Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 33.1 vaidehyāś caiva yad vṛttaṃ prakāśaṃ yadi vā rahaḥ /
Rām, Bā, 11, 16.2 nāparādho bhavet kaṣṭo yady asmin kratusattame //
Rām, Bā, 18, 15.1 yadi te dharmalābhaṃ ca yaśaś ca paramaṃ bhuvi /
Rām, Bā, 18, 16.1 yady abhyanujñāṃ kākutstha dadate tava mantriṇaḥ /
Rām, Bā, 19, 9.1 yadi vā rāghavaṃ brahman netum icchasi suvrata /
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Bā, 41, 17.1 yadi me bhagavān prīto yady asti tapasaḥ phalam /
Rām, Bā, 41, 17.1 yadi me bhagavān prīto yady asti tapasaḥ phalam /
Rām, Bā, 45, 6.1 pūrṇe varṣasahasre tu śucir yadi bhaviṣyasi /
Rām, Bā, 54, 16.1 yadi tuṣṭo mahādeva dhanurvedo mamānagha /
Rām, Bā, 60, 13.1 gavāṃ śatasahasreṇa vikrīṇīṣe sutaṃ yadi /
Rām, Bā, 62, 20.2 yadi me bhagavān āha tato 'haṃ vijitendriyaḥ //
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Bā, 64, 14.1 brāhmaṇyaṃ yadi me prāptaṃ dīrgham āyus tathaiva ca /
Rām, Bā, 64, 15.3 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ //
Rām, Bā, 65, 27.1 yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune /
Rām, Bā, 66, 6.2 mithilādhipa rājendra darśanīyaṃ yadīcchasi //
Rām, Bā, 67, 17.1 yadi vo rocate vṛttaṃ janakasya mahātmanaḥ /
Rām, Bā, 74, 28.2 yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ //
Rām, Ay, 8, 23.2 yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati //
Rām, Ay, 10, 15.1 pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi /
Rām, Ay, 11, 6.1 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
Rām, Ay, 12, 7.1 samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi /
Rām, Ay, 16, 23.1 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
Rām, Ay, 17, 20.1 yadi putra na jāyethā mama śokāya rāghava /
Rām, Ay, 17, 32.1 yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ /
Rām, Ay, 18, 10.2 kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye //
Rām, Ay, 18, 14.1 dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate /
Rām, Ay, 18, 17.2 yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate //
Rām, Ay, 18, 19.1 dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi /
Rām, Ay, 18, 23.1 yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām /
Rām, Ay, 19, 14.2 yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet //
Rām, Ay, 20, 10.1 yady api pratipattis te daivī cāpi tayor matam /
Rām, Ay, 21, 16.3 yadi te gamane buddhiḥ kṛtā pitur apekṣayā //
Rām, Ay, 21, 23.2 yadi dharmabhṛtāṃ śreṣṭho dhārayiṣyati jīvitam //
Rām, Ay, 24, 5.1 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava /
Rām, Ay, 24, 16.1 svarge 'pi ca vinā vāso bhavitā yadi rāghava /
Rām, Ay, 26, 19.1 yadi māṃ duḥkhitām evaṃ vanaṃ netuṃ na cecchasi /
Rām, Ay, 27, 9.2 tapo vā yadi vāraṇyaṃ svargo vā syāt saha tvayā //
Rām, Ay, 27, 14.1 pattraṃ mūlaṃ phalaṃ yat tvam alpaṃ vā yadi vā bahu /
Rām, Ay, 37, 15.2 kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate //
Rām, Ay, 42, 18.1 kaikeyyā yadi ced rājyaṃ syād adharmyam anāthavat /
Rām, Ay, 45, 14.2 nāśaṃse yadi jīvanti sarve te śarvarīm imām //
