Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3502
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tāṃ jātasaṃtāpāṃ tena vākyena mohitām / (1.1) Par.?
saramā hlādayāmāsa pṛthivīṃ dyaur ivāmbhasā // (1.2) Par.?
tatastasyā hitaṃ sakhyāścikīrṣantī sakhī vacaḥ / (2.1) Par.?
uvāca kāle kālajñā smitapūrvābhibhāṣiṇī // (2.2) Par.?
utsaheyam ahaṃ gatvā tvadvākyam asitekṣaṇe / (3.1) Par.?
nivedya kuśalaṃ rāme praticchannā nivartitum // (3.2) Par.?
na hi me kramamāṇāyā nirālambe vihāyasi / (4.1) Par.?
samartho gatim anvetuṃ pavano garuḍo 'pi vā // (4.2) Par.?
evaṃ bruvāṇāṃ tāṃ sītā saramāṃ punar abravīt / (5.1) Par.?
madhuraṃ ślakṣṇayā vācā pūrvaśokābhipannayā // (5.2) Par.?
samarthā gaganaṃ gantum api vā tvaṃ rasātalam / (6.1) Par.?
avagacchāmyakartavyaṃ kartavyaṃ te madantare // (6.2) Par.?
matpriyaṃ yadi kartavyaṃ yadi buddhiḥ sthirā tava / (7.1) Par.?
jñātum icchāmi taṃ gatvā kiṃ karotīti rāvaṇaḥ // (7.2) Par.?
sa hi māyābalaḥ krūro rāvaṇaḥ śatrurāvaṇaḥ / (8.1) Par.?
māṃ mohayati duṣṭātmā pītamātreva vāruṇī // (8.2) Par.?
tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt / (9.1) Par.?
rākṣasībhiḥ sughorābhir yā māṃ rakṣanti nityaśaḥ // (9.2) Par.?
udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama / (10.1) Par.?
tadbhayāccāham udvignā aśokavanikāṃ gatā // (10.2) Par.?
yadi nāma kathā tasya niścitaṃ vāpi yad bhavet / (11.1) Par.?
nivedayethāḥ sarvaṃ tat paro me syād anugrahaḥ // (11.2) Par.?
sā tvevaṃ bruvatīṃ sītāṃ saramā valgubhāṣiṇī / (12.1) Par.?
uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam // (12.2) Par.?
eṣa te yadyabhiprāyastasmād gacchāmi jānaki / (13.1) Par.?
gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām // (13.2) Par.?
evam uktvā tato gatvā samīpaṃ tasya rakṣasaḥ / (14.1) Par.?
śuśrāva kathitaṃ tasya rāvaṇasya samantriṇaḥ // (14.2) Par.?
sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ / (15.1) Par.?
punar evāgamat kṣipram aśokavanikāṃ tadā // (15.2) Par.?
sā praviṣṭā punastatra dadarśa janakātmajām / (16.1) Par.?
pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam // (16.2) Par.?
tāṃ tu sītā punaḥ prāptāṃ saramāṃ valgubhāṣiṇīm / (17.1) Par.?
pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam // (17.2) Par.?
ihāsīnā sukhaṃ sarvam ākhyāhi mama tattvataḥ / (18.1) Par.?
krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ // (18.2) Par.?
evam uktā tu saramā sītayā vepamānayā / (19.1) Par.?
kathitaṃ sarvam ācaṣṭa rāvaṇasya samantriṇaḥ // (19.2) Par.?
jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ / (20.1) Par.?
aviddhena ca vaidehi mantrivṛddhena bodhitaḥ // (20.2) Par.?
dīyatām abhisatkṛtya manujendrāya maithilī / (21.1) Par.?
nidarśanaṃ te paryāptaṃ janasthāne yad adbhutam // (21.2) Par.?
laṅghanaṃ ca samudrasya darśanaṃ ca hanūmataḥ / (22.1) Par.?
vadhaṃ ca rakṣasāṃ yuddhe kaḥ kuryānmānuṣo bhuvi // (22.2) Par.?
evaṃ sa mantrivṛddhaiśca mātrā ca bahu bhāṣitaḥ / (23.1) Par.?
na tvām utsahate moktum artham arthaparo yathā // (23.2) Par.?
notsahaty amṛto moktuṃ yuddhe tvām iti maithili / (24.1) Par.?
sāmātyasya nṛśaṃsasya niścayo hyeṣa vartate // (24.2) Par.?
tad eṣā susthirā buddhir mṛtyulobhād upasthitā / (25.1) Par.?
bhayānna śaktastvāṃ moktum anirastastu saṃyuge / (25.2) Par.?
rākṣasānāṃ ca sarveṣām ātmanaśca vadhena hi // (25.3) Par.?
nihatya rāvaṇaṃ saṃkhye sarvathā niśitaiḥ śaraiḥ / (26.1) Par.?
pratineṣyati rāmastvām ayodhyām asitekṣaṇe // (26.2) Par.?
etasminn antare śabdo bherīśaṅkhasamākulaḥ / (27.1) Par.?
śruto vai sarvasainyānāṃ kampayan dharaṇītalam // (27.2) Par.?
śrutvā tu taṃ vānarasainyaśabdaṃ laṅkāgatā rākṣasarājabhṛtyāḥ / (28.1) Par.?
naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ // (28.2) Par.?
Duration=0.15817809104919 secs.