Occurrences

Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 10, 20.2 na śabdaśāstrābhiratasya mokṣo na cāpi lokagrahaṇe ratasya //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 4.2 tenainaṃ hanyād vadhe mokṣaḥ //
Arthaśāstra
ArthaŚ, 1, 16, 34.2 samādhimokṣo dūtasya karma yogasya cāśrayaḥ //
Buddhacarita
BCar, 9, 56.2 atha pravṛttiḥ parato na kācitsiddhau 'prayatnājjagato 'sya mokṣaḥ //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 9, 65.2 utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ //
BCar, 12, 57.1 tatra kecidvyavasyanti mokṣa ityabhimāninaḥ /
BCar, 12, 65.2 yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ //
BCar, 12, 66.1 ityupāyaśca mokṣaśca mayā saṃdarśitastava /
BCar, 12, 73.1 yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate /
BCar, 12, 75.2 dīrghatvādāyuṣaścaiva mokṣastu parikalpyate //
BCar, 12, 77.2 tasmādasati nairguṇye nāsya mokṣo 'bhidhīyate //
Carakasaṃhitā
Ca, Sū., 18, 49.2 samo mokṣo gatimatāṃ vāyoḥ karmāvikārajam //
Ca, Vim., 8, 38.3 adṛṣṭārthaḥ punar asti pretyabhāvaḥ asti mokṣa iti /
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 142.1 mokṣo rajastamo'bhāvāt balavatkarmasaṃkṣayāt /
Ca, Śār., 3, 9.3 na ca karaṇadoṣādakaraṇamātmā sambhavati garbhajanane dṛṣṭaṃ ceṣṭā yoniraiśvaryaṃ mokṣaścātmavidbhirātmāyattam /
Ca, Śār., 5, 11.1 nivṛttirapavargaḥ tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ //
Ca, Cik., 3, 328.2 teṣāmadāruṇo mokṣo jvarāṇāṃ cirakāriṇām //
Ca, Cik., 5, 183.3 vamanavirekau mokṣaḥ kṣatajasya ca vātagulmavatām //
Mahābhārata
MBh, 1, 2, 58.2 mokṣo nārāyaṇāstrasya parvānantaram ucyate //
MBh, 1, 2, 94.4 mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam /
MBh, 1, 11, 10.2 taṃ dṛṣṭvā śāpamokṣaste bhavitā nacirād iva /
MBh, 1, 11, 11.2 śāpamokṣaśca bhavitā nacirād dvijasattama /
MBh, 1, 33, 4.2 na tu mātrābhiśaptānāṃ mokṣo vidyeta pannagāḥ /
MBh, 1, 34, 11.1 yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt /
MBh, 1, 34, 18.2 ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā //
MBh, 1, 189, 27.2 gamiṣyāmo mānuṣaṃ devalokād durādharo vihito yatra mokṣaḥ /
MBh, 3, 34, 42.1 mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām /
MBh, 3, 94, 14.2 syān no 'smān nirayānmokṣas tvaṃ ca putrāpnuyā gatim //
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 225, 22.2 sa tena yujyatyavaśaḥ phalena mokṣaḥ kathaṃ syāt puruṣasya tasmāt //
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 8, 49, 51.2 akūjanena cen mokṣo nātra kūjet kathaṃcana //
MBh, 9, 26, 17.2 mokṣo na nūnaṃ kālāddhi vidyate bhuvi kasyacit //
MBh, 12, 59, 30.2 caturtho mokṣa ityeva pṛthagarthaḥ pṛthaggaṇaḥ //
MBh, 12, 59, 72.1 dharmaścārthaśca kāmaśca mokṣaścātrānuvarṇitaḥ /
MBh, 12, 110, 14.1 akūjanena cenmokṣo nātra kūjet kathaṃcana /
MBh, 12, 123, 5.2 mūlam etat trivargasya nivṛttir mokṣa ucyate //
MBh, 12, 136, 50.2 yena śakyastvayā mokṣaḥ prāptuṃ śreyo yathā mayā //
MBh, 12, 261, 9.3 kasyaiṣā vāg bhavet satyā mokṣo nāsti gṛhād iti //
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 261, 57.3 vedavādaṃ vyapāśritya mokṣo 'stīti prabhāṣitum //