Rām, Ay, 46, 39.1 yadi me yācamānasya tyāgam eva kariṣyasi /
Rām, Ay, 46, 45.1 ime cāpi hayā vīra yadi te vanavāsinaḥ /
Rām, Ay, 52, 19.1 yadi pravrājito rāmo lobhakāraṇakāritam /
Rām, Ay, 53, 3.2 āśayā yadi māṃ rāmaḥ punaḥ śabdāpayed iti //
Rām, Ay, 53, 18.1 sūta yady asti te kiṃcin mayāpi sukṛtaṃ kṛtam /
Rām, Ay, 53, 21.2 yadi jīvāmi sādhv enaṃ paśyeyaṃ saha sītayā //
Rām, Ay, 53, 22.2 rāmaṃ yadi na paśyāmi gamiṣyāmi yamakṣayam //
Rām, Ay, 55, 2.1 yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
Rām, Ay, 55, 10.1 yadi pañcadaśe varṣe rāghavaḥ punar eṣyati /
Rām, Ay, 55, 17.2 yadi te dharmanirate tvayā putre vivāsite //
Rām, Ay, 57, 4.1 yad ācarati kalyāṇi śubhaṃ vā yadi vāśubham /
Rām, Ay, 58, 7.1 yad vyalīkaṃ kṛtaṃ putra mātrā te yadi vā mayā /
Rām, Ay, 58, 19.1 yady etad aśubhaṃ karma na sma me kathayeḥ svayam /
Rām, Ay, 58, 48.1 yadi māṃ saṃspṛśed rāmaḥ sakṛd adyālabheta vā /
Rām, Ay, 67, 5.2 duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama //
Rām, Ay, 72, 21.2 yadi māṃ dhārmiko rāmo nāsūyen mātṛghātakam //
Rām, Ay, 72, 22.1 imām api hatāṃ kubjāṃ yadi jānāti rāghavaḥ /
Rām, Ay, 76, 13.1 anāryajuṣṭam asvargyaṃ kuryāṃ pāpam ahaṃ yadi /
Rām, Ay, 76, 17.1 yadi tv āryaṃ na śakṣyāmi vinivartayituṃ vanāt /
Rām, Ay, 80, 15.2 nāśaṃse yadi te sarve jīveyuḥ śarvarīm imām //
Rām, Ay, 82, 27.1 prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate /
Rām, Ay, 84, 15.1 hato 'smi yadi mām evaṃ bhagavān api manyate /
Rām, Ay, 88, 15.1 yadīha śarado 'nekās tvayā sārdham anindite /
Rām, Ay, 91, 7.1 yadi rājyasya hetos tvam imāṃ vācaṃ prabhāṣase /
Rām, Ay, 94, 18.1 sahasrāṇy api mūrkhāṇāṃ yady upāste mahīpatiḥ /
Rām, Ay, 98, 10.2 yadi tvam asmān ṛṣabho bhartā bhṛtyān na śādhi hi //
Rām, Ay, 100, 14.1 yadi bhuktam ihānyena deham anyasya gacchati /
Rām, Ay, 101, 4.2 cāritram eva vyākhyāti śuciṃ vā yadi vāśucim //
Rām, Ay, 101, 6.1 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram /
Rām, Ay, 103, 26.1 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ /
Rām, Ay, 104, 5.2 grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase //
Rām, Ay, 108, 21.2 sahāsmābhir ito gaccha yadi buddhiḥ pravartate //
Rām, Ay, 109, 23.1 nagarastho vanastho vā pāpo vā yadi vāśubhaḥ /
Rām, Ay, 110, 3.1 yady apy eṣa bhaved bhartā mamārye vṛttavarjitaḥ /
Rām, Ār, 8, 25.2 yadi rājyaṃ hi saṃnyasya bhaves tvaṃ nirato muniḥ //
Rām, Ār, 9, 9.2 yadīdṛśair ahaṃ viprair upastheyair upasthitaḥ /
Rām, Ār, 10, 41.2 yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 88.1 nātra jīven mṛṣāvādī krūro vā yadi vā śaṭhaḥ /
Rām, Ār, 11, 3.2 anukūlaś ca bhaktaś ca yadi te śrotram āgataḥ //
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ār, 19, 10.2 yadi prāṇair ihārtho vo nivartadhvaṃ niśācarāḥ //
Rām, Ār, 20, 13.1 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca /
Rām, Ār, 20, 13.1 mayi te yady anukrośo yadi rakṣaḥsu teṣu ca /
Rām, Ār, 20, 13.2 rāmeṇa yadi śaktis te tejo vāsti niśācara /
Rām, Ār, 20, 14.1 yadi rāmaṃ mamāmitram adya tvaṃ na vadhiṣyasi /
Rām, Ār, 32, 20.1 yadi tasyām abhiprāyo bhāryārthe tava jāyate /
