyukte alpair ahobhiḥ keśinī putram ekam asamañjasanāmānaṃ vaṃśakaram asūta //
ViPur, 4, 7, 35.1 jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme //
ViPur, 4, 8, 12.1 sa ca bhadraśreṇyavaṃśavināśanād aśeṣaśatravo 'nena jitā iti śatrujid abhavat //
ViPur, 4, 24, 117.1 devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ /
ViPur, 4, 24, 118.2 bhaviṣyato manor vaṃśabījabhūtau vyavasthitau //
ViPur, 5, 1, 1.5 nṛpāṇāṃ kathitaḥ sarvo bhavatā vaṃśavistaraḥ /
ViPur, 5, 23, 23.3 vasudevasya tanayo yadorvaṃśasamudbhavaḥ //
ViPur, 6, 1, 1.2 vyākhyātā bhavatā sargavaṃśamanvantarasthitiḥ /
ViPur, 6, 8, 35.1 ālokyarddhim athānyeṣām unnītānāṃ svavaṃśajaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 7.2 prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ //
Śatakatraya
ŚTr, 2, 34.1 diśa vanahariṇībhyo vaṃśakāṇḍacchavīnāṃ kavalam upalakoṭicchinnamūlaṃ kuśānām /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 25.1 jvalati pavanavṛddhaḥ parvatānāṃ darīṣu sphuṭati paṭuninādaiḥ śuṣkavaṃśasthalīṣu /
Abhidhānacintāmaṇi
AbhCint, 1, 35.2 munisuvratanemī tu harivaṃśasamudbhavau //
AbhCint, 2, 201.1 vaṃśādikaṃ tu śuṣiramānaddhaṃ murajādikam /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 2.2 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ /
BhāgPur, 1, 12, 13.2 jajñe vaṃśadharaḥ pāṇḍorbhūyaḥ pāṇḍurivaujasā //
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
BhāgPur, 2, 7, 20.1 cakraṃ ca dikṣvavihataṃ daśasu svatejo manvantareṣu manuvaṃśadharo bibharti /
BhāgPur, 4, 27, 8.1 sa pañcālapatiḥ putrānpitṛvaṃśavivardhanān /
BhāgPur, 10, 1, 1.2 kathito vaṃśavistāro bhavatā somasūryayoḥ /
Bhāratamañjarī
BhāMañj, 1, 10.1 tebhyaḥ sahasravaṃśebhyaḥ kuruvaṃśādayo nṛpāḥ /
BhāMañj, 1, 75.1 sūtasyeti vacaḥ śrutvā śaunako bhṛguvaṃśajaḥ /
BhāMañj, 1, 167.1 kasyacittvatha kālasya parīkṣitpāṇḍuvaṃśajaḥ /
BhāMañj, 1, 259.2 duḥṣyantavaṃśajātānāṃ bhūyādityabhyadhānmuniḥ //
BhāMañj, 1, 280.1 śākuntalaḥ sa dauṣyantirnṛpo bhāratavaṃśakṛt /
BhāMañj, 1, 462.2 vaṃśapratiṣṭhām ādhatsva kuru vā dārasaṃgraham //
BhāMañj, 1, 465.1 vaṃśapratiṣṭhāmādhattāṃ brāhmaṇaḥ kaścidetya naḥ /
BhāMañj, 1, 519.2 vidurāya samānīya dadau vaṃśavivṛddhaye //
BhāMañj, 1, 560.2 prahṛṣṭaḥ prayatastasthau nijavaṃśavivṛddhaye //
BhāMañj, 1, 672.1 arjunaḥ pāṇḍudāyādaḥ kuruvaṃśavibhūṣaṇam /
BhāMañj, 1, 916.1 kuruvaṃśaśaśāṅkasya tava tāpatya vikramaḥ /
BhāMañj, 1, 948.2 tadvaṃśajātastvaṃ pārtha tāpatyaḥ kīrtito mayā //
BhāMañj, 1, 1258.2 asyāḥ suto me bhavitā rājye vaṃśavivardhanaḥ //
BhāMañj, 5, 617.1 aho bata na jānīṣe navarājanyavaṃśajaḥ /
BhāMañj, 7, 407.2 kiṣkupramāṇairvaitastairvaṃśotthaistamapūrayat //
BhāMañj, 13, 319.1 etairyuktāḥ kila guṇaiḥ pārthivāḥ pṛthuvaṃśajāḥ /
BhāMañj, 13, 1244.1 ikṣvākuvaṃśajo rājā māhiṣmatyāmabhūtpurā /
BhāMañj, 13, 1374.1 jāmbavatyāstataḥ śrīmānvaṃśamuktāmaṇiḥ sutaḥ /
BhāMañj, 13, 1523.1 tadvaṃśajairvirodho 'yaṃ bhārgavānāmupasthitaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 9.1 avatārāśca ke tasya kathaṃ vaṃśādisambhavaḥ /
GarPur, 1, 86, 38.1 vaṃśārthinī ca vaṃśānvai prāpyārcyādigadādharam /
GarPur, 1, 141, 5.1 bṛhadbalāstu kathayante nṛpāś caikṣvākuvaṃśajāḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 6.1 vedodanvadvibhajanavido vaṃśajaṃ viśvamūrter āhuḥ siddhāḥ kamalavasater aupavāhyaṃ bhavantam /
Hitopadeśa
Hitop, 0, 23.2 dhanurvaṃśaviśuddho 'pi nirguṇaḥ kiṃ kariṣyati //
Hitop, 1, 8.7 vaṃśahīnaś cāham /