MBh, 12, 261, 61.2 yathā te vidito mokṣastathecchāmyupaśikṣitum //
MBh, 12, 266, 1.2 mokṣaḥ pitāmahenokta upāyānnānupāyataḥ /
MBh, 12, 269, 19.1 vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām /
MBh, 12, 273, 53.2 tathā vo bhavitā mokṣa iti satyaṃ bravīmi vaḥ //
MBh, 12, 288, 13.2 damasyopaniṣanmokṣa etat sarvānuśāsanam //
MBh, 12, 293, 7.2 sā hyasya prakṛtir dṛṣṭā tatkṣayānmokṣa ucyate //
MBh, 12, 306, 84.1 jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānād evam āhur narendra /
MBh, 12, 308, 42.1 tridaṇḍādiṣu yadyasti mokṣo jñānena kenacit /
MBh, 12, 308, 50.1 ākiṃcanye na mokṣo 'sti kaiṃcanye nāsti bandhanam /
MBh, 12, 308, 163.1 nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhācchrutaḥ /
MBh, 12, 313, 13.2 kathaṃ ca mokṣaḥ kartavyo jñānena tapasāpi vā //
MBh, 12, 313, 25.2 kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate //
MBh, 12, 321, 3.1 muktaśca kāṃ gatiṃ gacchen mokṣaścaiva kimātmakaḥ /
MBh, 12, 322, 30.1 tatra dharmārthakāmā hi mokṣaḥ paścācca kīrtitaḥ /
MBh, 12, 327, 5.3 mokṣaścoktastvayā brahmannirvāṇaṃ paramaṃ sukham //
MBh, 12, 336, 65.2 nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ //
MBh, 13, 14, 160.2 brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase //
MBh, 13, 16, 21.1 tvam eva mokṣaḥ svargaśca kāmaḥ krodhastvam eva hi /
MBh, 13, 129, 20.1 nivṛttilakṣaṇastvanyo dharmo mokṣa iti smṛtaḥ /
MBh, 14, 17, 34.3 tasmāt sudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ //
MBh, 14, 19, 58.2 siddheḥ phalaṃ ca mokṣaśca duḥkhasya ca vinirṇayaḥ /
MBh, 14, 25, 3.1 karaṇaṃ karma kartā ca mokṣa ityeva bhāmini /
MBh, 15, 11, 19.2 krameṇānena mokṣaḥ syāccharīram api kevalam //
Mūlamadhyamakārikāḥ
MMadhKār, 18, 5.1 karmakleśakṣayānmokṣaḥ karmakleśā vikalpataḥ /
MMadhKār, 25, 11.2 bhaved abhāvo bhāvaśca mokṣastacca na yujyate //
Rāmāyaṇa
Rām, Ār, 46, 23.2 na mādṛśīṃ rākṣasa dharṣayitvā pītāmṛtasyāpi tavāsti mokṣaḥ //
Rām, Utt, 19, 3.2 anyathā kurvatām evaṃ mokṣo vo nopapadyate //
Saundarānanda
SaundĀ, 18, 64.1 prāyeṇālokya lokaṃ viṣayaratiparaṃ mokṣāt pratihataṃ kāvyavyājena tattvaṃ kathitamiha mayā mokṣaḥ paramiti /
Vaiśeṣikasūtra
VaiśSū, 5, 2, 20.1 tadabhāve saṃyogābhāvo'prādurbhāvaḥ sa mokṣaḥ //
VaiśSū, 6, 2, 19.1 ātmakarmasu mokṣo vyākhyātaḥ //
Amarakośa
AKośa, 1, 165.2 mokṣo 'pavargo 'thājñānam avidyāhaṃmatiḥ striyām //
Amaruśataka
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 66.1 sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate /
AHS, Cikitsitasthāna, 19, 92.2 pittottareṣu mokṣo raktasya virecanaṃ cāgre //
AHS, Utt., 22, 54.2 kaṇṭharogeṣvasṛṅmokṣastīkṣṇair nasyādi karma ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 37.1 tṛṇavatsulabho mokṣo yadi khedo 'phalas tataḥ /
BKŚS, 25, 108.1 mokṣaḥ kāruṇikair uktaḥ siddhair duḥkhakṣayaḥ kila /
Daśakumāracarita
DKCar, 2, 2, 348.1 suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya evaṃ mayā hatastapasvī kāntakaḥ tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ ityupadiśya saha śṛgālikayā nirakrāmiṣam //
Divyāvadāna
Divyāv, 18, 63.1 tenoktaṃ bhavantaḥ nāsmākamasmānmaraṇabhayānmokṣaḥ kaścit //
Kāmasūtra