Rām, Ār, 32, 23.1 rocate yadi te vākyaṃ mamaitad rākṣaseśvara /
Rām, Ār, 36, 19.1 tan mayā vāryamāṇas tvaṃ yadi rāmeṇa vigraham /
Rām, Ār, 36, 27.2 yadīcchasi ciraṃ bhoktuṃ mā kṛthā rāmavipriyam //
Rām, Ār, 36, 28.1 nivāryamāṇaḥ suhṛdā mayā bhṛśaṃ prasahya sītāṃ yadi dharṣayiṣyasi /
Rām, Ār, 37, 19.3 na te rāmakathā kāryā yadi māṃ draṣṭum icchasi //
Rām, Ār, 37, 20.1 idaṃ vaco bandhuhitārthinā mayā yathocyamānaṃ yadi nābhipatsyase /
Rām, Ār, 41, 15.1 yadi grahaṇam abhyeti jīvann eva mṛgas tava /
Rām, Ār, 41, 18.1 jīvan na yadi te 'bhyeti grahaṇaṃ mṛgasattamaḥ /
Rām, Ār, 41, 36.1 yadi vāyaṃ tathā yan māṃ bhaved vadasi lakṣmaṇa /
Rām, Ār, 45, 8.2 eṣa me jīvitasyānto rāmo yady abhiṣicyate //
Rām, Ār, 45, 27.2 sīte paricariṣyanti bhāryā bhavasi me yadi //
Rām, Ār, 47, 11.1 triṣu lokeṣu vikhyātaṃ yadi bhartāram icchasi /
Rām, Ār, 48, 8.1 arthaṃ vā yadi vā kāmaṃ śiṣṭāḥ śāstreṣvanāgatam /
Rām, Ār, 48, 13.1 yadi śūrpaṇakhāhetor janasthānagataḥ kharaḥ /
Rām, Ār, 48, 22.1 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
Rām, Ār, 49, 25.1 yudhyasva yadi śūro 'si muhūrtaṃ tiṣṭha rāvaṇa /
Rām, Ār, 51, 12.3 vidhāsyati vināśāya tvaṃ māṃ yadi na muñcasi //
Rām, Ār, 52, 2.3 mumoca yadi rāmāya śaṃseyur iti maithilī //
Rām, Ār, 52, 16.2 ajñānād yadi vā jñānān na tasyā jīvitaṃ priyam //
Rām, Ār, 54, 5.1 pratyakṣaṃ yady ahaṃ tasya tvayā syāṃ dharṣitā balāt /
Rām, Ār, 54, 8.1 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa /
Rām, Ār, 54, 10.1 yadi paśyet sa rāmas tvāṃ roṣadīptena cakṣuṣā /
Rām, Ār, 54, 22.2 kālenānena nābhyeṣi yadi māṃ cāruhāsini /
Rām, Ār, 55, 5.2 vikruṣṭaṃ mṛgarūpeṇa lakṣmaṇaḥ śṛṇuyād yadi //
Rām, Ār, 56, 9.1 yadi jīvati vaidehī gamiṣyāmy āśramaṃ punaḥ /
Rām, Ār, 56, 9.2 suvṛttā yadi vṛttā sā prāṇāṃs tyakṣyāmi lakṣmaṇa //
Rām, Ār, 56, 10.1 yadi mām āśramagataṃ vaidehī nābhibhāṣate /
Rām, Ār, 56, 11.1 brūhi lakṣmaṇa vaidehī yadi jīvati vā na vā /
Rām, Ār, 58, 12.2 kadamba yadi jānīṣe śaṃsa sītāṃ śubhānanām //
Rām, Ār, 58, 13.2 śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī //
Rām, Ār, 58, 14.2 janakasya sutā bhīrur yadi jīvati vā na vā //
Rām, Ār, 58, 18.1 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī /
Rām, Ār, 58, 18.2 kathayasva varārohāṃ kāruṇyaṃ yadi te mayi //
Rām, Ār, 58, 19.1 yadi dṛṣṭā tvayā sītā jambu jāmbūnadaprabhā /
Rām, Ār, 58, 19.2 priyāṃ yadi vijānīṣe niḥśaṅkaṃ kathayasva me //
Rām, Ār, 58, 21.1 gaja sā gajanāsorur yadi dṛṣṭā tvayā bhavet /
Rām, Ār, 58, 22.1 śārdūla yadi sā dṛṣṭā priyā candranibhānanā /
Rām, Ār, 58, 25.2 dhāvanty api mayā dṛṣṭā tiṣṭha yady asti sauhṛdam //
Rām, Ār, 59, 4.1 vṛkṣeṇācchādya yadi māṃ sīte hasitum icchasi /
Rām, Ār, 59, 16.3 manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ //
Rām, Ār, 60, 14.2 sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate //
Rām, Ār, 60, 21.2 yadi nākhyāti me sītām adya candranibhānanām //
Rām, Ār, 60, 52.1 pureva me cārudatīm aninditāṃ diśanti sītāṃ yadi nādya maithilīm /
Rām, Ār, 62, 5.1 yadi duḥkham idaṃ prāptaṃ kākutstha na sahiṣyase /
