Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1350
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrutvā tu pitaraṃ vṛttaṃ bhrātarau ca vivāsitau / (1.1) Par.?
bharato duḥkhasaṃtapta idaṃ vacanam abravīt // (1.2) Par.?
kiṃ nu kāryaṃ hatasyeha mama rājyena śocataḥ / (2.1) Par.?
vihīnasyātha pitrā ca bhrātrā pitṛsamena ca // (2.2) Par.?
duḥkhe me duḥkham akaror vraṇe kṣāram ivādadhāḥ / (3.1) Par.?
rājānaṃ pretabhāvasthaṃ kṛtvā rāmaṃ ca tāpasam // (3.2) Par.?
kulasya tvam abhāvāya kālarātrir ivāgatā / (4.1) Par.?
aṅgāram upagūhya sma pitā me nāvabuddhavān // (4.2) Par.?
kausalyā ca sumitrā ca putraśokābhipīḍite / (5.1) Par.?
duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama // (5.2) Par.?
nanu tv āryo 'pi dharmātmā tvayi vṛttim anuttamām / (6.1) Par.?
vartate guruvṛttijño yathā mātari vartate // (6.2) Par.?
tathā jyeṣṭhā hi me mātā kausalyā dīrghadarśinī / (7.1) Par.?
tvayi dharmaṃ samāsthāya bhaginyām iva vartate // (7.2) Par.?
tasyāḥ putraṃ kṛtātmānaṃ cīravalkalavāsasam / (8.1) Par.?
prasthāpya vanavāsāya kathaṃ pāpe na śocasi // (8.2) Par.?
apāpadarśinaṃ śūraṃ kṛtātmānaṃ yaśasvinam / (9.1) Par.?
pravrājya cīravasanaṃ kiṃ nu paśyasi kāraṇam // (9.2) Par.?
lubdhāyā vidito manye na te 'haṃ rāghavaṃ prati / (10.1) Par.?
tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam // (10.2) Par.?
ahaṃ hi puruṣavyāghrāv apaśyan rāmalakṣmaṇau / (11.1) Par.?
kena śaktiprabhāvena rājyaṃ rakṣitum utsahe // (11.2) Par.?
taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ / (12.1) Par.?
apāśrito 'bhūd dharmātmā merur meruvanaṃ yathā // (12.2) Par.?
so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam / (13.1) Par.?
damyo dhuram ivāsādya saheyaṃ kena caujasā // (13.2) Par.?
athavā me bhavec chaktir yogair buddhibalena vā / (14.1) Par.?
sakāmāṃ na kariṣyāmi tvām ahaṃ putragardhinīm / (14.2) Par.?
nivartayiṣyāmi vanād bhrātaraṃ svajanapriyam // (14.3) Par.?
ity evam uktvā bharato mahātmā priyetarair vākyagaṇais tudaṃs tām / (15.1) Par.?
śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ // (15.2) Par.?
Duration=0.047300100326538 secs.