KāSū, 6, 3, 9.9 ante svayaṃ mokṣaśceti parigrahakasyeti dattakasya //
KāSū, 6, 3, 10.3 raktād arthasya cādānam ante mokṣaśca vaiśikam //
Kūrmapurāṇa
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 30, 22.1 janmāntarasahasreṇa mokṣo 'nyatrāpyate na vā /
KūPur, 1, 30, 22.2 ekena janmanā mokṣaḥ kṛttivāse tu labhyate //
KūPur, 2, 25, 20.1 dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
KūPur, 2, 37, 134.1 etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
Laṅkāvatārasūtra
LAS, 2, 35.1 vidyāsthānaṃ bhavetkiṃ ca mokṣo yogī katividhaḥ /
LAS, 2, 80.2 rājyaṃ ca taiḥ kathaṃ rakṣyaṃ mokṣaścaiṣāṃ kathaṃ bhavet //
LAS, 2, 132.69 dharmanairātmyadarśanābhāvānnāsti mokṣo mahāmate /
Liṅgapurāṇa
LiPur, 1, 2, 19.2 dakṣaśāpaś ca dakṣasya śāpamokṣastathaiva ca //
LiPur, 1, 10, 53.1 śraddhā svargaś ca mokṣaś ca dṛśyo'haṃ śraddhayā sadā //
LiPur, 1, 23, 28.1 mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam /
LiPur, 1, 87, 5.2 jñānaṃ dhyānaṃ ca bandhaś ca mokṣo nāstyātmano dvijāḥ //
LiPur, 1, 88, 35.1 bhūyo mṛtyuvaśaṃ yāti tasmānmokṣaḥ paraṃ sukham /
LiPur, 1, 92, 47.1 snānātsaṃsevanādvāpi na mokṣaḥ prāpyate yataḥ /
LiPur, 1, 92, 48.1 prayāge vā bhavenmokṣa iha vā matparigrahāt /
LiPur, 1, 92, 55.2 iha samprāpyate mokṣo durlabho 'nyatra karhicit //
LiPur, 1, 92, 101.1 gaṇatvaṃ labhate dṛṣṭvā hyasminmokṣo hyavāpyate /
Matsyapurāṇa
MPur, 53, 67.1 dharmaścārthaśca kāmaśca mokṣaścaivātra kīrtyate /
MPur, 69, 2.3 svalpena tapasā deva bhavenmokṣo'thavā nṛṇām //
MPur, 114, 6.2 yataḥ svargaśca mokṣaśca madhyamaścāpi hi smṛtaḥ //
MPur, 150, 119.2 tadādānaṃ ca saṃdhānaṃ na mokṣaścāpi lakṣyate //
Meghadūta
Megh, Pūrvameghaḥ, 65.2 tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ //
Saṃvitsiddhi
SaṃSi, 1, 74.3 ekaśeṣe hi ciddhātoḥ kasya mokṣaḥ phalaṃ bhavet //
Suśrutasaṃhitā
Su, Cik., 21, 17.2 hitaḥ śoṇitamokṣaś ca yaccāpi laghu bhojanam //
Su, Utt., 39, 89.1 śephasaḥ stabdhatā mokṣaḥ śukrasya tu viśeṣataḥ /
Su, Utt., 55, 28.2 aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 1.0 yad uktaṃ vyaktāvyaktajñavijñānān mokṣaḥ prāpyata iti //
SKBh zu SāṃKār, 22.2, 1.19 vyaktāvyaktajñavijñānānmokṣa iti /
SKBh zu SāṃKār, 23.2, 1.17 ābhyantareṇa jñānena mokṣa ityarthaḥ /
SKBh zu SāṃKār, 42.2, 1.4 guṇapuruṣāntaropalabdhir mokṣa iti /
SKBh zu SāṃKār, 44.2, 1.8 tena nimittenāpavargo mokṣaḥ /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 50.2, 1.5 tena tattvaṃ tatkāryaṃ vijñāyaiva kevalaṃ tuṣṭastasya nāsti mokṣaḥ /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.8 yathā kaścid avijñāyaiva tattvānyupādānagrahaṇaṃ karoti tridaṇḍakamaṇḍaluvividikābhyo mokṣa iti tasyāpi nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.11 kālena mokṣo bhaviṣyatīti kiṃ tattvābhyāsenetyeṣa kālākhyā tuṣṭiḥ /
SKBh zu SāṃKār, 50.2, 1.12 tasya nāsti mokṣa iti /
SKBh zu SāṃKār, 50.2, 1.14 bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā /
SKBh zu SāṃKār, 51.2, 1.5 evaṃ tattvajñānam utpadyate yena mokṣo bhavati /
SKBh zu SāṃKār, 51.2, 1.7 tathā śabdajñānāt pradhānapuruṣabuddhyahaṃkāratanmātrendriyapañcamahābhūtaviṣayaṃ jñānaṃ bhavati tato mokṣa iti /
SKBh zu SāṃKār, 51.2, 1.32 sasiddhestattvajñānam utpadyate tasmānmokṣa iti /