Rām, Ār, 62, 6.1 duḥkhito hi bhavāṃl lokāṃs tejasā yadi dhakṣyate /
Rām, Ār, 64, 4.1 jaṭāyo yadi śaknoṣi vākyaṃ vyāharituṃ punaḥ /
Rām, Ār, 67, 23.2 kuru kalyāṇam atyarthaṃ yadi jānāsi tattvataḥ //
Rām, Ār, 70, 15.2 śrutaṃ pratyakṣam icchāmi saṃdraṣṭuṃ yadi manyase //
Rām, Ki, 2, 24.1 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi /
Rām, Ki, 2, 26.1 śuddhātmānau yadi tv etau jānīhi tvaṃ plavaṃgama /
Rām, Ki, 5, 12.1 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ /
Rām, Ki, 11, 19.1 yadi yuddhe 'samarthas tvaṃ madbhayād vā nirudyamaḥ /
Rām, Ki, 11, 23.1 taṃ śīghram abhigaccha tvaṃ yadi yuddham ihecchasi /
Rām, Ki, 11, 36.1 matto 'yam iti mā maṃsthā yady abhīto 'si saṃyuge /
Rām, Ki, 11, 48.1 yadi bhindyād bhavān sālān imāṃs tv ekeṣuṇā tataḥ /
Rām, Ki, 14, 11.1 yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate /
Rām, Ki, 15, 23.1 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām /
Rām, Ki, 15, 23.1 yadi te matpriyaṃ kāryaṃ yadi cāvaiṣi māṃ hitām /
Rām, Ki, 20, 24.1 yady apriyaṃ kiṃcid asaṃpradhārya kṛtaṃ mayā syāt tava dīrghabāho /
Rām, Ki, 22, 7.2 yady apy asukaraṃ rājan kartum eva tad arhasi //
Rām, Ki, 25, 9.1 caturdaśasamāḥ saumya grāmaṃ vā yadi vā puram /
Rām, Ki, 29, 39.1 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam /
Rām, Ki, 35, 11.1 yadi kiṃcid atikrāntaṃ viśvāsāt praṇayena vā /
Rām, Ki, 37, 3.3 kiṣkindhāyā viniṣkrāma yadi te saumya rocate //
Rām, Ki, 39, 10.1 jñāyatāṃ saumya vaidehī yadi jīvati vā na vā /
Rām, Ki, 45, 15.1 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet /
Rām, Ki, 48, 10.1 hitārtham etad uktaṃ vaḥ kriyatāṃ yadi rocate /
Rām, Ki, 49, 14.1 nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ /
Rām, Ki, 51, 2.1 vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt /
Rām, Ki, 51, 2.2 yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām //
Rām, Ki, 52, 31.2 alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ //
Rām, Ki, 56, 3.1 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati /
Rām, Ki, 57, 9.1 jaṭāyuṣo yadi bhrātā śrutaṃ te gaditaṃ mayā /
Rām, Ki, 57, 9.2 ākhyāhi yadi jānāsi nilayaṃ tasya rakṣasaḥ //
Rām, Ki, 57, 10.2 antike yadi vā dūre yadi jānāsi śaṃsa naḥ //
Rām, Ki, 57, 10.2 antike yadi vā dūre yadi jānāsi śaṃsa naḥ //
Rām, Ki, 61, 10.1 yadi jīvati me bhartā lakṣmaṇena saha prabhuḥ /
Rām, Ki, 63, 20.1 yadi kaścit samartho vaḥ sāgaraplavane hariḥ /
Rām, Ki, 64, 29.1 yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ /
Rām, Su, 1, 37.1 na hi drakṣyāmi yadi tāṃ laṅkāyāṃ janakātmajām /
Rām, Su, 1, 38.1 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ /
Rām, Su, 1, 76.1 sāhāyyaṃ vānarendrasya yadi nāhaṃ hanūmataḥ /
Rām, Su, 2, 29.1 yāvajjānāmi vaidehīṃ yadi jīvati vā na vā /
Rām, Su, 2, 43.1 ihāhaṃ yadi tiṣṭhāmi svena rūpeṇa saṃvṛtaḥ /
Rām, Su, 11, 20.1 yadi sītām adṛṣṭvāhaṃ vānarendrapurīm itaḥ /
Rām, Su, 11, 23.1 gatvā tu yadi kākutsthaṃ vakṣyāmi param apriyam /
Rām, Su, 11, 46.1 yadītaḥ pratigacchāmi sītām anadhigamya tām /
Rām, Su, 11, 53.1 saṃpātivacanāccāpi rāmaṃ yadyānayāmyaham /
