Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 9.0 nedam ekasminn ahani samāpayed iti ha smāha jātūkarṇyaḥ samāpayed iti gālavo yad anyat prāk tṛcāśītibhyaḥ samāpayed evety āgniveśyāyano 'nyam anyasmin deśe śamayamāna iti //
Aitareyabrāhmaṇa
AB, 8, 10, 1.0 devāsurā vā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
Atharvaprāyaścittāni
AVPr, 4, 1, 35.0 naṣṭe bhinne ca bhārgavo hotā kīṭāvapannaṃ sānnāyyaṃ madhyamena parṇena mahī dyauḥ ity antaḥparidhideśe ninayet //
AVPr, 4, 3, 6.0 madhyamena parṇena mahī dyaur iti tad antaḥparidhideśe ninayet //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 11.1 prāṅmukha udaṅmukho vāsīnaḥ śaucam ārabheta śucau deśe dakṣiṇam bāhuṃ jānvantarā kṛtvā prakṣālya pādau pāṇī cāmaṇibandhāt //
BaudhDhS, 2, 5, 22.1 suprakṣālitapādapāṇir ācāntaḥ śucau saṃvṛte deśe 'nnam upahṛtam upasaṃgṛhya kāmakrodhadrohalobhamohān apahatya sarvābhir aṅgulībhiḥ śabdam akurvan prāśnīyāt //
BaudhDhS, 2, 12, 2.1 sarvāvaśyakāvasāne saṃmṛṣṭopalipte deśe prāṅmukha upaviśya tad bhūtam āhriyamāṇam /
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 4.1 uttarapūrve deśe 'gārasya prākkūlān darbhān saṃstīrya teṣv arghyadravyāṇi saṃsādayati //
BaudhGS, 1, 3, 1.1 atha śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnam ullikhet trir udīcīnam //
BaudhGS, 1, 5, 23.1 athainaṃ sthūṇādeśe nidhāyāntikena pratipadyate //
BaudhGS, 1, 12, 1.3 atha śucau same deśe /
BaudhGS, 1, 12, 2.9 atha śucau same deśe /
BaudhGS, 2, 5, 15.2 prāṇānāṃ granthirasi sa mā visraṃsaḥ iti nābhideśe //
BaudhGS, 2, 8, 19.1 sthūṇādeśe gṛhāya svāhā gṛharājāya svāhā iti //
BaudhGS, 2, 8, 25.1 uttarapūrvadeśe 'gārasya gṛhyābhyaḥ svāhā avasānebhyaḥ svāhā avasānapatibhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 2, 8, 29.1 saṃvaraṇadeśe yad ejati jagati yac ca ceṣṭati nāmno bhāgo 'yaṃ nāmne svāhā iti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 22.0 triṣphalīkriyamāṇānām yo nyaṅgo avaśiṣyate rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe vā //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 3, 13, 6.0 kāmāya svāheti śayanadeśe //
BhārGS, 3, 13, 7.0 vanaspatibhyaḥ svāheti sthūṇādeśe //
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
Bhāradvājaśrautasūtra
BhārŚS, 1, 23, 6.3 vyānāya tveti madhyadeśe vyavadhārayati //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 14.4 atho khalv āhur jāgaritadeśa evāsyaiṣa iti /
Chāndogyopaniṣad
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Gautamadharmasūtra
GautDhS, 1, 1, 37.0 śucau deśe āsīno dakṣiṇaṃ bāhuṃ jānvantarākṛtvā yajñopavīty ā maṇibandhanāt pāṇī prakṣālya vāgyato hṛdayaspṛśas triś catur vāpa ācāmet //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 15.0 apareṇāgnim audako 'nusaṃvrajya pāṇigrāham mūrdhadeśe 'vasiñcati tathetarāṃ samañjantv ity etayarcā //