Hitop, 1, 115.10 tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat /
Hitop, 1, 135.1 tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam /
Hitop, 1, 185.3 aurasaṃ kṛtasambandhaṃ tathā vaṃśakramāgatam /
Kathāsaritsāgara
KSS, 2, 1, 66.1 iha te janitā putri putro vaṃśadharaḥ pituḥ /
KSS, 2, 4, 113.2 hṛtvābdheḥ pāramanayatpakṣī garuḍavaṃśajaḥ //
KSS, 4, 1, 98.1 tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
KSS, 4, 3, 58.2 mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ //
KSS, 6, 1, 8.1 ārohadguṇanamreṇa reje sadvaṃśajanmanā /
Kṛṣiparāśara
KṛṣiPar, 1, 115.2 dṛḍhā paccanikā jñeyā lauhābhā vaṃśasaṃbhavā //
Mukundamālā
MukMā, 1, 2.1 jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Narmamālā
KṣNarm, 3, 81.2 vīṇāvaṃśaravodagraṃ kocchikāvādyakṛjjagau //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Rasahṛdayatantra
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 18, 65.2 saṃsvedya vaṃśanalikāṃ dolāyantreṇa sveditaṃ tridinam //
Rasaratnasamuccaya
RRS, 7, 6.2 bhastrikāyugalaṃ tadvannalike vaṃśalohayoḥ //
RRS, 7, 11.0 cūrṇacālanahetośca cālanyanyāpi vaṃśajā //
RRS, 8, 38.2 durdrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
Rasaratnākara
RRĀ, R.kh., 10, 26.1 vaṃśādisarvakāṣṭhānāṃ nārikelakapālakam /
RRĀ, Ras.kh., 8, 47.1 vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
RRĀ, Ras.kh., 8, 48.1 tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām /
RRĀ, Ras.kh., 8, 51.1 vastre gorocanaṃ baddhvā vaṃśasthaṃ tatra veśayet /
RRĀ, Ras.kh., 8, 55.2 vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat //
RRĀ, V.kh., 12, 31.1 vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /
RRĀ, V.kh., 19, 39.1 pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /
RRĀ, V.kh., 19, 93.2 śuṣkasya vaṃśanālasya sthūlasya tena codaram //
RRĀ, V.kh., 19, 95.1 vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham /
Rasendracūḍāmaṇi
RCūM, 3, 7.1 bhastrikāyugalaṃ tadvannalike vaṃśalauhayoḥ /
RCūM, 3, 17.2 cūrṇacālanahetośca cālanyanyāpi vaṃśajā //
RCūM, 4, 41.2 uddrāve vaṃśajāste tu svedane bādarāḥ śubhāḥ //
Rasārṇava
RArṇ, 4, 5.1 vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /
RArṇ, 4, 57.1 vaṃśakhādiramādhūkabadarīdārusambhavaiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 105.1 snigdhā puṇḍrakaśarkarā hitakarī kṣīṇe kṣaye'rocake cakṣuṣyā balavardhinī sumadhurā rūkṣā ca vaṃśekṣujā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 23.2 vaṃśabīje yavaphalo vatsake dhānyamārkave //
Skandapurāṇa
SkPur, 20, 45.2 uvāca guṇavānsamyakkulavaṃśavivardhanaḥ //
Ānandakanda
ĀK, 1, 2, 147.2 śrīparṇīkusumākāranāsāvaṃśavirājitām //
ĀK, 1, 12, 56.2 tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum //
ĀK, 1, 12, 57.2 vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā //
ĀK, 1, 12, 58.2 śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam //
ĀK, 1, 12, 60.1 vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet /
ĀK, 1, 12, 61.2 vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet //
ĀK, 1, 12, 67.1 golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ /
ĀK, 1, 22, 39.1 punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam /
ĀK, 1, 22, 71.1 punnarkṣe vaṃśavandākamadṛśyo jāyate kare /
ĀK, 1, 26, 139.1 kāṣṭhatvagbījamāṃsāsthivaṃśatalaṃ samāharet /
Āryāsaptaśatī
Āsapt, 2, 68.1 apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
Āsapt, 2, 449.2 iyam eva narmadā mama vaṃśaprabhavānurūparasā //