Rām, Su, 12, 50.1 yadi jīvati sā devī tārādhipanibhānanā /
Rām, Su, 14, 3.2 yadi sītāpi duḥkhārtā kālo hi duratikramaḥ //
Rām, Su, 14, 13.1 yadi rāmaḥ samudrāntāṃ medinīṃ parivartayet /
Rām, Su, 22, 22.1 etad uktaṃ ca me vākyaṃ yadi tvaṃ na kariṣyasi /
Rām, Su, 22, 32.2 yadi me vyāhṛtaṃ vākyaṃ na yathāvat kariṣyasi //
Rām, Su, 24, 21.1 yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ /
Rām, Su, 24, 31.1 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ /
Rām, Su, 24, 36.1 yadi kaścit pradātā me viṣasyādya bhaved iha /
Rām, Su, 28, 8.1 yadi hyaham imāṃ devīṃ śokopahatacetanām /
Rām, Su, 28, 12.1 anena rātriśeṣeṇa yadi nāśvāsyate mayā /
Rām, Su, 28, 13.1 rāmaśca yadi pṛcchenmāṃ kiṃ māṃ sītābravīd vacaḥ /
Rām, Su, 28, 15.1 yadi ced yojayiṣyāmi bhartāraṃ rāmakāraṇāt /
Rām, Su, 28, 18.1 yadi vācaṃ pradāsyāmi dvijātir iva saṃskṛtām /
Rām, Su, 31, 7.1 kopād vā yadi vā mohād bhartāram asitekṣaṇā /
Rām, Su, 31, 10.1 rāvaṇena janasthānād balād apahṛtā yadi /
Rām, Su, 31, 16.2 eṣa me jīvitasyānto rāmo yadyabhiṣicyate //
Rām, Su, 32, 14.1 māyāṃ praviṣṭo māyāvī yadi tvaṃ rāvaṇaḥ svayam /
Rām, Su, 32, 17.1 yadi rāmasya dūtastvam āgato bhadram astu te /
Rām, Su, 32, 20.1 svapne 'pi yadyahaṃ vīraṃ rāghavaṃ sahalakṣmaṇam /
Rām, Su, 34, 9.2 yadyasi preṣitastena rāmeṇa viditātmanā //
Rām, Su, 34, 12.1 kuśalī yadi kākutsthaḥ kiṃ nu sāgaramekhalām /
Rām, Su, 34, 34.1 tatra yadyantarā mṛtyur yadi devāḥ sahāsurāḥ /
Rām, Su, 34, 34.1 tatra yadyantarā mṛtyur yadi devāḥ sahāsurāḥ /
Rām, Su, 35, 64.1 yadi rāmo daśagrīvam iha hatvā sarākṣasam /
Rām, Su, 36, 10.1 yadi notsahase yātuṃ mayā sārdham anindite /
Rām, Su, 36, 38.1 tasya vīryavataḥ kaścid yadyasti mayi saṃbhramaḥ /
Rām, Su, 36, 40.1 yadi tau puruṣavyāghrau vāyvindrasamatejasau /
Rām, Su, 37, 19.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 37, 28.1 balaiḥ samagrair yadi māṃ rāvaṇaṃ jitya saṃyuge /
Rām, Su, 37, 29.2 māṃ nayed yadi kākutsthastat tasya sadṛśaṃ bhavet //
Rām, Su, 39, 7.1 ihaiva tāvat kṛtaniścayo hyahaṃ yadi vrajeyaṃ plavageśvarālayam /
Rām, Su, 46, 45.2 kautūhalānmāṃ yadi rākṣasendro draṣṭuṃ vyavasyed iti niścitārthaḥ //
Rām, Su, 47, 18.1 yadyadharmo na balavān syād ayaṃ rākṣaseśvaraḥ /
Rām, Su, 48, 5.1 yadi tāvat tvam indreṇa preṣito rāvaṇālayam /
Rām, Su, 48, 6.1 yadi vaiśravaṇasya tvaṃ yamasya varuṇasya ca /
Rām, Su, 50, 11.1 sādhur vā yadi vāsādhuḥ parair eṣa samarpitaḥ /
Rām, Su, 51, 24.1 yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ /
Rām, Su, 51, 24.1 yadyasti patiśuśrūṣā yadyasti caritaṃ tapaḥ /
Rām, Su, 51, 24.2 yadi cāstyekapatnītvaṃ śīto bhava hanūmataḥ //
Rām, Su, 51, 25.1 yadi kaścid anukrośastasya mayyasti dhīmataḥ /
Rām, Su, 51, 25.2 yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ //
Rām, Su, 51, 26.1 yadi māṃ vṛttasampannāṃ tatsamāgamalālasām /
Rām, Su, 51, 27.1 yadi māṃ tārayatyāryaḥ sugrīvaḥ satyasaṃgaraḥ /
Rām, Su, 51, 32.1 yadi tāvat samudrasya mainākasya ca dhīmataḥ /
Rām, Su, 53, 4.1 yadi dagdhā tviyaṃ laṅkā nūnam āryāpi jānakī /
Rām, Su, 53, 8.1 yadi tad vihataṃ kāryaṃ mayā prajñāviparyayāt /