GobhGS, 4, 2, 3.0 dakṣiṇapūrve 'ṣṭamadeśe parivārayanti //
GobhGS, 4, 2, 33.0 śucau deśe brāhmaṇān anindyān ayugmān udaṅmukhān upaveśya //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 9.0 prācīnapravaṇa udīcīnapravaṇe prāgudakpravaṇe same vā deśa uddhatyāvokṣya //
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
HirGS, 2, 18, 10.1 tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 2.0 śucau deśe darbheṣvāsīno darbhān dhārayamāṇaḥ pratyaṅmukho vāgyataḥ saṃdhyāṃ manasā dhyāyed ā nakṣatrāṇām udayāt //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
Kauśikasūtra
KauśS, 1, 3, 16.0 paścād agner madhyadeśe samānatra purastāddhomān //
KauśS, 3, 5, 14.0 mamāgne varco iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe 'śnāti //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 5, 8, 28.0 yat te krūraṃ yad āsthitaṃ tacchundhasveti avaśiṣṭāḥ pārśvadeśe 'vasicya yathārthaṃ vrajati //
KauśS, 5, 8, 29.0 vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajyottānāṃ parivartyānulomaṃ nābhideśe darbham āstṛṇāti //
KauśS, 7, 6, 16.0 apakrāman pauruṣeyād vṛṇāna ity enaṃ bāhugṛhītaṃ prāñcam avasthāpya dakṣiṇena pāṇinā nābhideśe 'bhisaṃstabhya japati //
KauśS, 11, 1, 2.0 dahananidhānadeśe parivṛkṣāṇi nidhānakāla iti brāhmaṇoktam //
KauśS, 11, 7, 2.0 ye ca jīvā ye te pūrve parāgatā iti sarpirmadhubhyāṃ caruṃ pūrayitvā śīrṣadeśe nidadhāti //
KauśS, 12, 1, 4.1 sa yāvato manyeta tāvata upādāya vivicya samparyāpya mūlāni ca prāntāni ca yathāvistīrṇa iva syād ity upotkṛṣya madhyadeśe 'bhisaṃnahyati //
Khādiragṛhyasūtra
KhādGS, 1, 2, 1.0 pūrve bhāge veśmano gomayenopalipya tasya madhyadeśe lakṣaṇaṃ kuryāt //
KhādGS, 1, 5, 24.0 maṇikadeśe //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 14.0 nābhideśe pariharate vā //
KātyŚS, 15, 6, 22.0 tāvadbhūyo vā gosvāmine dattvā pūrveṇa yūpaṃ parītyāntaḥpātyadeśe sthāpayati mā ta iti //
KātyŚS, 15, 6, 34.0 indrasya vām ity avaharate bāhū payasyāyāṃ vyāghracarmadeśe sthitāyām //
KātyŚS, 15, 7, 1.0 khādirīm āsandīṃ rajjūtāṃ vyāghracarmadeśe nidadhāti syonāsīti //
Kāṭhakagṛhyasūtra
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
Mānavagṛhyasūtra
MānGS, 1, 2, 2.1 prāgastamayān niṣkramyottarato grāmasya purastād vā śucau deśe niṣadyopaspṛśyāpām añjaliṃ pūrayitvā pradakṣiṇam āvṛtya /
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 17.1 sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam /
PārGS, 1, 16, 23.1 dvāradeśe sūtikāgnim upasamādhāyotthānāt saṃdhivelayoḥ phalīkaraṇamiśrān sarṣapān agnāv āvapati śaṇḍāmarkā upavīraḥ śauṇḍikeya ulūkhalaḥ /
PārGS, 2, 14, 21.0 dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ //
PārGS, 2, 17, 6.0 kṣetrasya purastāduttarato vā śucau deśe kṛṣṭe phalānuparodhena //
PārGS, 3, 10, 22.0 uttīrṇāñchucau deśe śāḍvalavaty upaviṣṭāṃs tatraitān apavadeyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 9, 1.1 caturo māsān payobhakṣo gā anugatvāraṇye śucau deśe maṭhaṃ kṛtvā tatra praviśet /