SKBh zu SāṃKār, 55.2, 1.6 liṅganivṛttau mokṣo mokṣaprāptau nāsti duḥkham iti /
SKBh zu SāṃKār, 55.2, 1.9 evaṃ jñānālliṅganivṛttistato mokṣa iti /
SKBh zu SāṃKār, 56.2, 1.17 mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti /
SKBh zu SāṃKār, 62.2, 1.7 atra yadi puruṣasya bandho nāsti tato mokṣo 'pi nāsti /
SKBh zu SāṃKār, 66.2, 1.11 yadi puruṣasyotpanne jñāne mokṣo bhavati tato mama kasmānna bhavatīti /
SKBh zu SāṃKār, 67.2, 1.13 saṃskārakṣayāccharīrapāte mokṣaḥ /
SKBh zu SāṃKār, 68.2, 1.1 dharmādharmajanitasaṃskārakṣayāt prāpte śarīrabhede caritārthatvāt pradhānasya nivṛttāvaikāntikam avaśyam ātyantikam anantarhitaṃ kaivalyaṃ kevalabhāvānmokṣa ubhayam aikāntikātyantikam ityevaṃviśiṣṭaṃ kaivalyam āpnoti //
SKBh zu SāṃKār, 69.2, 1.1 puruṣārtho mokṣaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 20.1, 1.0 evaṃrūpasyānādyapasarpaṇādinimittasyādṛṣṭasyābhāve jīvanākhyasyātmamanaḥsaṃyogasyābhāvo 'nyasya ca śarīrasyāprādurbhāvo yaḥ sa mokṣaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 19.1, 1.0 ātmeti manaḥ manaḥkarmasu tadabhāve saṃyogābhāvo'prādurbhāvaśca sa mokṣa iti mokṣo vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 19.1, 1.0 ātmeti manaḥ manaḥkarmasu tadabhāve saṃyogābhāvo'prādurbhāvaśca sa mokṣa iti mokṣo vyākhyātaḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 5.1 itaḥ svargaśca mokṣaśca madhyaṃ cāntaśca gamyate /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 40.1 tad yathā saṃsāraḥ saṃsārahetur mokṣo mokṣopāya iti //
YSBhā zu YS, 2, 18.1, 13.1 buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti //
YSBhā zu YS, 2, 23.1, 5.1 nātra darśanaṃ mokṣakāraṇam adarśanābhāvād eva bandhābhāvaḥ sa mokṣa iti //
YSBhā zu YS, 2, 24.1, 11.1 nanu buddhinivṛttir eva mokṣaḥ adarśanakāraṇābhāvād buddhinivṛttiḥ //
YSBhā zu YS, 2, 24.1, 13.1 tatra cittanivṛttir eva mokṣaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 75.2 muktirmokṣo 'pavargo 'tha mumukṣuḥ śramaṇo yatiḥ //
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
AmarŚās, 1, 46.1 aho mūrkhatā lokasya kecid vadanti śubhāśubhakarmavicchedanaṃ mokṣaḥ //
AmarŚās, 1, 47.1 kecid vadanti vedapāṭhāśrito mokṣaḥ //
AmarŚās, 1, 48.1 kecid vadanti nirālambanalakṣaṇo mokṣaḥ //
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
AmarŚās, 1, 52.1 mūlakandollāsitakuṇḍalinīsaṃcāralakṣaṇo mokṣaḥ //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
AmarŚās, 1, 53.1 kecid vadanti susamadṛṣṭinipātalakṣaṇo mokṣaḥ ity evaṃvidhabhāvanāśritalakṣaṇo mokṣo na bhavati //
AmarŚās, 1, 54.1 atha mokṣapadaṃ kathyate yatra sahajasamādhikrameṇa manasā manaḥ samālokyate sa eva mokṣaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 18.1 na me bandho 'sti mokṣo vā bhrāntiḥ śāntā nirāśrayā /
Aṣṭāvakragīta, 8, 4.2 tadā mokṣo yadā cittam asaktaṃ sarvadṛṣṭiṣu //
Aṣṭāvakragīta, 8, 5.1 yadā nāhaṃ tadā mokṣo yadāhaṃ bandhanaṃ tadā /
Aṣṭāvakragīta, 10, 4.1 tṛṣṇāmātrātmako bandhas tannāśo mokṣa ucyate /
Aṣṭāvakragīta, 15, 2.1 mokṣo viṣayavairasyaṃ bandho vaiṣayiko rasaḥ /
Aṣṭāvakragīta, 15, 18.2 na te bandho 'sti mokṣo vā kṛtakṛtyaḥ sukhaṃ cara //