Āsapt, 2, 535.1 vaṃśāvalambanaṃ yad yo vistāro guṇasya yāvanatiḥ /
Āsapt, 2, 554.2 śaṃsati vaṃśastanitaiḥ stanavinihitalocano 'numatam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 8.0 atrerapatyamātreyaḥ anena viśuddhavaṃśatvaṃ darśitaṃ bhavati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.3 mīnajaṃ vaṃśajaṃ caiva phaṇijaṃ śuktijaṃ tathā //
Agastīyaratnaparīkṣā
AgRPar, 1, 26.1 jīmūtakarimatsyāhivaṃśaśaṅkhavarāhajāḥ /
Dhanurveda
DhanV, 1, 51.1 pakvavaṃśatvacā kāryo guṇastu sthaviro dṛḍhaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 41.2 sa kulīnaḥ sa codāraḥ sa vaṃśoddhārakaḥ pumān //
GokPurS, 8, 55.2 bhṛguvaṃśodbhavaḥ pūrvam aurvo nāma mahāmuniḥ /
GokPurS, 10, 87.3 atrivaṃśodbhavā viprāś catvāro bindunāmakāḥ //
Haribhaktivilāsa
HBhVil, 5, 22.2 vaṃśāśmadārudharaṇītṛṇapallavanirmitam /
HBhVil, 5, 188.2 uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 86.1 ante tu kiṅkiṇīvaṃśavīṇābhramaraniḥsvanāḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 9.0 iti śrīmatkuralavaṃśapayodhisudhāramiśramaheśātmajacaturbhujaviracitāyāṃ mugdhāvabodhinyāṃ rasahṛdayaṭīkāyāṃ nirmukhavāsanāmukhāntarbhūtasamukhapattrādhrakacāraṇātmakas tṛtīyo 'vabodhaḥ //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 18, 67.2, 7.0 punarmardayitvā vaṃśanalikāṃ riktodarāṃ prati saṃvedya dinatrayaṃ dolāyantreṇa sveditaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 79.2, 1.0 atha granthakārayitur vaṃśavarṇanam āha śītāṃśuvaṃśetyādi //
MuA zu RHT, 19, 79.2, 1.0 atha granthakārayitur vaṃśavarṇanam āha śītāṃśuvaṃśetyādi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 8.2 dāyād vicchedam āpnoti pañcamo vātmavaṃśajaḥ //
Rasakāmadhenu
RKDh, 1, 1, 267.1 lohavaṃśādinālībhir dhamenmukhasamīraṇaiḥ /
RKDh, 1, 2, 11.1 vaṃśanālī lohanālī hastamātrāyatā śubhā /
RKDh, 1, 2, 12.2 vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ //
RKDh, 1, 2, 23.2 te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 142.2, 4.0 sadalaḥ sapattraḥ vaṃśapattraharitālavad iti bhāvaḥ //
RRSBoṬ zu RRS, 9, 16.3, 2.0 bhāṇḍasya kaṇṭhanimne chidramekaṃ vidhāya tatra vaṃśanirmitaṃ nalamekaṃ saṃyojya sthāpayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
Rasasaṃketakalikā
RSK, 1, 1.1 śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ /
Rasārṇavakalpa
RAK, 1, 416.2 ekanālā bhavetsā tu varṇena vaṃśanālikā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 78.2 sādhu sādhu mahābāho danorvaṃśavivarddhana /
SkPur (Rkh), Revākhaṇḍa, 39, 36.1 tasya te vaṃśajāḥ sarve daśa pūrve daśāpare /
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 87, 1.3 sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 21.2 yuṣmadvaṃśodbhavastāta tālamegho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 20.3 vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 60.2 prathamā mahiṣī tasya somavaṃśavibhūṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 141.2 vaṃśārthe maithunaṃ yasya svargārthe yasya bhāratī //
SkPur (Rkh), Revākhaṇḍa, 169, 8.2 vaṃśastambe sthito rājā saṃśāsti pṛthivīmimām //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.2 brahmasāvarṇivaṃśābdhihitakṛd viśvavardhanaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 15, 11.3 śvetārkaphale tūlakaṃ sarṣapasamaṃ tailenaikīkṛtavartikadīpajvālāyāṃ gṛhoparivaṃśādidāru sarvaṃ sarpa iva dṛśyate /
Yogaratnākara
YRā, Dh., 287.1 bṛhatībilvakūṣmāṇḍaṃ vaṃśāgraṃ kāravellakam /