Rām, Su, 54, 4.2 māṃ nayed yadi kākutsthastasya tat sadṛśaṃ bhavet //
Rām, Su, 56, 59.1 yadi cet tvaṃ tu māṃ darpānnābhinandasi garvite /
Rām, Su, 56, 89.1 yadyanyathā bhaved etad dvau māsau jīvitaṃ mama /
Rām, Su, 58, 6.2 yadi śakrajito 'strāṇi durnirīkṣyāṇi saṃyuge /
Rām, Su, 62, 16.1 nājñāpayitum īśo 'haṃ yuvarājo 'smi yadyapi /
Rām, Su, 62, 28.1 yadyapyakṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 64, 10.1 ciraṃ jīvati vaidehī yadi māsaṃ dhariṣyati /
Rām, Su, 65, 20.1 tava vīryavataḥ kaccinmayi yadyasti saṃbhramaḥ /
Rām, Su, 66, 3.1 yadi vā manyase vīra vasaikāham ariṃdama /
Rām, Su, 66, 12.1 balaiḥ samagrair yadi māṃ hatvā rāvaṇam āhave /
Rām, Su, 66, 14.2 māṃ nayed yadi kākutsthas tat tasya sadṛśaṃ bhavet //
Rām, Yu, 1, 15.1 yadyapyeṣa tu vṛttānto vaidehyā gadito mama /
Rām, Yu, 9, 14.1 kharo yadyativṛttastu rāmeṇa nihato raṇe /
Rām, Yu, 9, 19.2 rāmasya dayitā patnī na svayaṃ yadi dīyate //
Rām, Yu, 11, 33.1 yadi doṣo mahāṃstasmiṃstyajyatām aviśaṅkitam /
Rām, Yu, 11, 40.2 yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha //
Rām, Yu, 12, 3.2 doṣo yadyapi tasya syāt satām etad agarhitam //
Rām, Yu, 12, 15.1 ārto vā yadi vā dṛptaḥ pareṣāṃ śaraṇaṃ gataḥ /
Rām, Yu, 12, 21.2 vibhīṣaṇo vā sugrīva yadi vā rāvaṇaḥ svayam //
Rām, Yu, 13, 17.2 brūhi tvaṃ sahasugrīvastavāpi yadi rocate //
Rām, Yu, 16, 17.1 yadi dṛṣṭaṃ balaṃ kṛtsnaṃ vayaṃ vā susamīkṣitāḥ /
Rām, Yu, 17, 2.1 yadi mām abhiyuñjīran devagandharvadānavāḥ /
Rām, Yu, 20, 11.2 yadi pūrvopakārair me na krodho mṛdutāṃ vrajet //
Rām, Yu, 21, 15.1 yadi māṃ pratiyudhyeran devagandharvadānavāḥ /
Rām, Yu, 25, 7.1 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava /
Rām, Yu, 25, 7.1 matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava /
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 25, 13.1 eṣa te yadyabhiprāyastasmād gacchāmi jānaki /
Rām, Yu, 27, 12.1 yadi tāvat samudre tu setur baddho yadṛcchayā /
Rām, Yu, 31, 60.1 yadyāviśasi lokāṃstrīn pakṣibhūto manojavaḥ /
Rām, Yu, 31, 66.2 vāliputro 'ṅgado nāma yadi te śrotram āgataḥ //
Rām, Yu, 36, 27.1 saśeṣabhāgyatāsmākaṃ yadi vīra bhaviṣyati /
Rām, Yu, 38, 18.2 jīvan pratinivarteta yadyapi syānmanojavaḥ //
Rām, Yu, 38, 25.2 divyaṃ tvāṃ dhārayennedaṃ yadyetau gajajīvitau //
Rām, Yu, 39, 7.2 yadi pañcatvam āpannaḥ sumitrānandavardhanaḥ //
Rām, Yu, 39, 9.2 katham āśvāsayiṣyāmi yadi yāsyāmi taṃ vinā //
Rām, Yu, 41, 16.1 tam astrabandham āsādya yadi muktau ripū mama /
Rām, Yu, 47, 83.1 jīvitaṃ khalu rakṣasva yadi śaknoṣi vānara /
Rām, Yu, 47, 122.1 yadīndravaivasvatabhāskarān vā svayambhuvaiśvānaraśaṃkarān vā /
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ /
Rām, Yu, 49, 20.1 evaṃ prajā yadi tveṣa bhakṣayiṣyati nityaśaḥ /
Rām, Yu, 51, 25.1 yadi khalvasti me sneho bhrātṛtvaṃ vāvagacchasi /
Rām, Yu, 51, 25.2 yadi vā kāryam etat te hṛdi kāryatamaṃ matam //
Rām, Yu, 51, 39.1 yadi śakro yadi yamo yadi pāvakamārutau /
Rām, Yu, 51, 39.1 yadi śakro yadi yamo yadi pāvakamārutau /
Rām, Yu, 51, 39.1 yadi śakro yadi yamo yadi pāvakamārutau /