Taittirīyāraṇyaka
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 9.0 śuddhe deśe barhir āstīrya brāhmamāsanamāsthāya pavitrapāṇirbrahmāñjaliṃ kṛtvā prāṅmukhaḥ sāvitrīpūrva nityamiṣe tvorje tvetyādi yathākāmam //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 3, 4, 17.0 devaṃgamam asīty abhimantryādityās tvā pṛṣṭhe sādayāmīti gārhapatyadeśa uparīva nidadhāti //
VaikhŚS, 3, 8, 6.0 imau parṇaṃ ca darbhaṃ ceti vimucya śākhāpavitraṃ surakṣitaṃ nidhāya viṣṇo havyaṃ rakṣasveti sāṃnāyyaṃ gārhapatyadeśa uparīva guptaṃ nidadhāti //
VaikhŚS, 10, 8, 10.0 raśanādeśe yūpaṃ sarvatas triḥ parimṛśati //
Vaitānasūtra
VaitS, 1, 2, 4.1 āgnīdhro 'nvāhāryādhiśrayaṇād vediṃ parisamuhyotkaradeśe nidadhāti /
VaitS, 3, 3, 7.1 uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti //
VaitS, 4, 3, 8.1 tīrthadeśe rathacakram āruhyāparājitābhimukho 'śvarathān īkṣamāṇa āsīno vājasāmābhigāyati trir āvir maryā ā vājaṃ vājino 'gman /
VaitS, 6, 4, 12.1 tīrthadeśe rājānam anyaṃ vā marmāṇi ta iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 10.1 tasmin deśe ye dharmā ye cācārās te sarvatra pratyetavyāḥ //
Vārāhagṛhyasūtra
VārGS, 17, 7.0 adbhyaḥ kumbhadeśe //
VārGS, 17, 8.0 oṣadhivanaspatibhyo madhyadeśe //
VārGS, 17, 9.2 gṛhapataya iti śayyādeśe //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 29.1 adityās tvā pṛṣṭhe sādayāmīti paścād āhavanīyasya paridhideśe 'nadhaḥ sādayitvā devaṃgamam ity upari nidadhāti //
VārŚS, 2, 1, 4, 6.1 āhavanīyadeśe gārhapatyaṃ cinoti //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 8.0 jñāyamāne tu tasminn eva deśe nādhīyīta //
ĀpDhS, 1, 11, 23.0 akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā //
ĀpDhS, 2, 3, 15.0 balīnāṃ tasya tasya deśe saṃskāro hastena parimṛjyāvokṣya nyupya paścāt pariṣecanam //
ĀpDhS, 2, 3, 18.0 evaṃ balīnāṃ deśe deśe samavetānāṃ sakṛt sakṛd ante pariṣecanam //
ĀpDhS, 2, 3, 18.0 evaṃ balīnāṃ deśe deśe samavetānāṃ sakṛt sakṛd ante pariṣecanam //
ĀpDhS, 2, 3, 23.0 uttarapūrvadeśe 'gārasyottaraiś caturbhiḥ //
ĀpDhS, 2, 4, 1.0 śayyādeśe kāmaliṅgena //
ĀpDhS, 2, 4, 23.1 yatra bhujyate tat samūhya nirhṛtyāvokṣya taṃ deśam amatrebhyo lepān saṃkṛṣyādbhiḥ saṃsṛjyottarataḥ śucau deśe rudrāya ninayet /
ĀpDhS, 2, 18, 6.0 bahir grāmācchucayaḥ śucau deśe saṃskurvanti //
Āpastambagṛhyasūtra
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 13, 8.1 uttarayābhimantryāñjalāv ekadeśa ānīyamāna uttaraṃ yajur japet //
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 9.1 svāhāgnaye vaiśvānarāyeti madhyadeśe niyacchati //
ĀpŚS, 6, 12, 6.0 aparaṃ srucy ānīya vipruṣāṃ śāntir asīty unnayanadeśe ninīyāhavanīye srucaṃ pratāpya hasto 'vadheyo hasto vā pratāpya srucy avadheyaḥ //