Aṣṭāvakragīta, 18, 72.2 kva bandhaḥ kva ca vā mokṣaḥ kva harṣaḥ kva viṣāditā //
Aṣṭāvakragīta, 20, 3.2 kva bandhaḥ kva ca vā mokṣaḥ svarūpasya kva rūpitā //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 49.2 na me syān nirayān mokṣo hy api varṣāyutāyutaiḥ //
BhāgPur, 2, 1, 31.2 hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ //
BhāgPur, 4, 22, 35.1 tatrāpi mokṣa evārtha ātyantikatayeṣyate /
BhāgPur, 11, 11, 1.3 guṇasya māyāmūlatvān na me mokṣo na bandhanam //
BhāgPur, 11, 18, 22.2 bandha indriyavikṣepo mokṣa eṣāṃ ca saṃyamaḥ //
Bhāratamañjarī
BhāMañj, 5, 184.1 tapo vratejyāniyamānibandhaḥ parākṣarasyādhigamena mokṣaḥ /
BhāMañj, 13, 66.1 muktā vṛkṣā na dṛśyante mokṣaścettyaktakarmaṇām /
BhāMañj, 13, 70.1 rājannasti gṛhe mokṣo dhanyānāṃ vighasāśinām /
BhāMañj, 13, 90.2 rājanvane na mokṣo 'sti bandho nāsti gṛheṣu ca //
BhāMañj, 13, 1135.2 sarvatra vijito mokṣaḥ sarvakartṛpadaspṛśaḥ //
BhāMañj, 13, 1631.2 araṇye bhavatā yasya śāpamokṣaḥ purā kṛtaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 22.1 jīvaś caivāgnidāhaḥ syān mokṣaḥ samaraso bhavet /
Devīkālottarāgama
DevīĀgama, 1, 10.1 citte calati saṃsāro niścalo mokṣa eva tu /
DevīĀgama, 1, 79.1 jñānenaiva yathā mokṣas tathā siddhirnirarthikā /
Garuḍapurāṇa
GarPur, 1, 15, 87.2 śucimān sukhado mokṣaḥ kāmaścārthaḥ sahasrapāt //
GarPur, 1, 15, 123.1 mokṣo 'dhyātmasamāviṣṭaḥ stutiḥ stotā ca pūjakaḥ /
GarPur, 1, 49, 20.1 dharmātsaṃjāyate mokṣo hyarthātkāmo 'bhijāyate /
GarPur, 1, 67, 43.2 madhye stambhaṃ vijānīyānmokṣaḥ sarvatra sarvage //
GarPur, 1, 109, 43.2 jitendriyāṇāmatithipriyāṇāṃ gṛhe 'pi mokṣaḥ puruṣottamānām //
Kathāsaritsāgara
KSS, 1, 5, 137.2 jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 4.2 arvāksiddhe 'navasthā syān mokṣo nirhetuko 'pi vā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 11.1 athāsya vinaiva kāraṇaṃ svata eva tathāvidham aiśvaryaṃ tad akasmāj jātaṃ tarhy eṣa nirhetuko mokṣo 'nyān apekṣaṇāt sarvasyaiva syāt tasyāpi vā na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 6.1 yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 20.0 prakṣīṇasarvāvaraṇatvāt svātantryasamprāptau ūrdhvapadāsādanaṃ mokṣaḥ //
Narmamālā
KṣNarm, 3, 29.2 raṇḍāhīno 'stu mā mokṣaḥ prauḍhairityuditaṃ viṭaiḥ //
Rasārṇava
RArṇ, 1, 9.1 piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /
RArṇ, 1, 9.1 piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ /
RArṇ, 1, 16.2 gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana //
RArṇ, 1, 20.1 jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 31.2 rasāṅkameyamārgokto jīvamokṣo 'sty adhomanāḥ /
Skandapurāṇa
SkPur, 11, 10.2 duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
SkPur, 12, 46.1 svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 14.0 athaitatpratipattisārataiva mokṣa ityādiśati //
Tantrasāra
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
Tantrāloka
TĀ, 1, 31.2 na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate //
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 50.2 tadaiva mokṣa ityuktaṃ dhātrā śrīmanniśāṭane //
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 1, 161.1 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
