UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1116
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame / (1.1)
Par.?
kathānte sumatir vākyaṃ vyājahāra mahāmunim // (1.2)
Par.?
imau kumārau bhadraṃ te devatulyaparākramau / (2.1)
Par.?
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // (2.2)
Par.?
padmapattraviśālākṣau khaḍgatūṇīdhanurdharau / (3.1)
Par.?
aśvināv iva rūpeṇa samupasthitayauvanau // (3.2)
Par.?
yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / (4.1)
Par.?
kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // (4.2)
Par.?
bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram / (5.1)
Par.?
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ // (5.2)
Par.?
kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi / (6.1)
Par.?
varāyudhadharau vīrau śrotum icchāmi tattvataḥ // (6.2)
Par.?
tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat / (7.1)
Par.?
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā // (7.2)
Par.?
viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ / (8.1)
Par.?
atithī paramau prāptau putrau daśarathasya tau / (8.2)
Par.?
pūjayāmāsa vidhivat satkārārhau mahābalau // (8.3)
Par.?
tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau / (9.1) Par.?
uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ // (9.2)
Par.?
tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām / (10.1)
Par.?
sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan // (10.2)
Par.?
mithilopavane tatra āśramaṃ dṛśya rāghavaḥ / (11.1)
Par.?
purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam // (11.2)
Par.?
śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam / (12.1)
Par.?
śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ // (12.2)
Par.?
tac chrutvā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ / (13.1)
Par.?
pratyuvāca mahātejā
viśvāmitro mahāmuniḥ // (13.2)
Par.?
hanta te kathayiṣyāmi śṛṇu tattvena rāghava / (14.1)
Par.?
yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā // (14.2)
Par.?
gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ / (15.1)
Par.?
āśramo divyasaṃkāśaḥ surair api supūjitaḥ // (15.2)
Par.?
sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā / (16.1)
Par.?
varṣapūgāny anekāni rājaputra mahāyaśaḥ // (16.2)
Par.?
tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ / (17.1)
Par.?
muniveṣadharo 'halyām idaṃ vacanam abravīt // (17.2)
Par.?
ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite / (18.1)
Par.?
saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame // (18.2)
Par.?
muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana / (19.1)
Par.?
matiṃ cakāra durmedhā devarājakutūhalāt // (19.2)
Par.?
athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā / (20.1)
Par.?
kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho / (20.2)
Par.?
ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ // (20.3)
Par.?
indras tu prahasan vākyam ahalyām idam abravīt / (21.1)
Par.?
suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam // (21.2)
Par.?
evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ / (22.1)
Par.?
sa sambhramāt tvaran rāma śaṅkito gautamaṃ prati // (22.2)
Par.?
gautamaṃ sa dadarśātha praviśanti mahāmunim / (23.1)
Par.?
devadānavadurdharṣaṃ tapobalasamanvitam / (23.2)
Par.?
tīrthodakapariklinnaṃ dīpyamānam ivānalam // (23.3)
Par.?
dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat // (24.1)
Par.?
atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ / (25.1)
Par.?
durvṛttaṃ vṛttasampanno roṣād vacanam abravīt // (25.2)
Par.?
mama rūpaṃ samāsthāya kṛtavān asi durmate / (26.1)
Par.?
akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati // (26.2)
Par.?
gautamenaivam uktasya saroṣeṇa mahātmanā / (27.1)
Par.?
petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt // (27.2)
Par.?
tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān / (28.1)
Par.?
iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi // (28.2)
Par.?
vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī / (29.1)
Par.?
adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi // (29.2)
Par.?
yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ / (30.1)
Par.?
āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi // (30.2)
Par.?
tasyātithyena durvṛtte lobhamohavivarjitā / (31.1)
Par.?
matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi // (31.2)
Par.?
evam uktvā mahātejā gautamo duṣṭacāriṇīm / (32.1)
Par.?
imam āśramam utsṛjya siddhacāraṇasevite / (32.2)
Par.?
himavacchikhare ramye tapas tepe mahātapāḥ // (32.3)
Par.?
Duration=0.19003200531006 secs.