ĀpŚS, 6, 14, 5.1 agnihotrasthālīṃ prakṣālyākṣitam akṣityai juhomi svāhety unnayanadeśe ninayati /
ĀpŚS, 7, 10, 4.0 raśanādeśe triḥ sarvato yūpaṃ saṃmṛśati //
ĀpŚS, 7, 11, 5.0 parivīr asīti nābhidaghne raśanayā triḥ pradakṣiṇaṃ yūpaṃ parivyayati madhyadeśe vā //
ĀpŚS, 7, 16, 2.0 abhiparyagnikṛte deśa ulmukaṃ nidadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 7.1 hṛdayadeśe 'sya ūrdhvāṅguliṃ pāṇim upadadhāti mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te 'stu /
ĀśvGS, 2, 1, 9.0 kalaśāt saktūnāṃ darvīṃ pūrayitvā prāg upaniṣkramya śucau deśe 'po 'vaninīya sarpadevajanebhyaḥ svāheti hutvā namaskaroti ye sarpāḥ pārthivā ye 'ntarikṣyā ye divyā ye diśyās tebhya imaṃ balim āhārṣaṃ tebhya imaṃ balim upākaromīti //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 13, 8, 3, 10.4 asminn u haike 'vāntaradeśe karṣūṃ khātvā tato 'bhyāhāraṃ kurvanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 3.0 sumanāḥ śuciḥ śucau varūthyadeśe pūrṇavighanaṃ caruṃ śrapayitvā darśapūrṇamāsadevatābhyo yathāvibhāgaṃ sthālīpākasya juhoti //
ŚāṅkhGS, 1, 28, 23.0 prāgudīcyāṃ diśi bahvauṣadhike deśe 'pāṃ vā samīpe keśān nikhananti //
ŚāṅkhGS, 2, 12, 11.0 prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati //
ŚāṅkhGS, 2, 14, 15.0 anugupte deśe namaḥ sarvānubhūtaye //
ŚāṅkhGS, 4, 6, 3.0 bahvauṣadhike deśe //
Ṛgvidhāna
ṚgVidh, 1, 11, 3.2 prācīm athottarāṃ vāpi śucau deśe samāhitaḥ //
Arthaśāstra
ArthaŚ, 1, 20, 1.1 vāstukapraśaste deśe saprākāraparikhādvāram anekakakṣyāparigatam antaḥpuraṃ kārayet //
ArthaŚ, 1, 21, 4.1 gupte deśe māhānasikaḥ sarvam āsvādabāhulyena karma kārayet //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 3, 14.1 daṇḍāntarā dvidaṇḍāntarā vā caryāḥ kārayet agrāhye deśe pradhāvanikāṃ niṣkiradvāraṃ ca //
ArthaŚ, 2, 10, 46.2 sarvatrago nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ //
ArthaŚ, 2, 13, 18.1 samarāgalekham animnonnate deśe nikaṣitaṃ parimṛditaṃ parilīḍhaṃ nakhāntarād vā gairikeṇāvacūrṇitam upadhiṃ vidyāt //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 75.0 eṅ prācāṃ deśe //
Aṣṭādhyāyī, 3, 3, 78.0 antarghano deśe //
Aṣṭādhyāyī, 3, 3, 79.0 agāraikadeśe praghaṇapraghāṇau ca //
Aṣṭādhyāyī, 4, 2, 52.0 viṣayo deśe //
Aṣṭādhyāyī, 4, 2, 67.0 tad asminn asti iti deśe tannāmni //
Aṣṭādhyāyī, 4, 2, 119.0 or deśe ṭhañ //
Aṣṭādhyāyī, 5, 2, 105.0 deśe lubilacau ca //
Aṣṭādhyāyī, 5, 2, 135.0 puṣkarādibhyo deśe //
Aṣṭādhyāyī, 6, 3, 98.0 ūd anor deśe //
Aṣṭādhyāyī, 8, 4, 9.0 pānaṃ deśe //
Buddhacarita
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
BCar, 12, 3.2 dāravyor medhyayor vṛṣyoḥ śucau deśe niṣedatuḥ //
Carakasaṃhitā
Ca, Sū., 14, 6.2 dravyavān kalpito deśe svedaḥ kāryakaro mataḥ //
Ca, Sū., 14, 59.2 deśe nivāte śaste ca kuryādantaḥsumārjitam //
Ca, Sū., 14, 68.3 yatra deśe yathā yogyo deśo rakṣyaśca yo yathā //
Ca, Sū., 17, 37.2 marmaikadeśe saṃkledaṃ rasaścāsyopagacchati //