Rām, Yu, 51, 43.1 yadi me muṣṭivegaṃ sa rāghavo 'dya sahiṣyati /
Rām, Yu, 52, 23.2 jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyam asti naḥ //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 56, 13.1 yadyahaṃ bhrātṛhantāraṃ na hanmi yudhi rāghavam /
Rām, Yu, 59, 59.2 śarair vā yadi vāpyastrair darśayasva parākramam //
Rām, Yu, 59, 62.2 bālo vā yadi vā vṛddho mṛtyuṃ jānīhi saṃyuge //
Rām, Yu, 61, 4.2 tanmānayantau yadi rājaputrau nipātitau ko 'tra viṣādakālaḥ //
Rām, Yu, 61, 23.1 dhriyate mārutistāta mārutapratimo yadi /
Rām, Yu, 67, 41.1 yadyeṣa bhūmiṃ viśate divaṃ vā rasātalaṃ vāpi nabhastalaṃ vā /
Rām, Yu, 70, 17.1 yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet /
Rām, Yu, 70, 19.1 yadi dharmeṇa yujyerannādharmarucayo janāḥ /
Rām, Yu, 70, 21.1 vadhyante pāpakarmāṇo yadyadharmeṇa rāghava /
Rām, Yu, 70, 24.1 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃcana /
Rām, Yu, 70, 26.1 balasya yadi ced dharmo guṇabhūtaḥ parākrame /
Rām, Yu, 70, 28.1 yadi dharmo bhaved bhūta adharmo vā paraṃtapa /
Rām, Yu, 72, 9.2 prāptavyā yadi te sītā hantavyāśca niśācarāḥ //
Rām, Yu, 73, 29.1 yudhyasva yadi śūro 'si rāvaṇātmaja durmate /
Rām, Yu, 73, 30.1 bāhubhyāṃ samprayudhyasva yadi me dvandvam āhave /
Rām, Yu, 74, 18.2 kule yadyapyahaṃ jāto rakṣasāṃ krūrakarmaṇām /
Rām, Yu, 76, 12.1 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ /
Rām, Yu, 78, 31.1 dharmātmā satyasaṃdhaśca rāmo dāśarathir yadi /
Rām, Yu, 80, 45.2 yadyahaṃ tasya pṛṣṭhena tadāyāsam aninditā /
Rām, Yu, 82, 20.1 vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ /
Rām, Yu, 82, 24.1 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ /
Rām, Yu, 82, 24.2 hanti no rāmarūpeṇa yadi vā svayam antakaḥ //
Rām, Yu, 89, 4.2 yadi pañcatvam āpannaḥ prāṇair me kiṃ sukhena vā //
Rām, Yu, 89, 19.1 agṛhya yadi gacchāmi viśalyakaraṇīm aham /
Rām, Yu, 92, 18.1 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt /
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 93, 9.2 yadi vāpyuṣito 'si tvaṃ smaryante yadi vā guṇāḥ //
Rām, Yu, 98, 20.1 yadi niryātitā te syāt sītā rāmāya maithilī /
Rām, Yu, 101, 23.1 imāstu khalu rākṣasyo yadi tvam anumanyase /
Rām, Yu, 104, 7.2 parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā //
Rām, Yu, 104, 8.1 yadyahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho /
Rām, Yu, 104, 10.2 yadyahaṃ te na vijñātā hatā tenāsmi śāśvatam //
Rām, Yu, 108, 4.1 yadi prītiḥ samutpannā mayi sarvasureśvara /
Rām, Yu, 109, 11.1 ahaṃ te yadyanugrāhyo yadi smarasi me guṇān /
Rām, Yu, 109, 11.1 ahaṃ te yadyanugrāhyo yadi smarasi me guṇān /
Rām, Yu, 109, 11.2 vasa tāvad iha prājña yadyasti mayi sauhṛdam //
Rām, Yu, 116, 8.2 yady asmān manujendra tvaṃ bhaktān bhṛtyān na śādhi hi //
Rām, Utt, 1, 27.1 śakyaṃ yadi mayā śrotuṃ na khalvājñāpayāmi vaḥ /
Rām, Utt, 1, 27.2 yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām /
Rām, Utt, 5, 13.1 tapasārādhito deva yadi no diśase varam /
Rām, Utt, 10, 26.2 prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata //
Rām, Utt, 11, 8.1 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha /
Rām, Utt, 11, 23.1 tad bhavān yadi sāmnaitāṃ dadyād atulavikrama /
Rām, Utt, 12, 6.1 hemā nāmāpsarāstāta śrutapūrvā yadi tvayā /
Rām, Utt, 13, 18.2 sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate //
Rām, Utt, 17, 27.1 yadi tvasti mayā kiṃcit kṛtaṃ dattaṃ hutaṃ tathā /
Rām, Utt, 18, 14.2 śrotavyaṃ yadi madvākyaṃ saṃprahāro na te kṣamaḥ //
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 19, 23.1 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ /
Rām, Utt, 19, 23.2 yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me //
Rām, Utt, 20, 5.1 kiṃcid vakṣyāmi tāvat te śrotavyaṃ śroṣyase yadi /
Rām, Utt, 22, 37.1 yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ /
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 26, 21.1 anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi /
Rām, Utt, 26, 22.2 sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ //
Rām, Utt, 32, 29.2 yuddhaśraddhā tu yadyasti śvastāta samare 'rjunam //
Rām, Utt, 32, 30.1 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā /
Rām, Utt, 35, 10.1 hanūmān yadi me na syād vānarādhipateḥ sakhā /
Rām, Utt, 35, 18.1 yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava /
Rām, Utt, 35, 27.1 yadi tāvacchiśor asya īdṛśau gativikramau /
Rām, Utt, 44, 20.1 mānayantu bhavanto māṃ yadi macchāsane sthitāḥ /
Rām, Utt, 49, 16.2 yadi te śravaṇe śraddhā śrūyatāṃ raghunandana //
Rām, Utt, 49, 17.1 yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā /
Rām, Utt, 54, 16.2 niveśaya mahābāho bharataṃ yadyavekṣase //
Rām, Utt, 54, 19.2 rājyaṃ praśādhi dharmeṇa vākyaṃ me yadyavekṣase //
Rām, Utt, 55, 19.2 yadi tvevaṃ kṛte vīra vināśam upayāsyati //
Rām, Utt, 59, 11.1 yadi vīra samagrā te medinī nikhilā vaśe /
Rām, Utt, 66, 17.2 vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me //
Rām, Utt, 71, 10.1 yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā /
Rām, Utt, 75, 13.1 yadyasau tapa ātiṣṭhed bhūya eva sureśvara /
Rām, Utt, 78, 26.1 yadi devi prasannā me rūpeṇāpratimā bhuvi /
Rām, Utt, 79, 15.1 sadṛśīyaṃ mama bhaved yadi nānyaparigrahā /
Rām, Utt, 84, 8.1 yadi śabdāpayed rāmaḥ śravaṇāya mahīpatiḥ /
Rām, Utt, 84, 11.1 yadi pṛcchet sa kākutstho yuvāṃ kasyeti dārakau /
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Rām, Utt, 85, 21.1 yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha /
Rām, Utt, 86, 4.1 yadi śuddhasamācārā yadi vā vītakalmaṣā /
Rām, Utt, 86, 4.1 yadi śuddhasamācārā yadi vā vītakalmaṣā /
Rām, Utt, 90, 9.2 yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate //
Rām, Utt, 93, 13.2 bhaved vai munimukhyasya vacanaṃ yadyavekṣase //
Rām, Utt, 94, 14.1 yadi bhūyo mahārāja prajā icchasyupāsitum /
Rām, Utt, 96, 4.1 yadi prītir mahārāja yadyanugrāhyatā mayi /
Rām, Utt, 96, 4.1 yadi prītir mahārāja yadyanugrāhyatā mayi /
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Rām, Utt, 97, 15.2 vayaṃ te yadi na tyājyāḥ sarvānno naya īśvara //
Rām, Utt, 98, 20.1 yadi rāma vināsmābhir gacchestvaṃ puruṣarṣabha /