TĀ, 2, 19.1 asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitirjaḍaḥ /
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 4, 90.2 mokṣaḥ sa eva kathitaḥ prāṇāyāmo nirarthakaḥ //
TĀ, 6, 58.2 uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt //
TĀ, 6, 67.2 siddhirdavīyasī mokṣo 'bhicāraḥ pāralaukikī //
TĀ, 6, 106.2 pratipacca viśuddhā syāttanmokṣo dūrage vidhau //
TĀ, 16, 179.2 mokṣa eko 'pi bījasya samayākhyasya tādṛśam //
TĀ, 16, 189.2 mokṣastredhā dviguṇā saptatiritikāryatābhedāḥ //
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
Ānandakanda
ĀK, 1, 20, 32.2 cidabhāve kuto mokṣo mokṣe bhraṣṭe na kiṃcana //
ĀK, 1, 20, 35.2 vāyoḥ saṃdhāraṇājjñānaṃ jñānānmokṣaḥ prajāyate //
ĀK, 1, 22, 55.1 sarvaṃ madyamapeyaṃ syānmokṣastasminsamuddhṛte /
ĀK, 1, 22, 57.1 sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
ĀK, 2, 6, 23.1 gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 1.0 dhāraṇāddharmaḥ sa cātmasamavetaḥ kāryadarśanānumeyaḥ arthaḥ suvarṇādiḥ kāmyata ita kāmo vanitāpariṣvaṅgādiḥ mokṣaḥ saṃsāravimokṣaḥ //
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Śār., 1, 36.2, 4.0 sattvavṛddhyā kāraṇabhūtayā rajastamonivṛttyā puruṣarūpaḥ saṃyogo nivartate mokṣo bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 21.0 niṣṭhā atyantaduḥkhamokṣo mokṣarūpaḥ //
ĀVDīp zu Ca, Śār., 1, 137.2, 3.0 mokṣa ātyantikaśarīrādyucchedaḥ //
ĀVDīp zu Ca, Śār., 1, 142.2, 1.0 atha kathaṃ mokṣo bhavati kaścetyāha mokṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 142.2, 1.0 atha kathaṃ mokṣo bhavati kaścetyāha mokṣa ityādi //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.6 brahma mokṣaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 68.1 tasyāṃ śarāṇāṃ sahasā mokṣo nānyatra śasyate /
Śyainikaśāstra, 6, 60.1 tatra sambhūya mokṣo'pi viśrambhaṃ ye gatā mithaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 36.2 tatas tayoḥ prasādena śāpamokṣo bhavet dhruvam //
Haribhaktivilāsa
HBhVil, 1, 141.1 eṣa eva paro mokṣa eṣa svarga udāhṛtaḥ /
Janmamaraṇavicāra
JanMVic, 1, 152.1 tatrāpi na sarvasya mokṣa ity uktam /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 10.2, 6.2 na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
MuA zu RHT, 19, 36.2, 2.0 eṣāṃ pūrvoktānāṃ yogānāṃ madhye ādita ārambhataḥ ekaṃ yogaṃ kṛtvā niḥśreyaso mokṣaḥ tatsiddhaye niṣpattaye saṃvatsaraṃ varṣaparimāṇaṃ ayanaṃ ṣaṇmāsaparyantaṃ yojyaṃ bhoktṛṣu iti śeṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 14.1 īśānāttu punarmokṣo jāyate chinnasaṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.1 tvaṃ panthāḥ sarvalokānāṃ tvaṃ ca mokṣaḥ parā gatiḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 21.1 teṣāṃ mokṣas tathā svargo bhūmirmartye phalāni ca /
SkPur (Rkh), Revākhaṇḍa, 95, 22.1 mokṣo bhavati sarveṣāṃ pitṝṇāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 121, 5.2 sutātsvargaśca mokṣaśca ityevaṃ śrutibhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 190, 6.2 sutātsvargaśca mokṣaśca hītyevaṃ śrutinodanā //
Sātvatatantra
SātT, 7, 6.1 nāmaiva kāmo bhaktānāṃ mokṣo 'pi nāma kevalam /