Ca, Sū., 17, 38.2 marmaikadeśe te jātāḥ sarpanto bhakṣayanti ca //
Ca, Sū., 17, 46.2 gātradeśe bhavatyasya śramo daurbalyameva ca //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 11.1 taṃ prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme śleṣmā tvasya śītajvarārocakāvipākāṅgamardaharṣahṛdrogacchardinidrālasyastaimityagauravaśirobhitāpānupajanayati api ca gulmasya sthairyagauravakāṭhinyāvagāḍhasuptatāḥ tathā kāsaśvāsapratiśyāyān rājayakṣmāṇaṃ cātipravṛddhaḥ śvaityaṃ tvaṅnakhanayanavadanamūtrapurīṣeṣūpajanayati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmagulmaḥ //
Ca, Vim., 1, 24.0 tatredamāhāravidhividhānamarogāṇāmāturāṇāṃ cāpi keṣāṃcit kāle prakṛtyaiva hitatamaṃ bhuñjānānāṃ bhavati uṣṇaṃ snigdhaṃ mātrāvat jīrṇe vīryāviruddham iṣṭe deśe iṣṭasarvopakaraṇaṃ nātidrutaṃ nātivilambitam ajalpan ahasan tanmanā bhuñjīta ātmānamabhisamīkṣya samyak //
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 1, 25.6 iṣṭe deśe iṣṭasarvopakaraṇaṃ cāśnīyāt iṣṭe hi deśe bhuñjāno nāniṣṭadeśajairmanovighātakarair bhāvair manovighātaṃ prāpnoti tathaiveṣṭaiḥ sarvopakaraṇaiḥ tasmādiṣṭe deśe tatheṣṭasarvopakaraṇaṃ cāśnīyāt /
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Indr., 12, 15.1 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Mahābhārata
MBh, 1, 1, 112.2 tasmin deśe mānuṣāṇām agamye tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 10.1 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite /
MBh, 1, 2, 25.1 sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ /
MBh, 1, 2, 232.9 nideśe vartamānānāṃ deśe tatraiva vartatām /
MBh, 1, 47, 15.2 yasmin deśe ca kāle ca māpaneyaṃ pravartitā /
MBh, 1, 58, 14.2 svādu deśe ca kāle ca vavarṣāpyāyayan prajāḥ //
MBh, 1, 118, 6.3 pāṇḍuṃ saṃskārayāmāsa deśe paramasaṃvṛte //
MBh, 1, 124, 5.1 yadā tu manyase kālaṃ yasmin deśe yathā yathā /
MBh, 1, 126, 26.1 dhārtarāṣṭrā yataḥ karṇastasmin deśe vyavasthitāḥ /
MBh, 1, 131, 4.1 sarvaratnasamākīrṇe puṃsāṃ deśe manorame /
MBh, 1, 151, 23.1 savyena ca kaṭīdeśe gṛhya vāsasi pāṇḍavaḥ /
MBh, 1, 152, 6.8 dvāradeśe vinikṣipya jagāmānupalakṣitaḥ /
MBh, 1, 166, 26.1 gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate /
MBh, 1, 176, 29.35 drupado raṅgadeśe tu balena mahatā yutaḥ /
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 199, 36.1 tatra ramye śubhe deśe kauravyasya niveśanam /
MBh, 1, 199, 38.1 vaṇijaścābhyayustatra deśe digbhyo dhanārthinaḥ /
MBh, 1, 213, 33.1 dahyatāguruṇā caiva deśe deśe sugandhinā /
MBh, 1, 213, 33.1 dahyatāguruṇā caiva deśe deśe sugandhinā /
MBh, 2, 12, 34.1 taṃ viśrāntaṃ śubhe deśe kṣaṇinaṃ kalyam acyutam /
MBh, 2, 22, 28.2 girivrajād bahistasthau same deśe mahāyaśāḥ //
MBh, 2, 61, 1.2 bhavanti deśe bandhakyaḥ kitavānāṃ yudhiṣṭhira /
MBh, 3, 12, 64.1 ākramya sa kaṭīdeśe jānunā rākṣasādhamam /
MBh, 3, 18, 21.2 jatrudeśe bhṛśaṃ vīro vyavāsīdad rathe tadā //
MBh, 3, 54, 26.2 skandhadeśe 'sṛjaccāsya srajaṃ paramaśobhanām /
MBh, 3, 80, 13.1 śubhe deśe mahārāja puṇye devarṣisevite /
MBh, 3, 93, 23.2 annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ //
MBh, 3, 93, 23.2 annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ //
MBh, 3, 105, 24.1 tataḥ pūrvottare deśe samudrasya mahīpate /
MBh, 3, 108, 9.2 lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva //
MBh, 3, 112, 4.1 vilagnamadhyaś ca sa nābhideśe kaṭiśca tasyātikṛtapramāṇā /
MBh, 3, 113, 18.1 deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān /
MBh, 3, 113, 18.1 deśe tu deśe tu sa pūjyamānas tāṃścaiva śṛṇvan madhurān pralāpān /
MBh, 3, 122, 2.2 atiṣṭhat subahūn kālān ekadeśe viśāṃ pate //
MBh, 3, 126, 42.2 paśya puṇyatame deśe kurukṣetrasya madhyataḥ //
MBh, 3, 145, 20.1 adaṃśamaśake deśe bahumūlaphalodake /
MBh, 3, 145, 21.2 jātāṃ himamṛdusparśe deśe 'pahatakaṇṭake //
MBh, 3, 149, 40.1 tasmād deśe ca durge ca śatrumitrabaleṣu ca /
MBh, 3, 154, 51.1 tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ /
MBh, 3, 166, 16.2 prācodayat same deśe mātalir bharatarṣabha //
MBh, 3, 229, 2.2 deśe sarvaguṇopete cakrur āvasathaṃ narāḥ //
MBh, 3, 236, 7.1 vimucya pathi yānāni deśe suyavasodake /
MBh, 3, 245, 31.2 pātre deśe ca kāle ca sādhubhyaḥ pratipādayet //
MBh, 3, 252, 8.1 kṛṣṇoragau tīkṣṇaviṣau dvijihvau mattaḥ padākrāmasi pucchadeśe /
MBh, 3, 252, 23.1 jagrāha tām uttaravastradeśe jayadrathas taṃ samavākṣipat sā /
MBh, 4, 1, 22.7 tān vikīrya same deśe ramaṇīye vipāṃsule /
MBh, 4, 24, 4.2 deśe deśe manuṣyāśca kīcakaṃ duṣpradharṣaṇam //
MBh, 4, 24, 4.2 deśe deśe manuṣyāśca kīcakaṃ duṣpradharṣaṇam //
MBh, 4, 27, 19.2 tatra deśe bhaviṣyanti yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 27, 21.2 deśe tasmin bhaviṣyanti tāta pāṇḍavasaṃyute //
MBh, 4, 44, 3.3 deśe kāle ca vikrāntaṃ kalyāṇāya vidhīyate //
MBh, 5, 8, 8.2 duryodhanasya sacivair deśe deśe yathārhataḥ /
MBh, 5, 8, 8.2 duryodhanasya sacivair deśe deśe yathārhataḥ /
MBh, 5, 149, 67.1 tato deśe same snigdhe prabhūtayavasendhane /
MBh, 5, 149, 69.1 madhurānūṣare deśe śive puṇye mahīpatiḥ /
MBh, 5, 153, 34.2 śibiraṃ māpayāmāsa same deśe narādhipaḥ //
MBh, 5, 153, 35.1 madhurānūṣare deśe prabhūtayavasendhane /
MBh, 5, 178, 1.2 tatastṛtīye divase same deśe vyavasthitaḥ /
MBh, 5, 185, 6.2 sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata //
MBh, 6, BhaGī 6, 11.1 śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ /
MBh, 6, BhaGī 17, 20.2 deśe kāle ca pātre ca taddānaṃ sāttvikaṃ smṛtam //
MBh, 6, BhaGī 18, 61.1 īśvaraḥ sarvabhūtānāṃ hṛddeśe 'rjuna tiṣṭhati /
MBh, 6, 43, 33.2 saumadattistathā śaṅkhaṃ jatrudeśe samāhanat //
MBh, 6, 57, 18.2 tribhiḥ śāradvataṃ bāṇair jatrudeśe samarpayat //
MBh, 6, 65, 22.2 avidhyanniśitair bāṇair jatrudeśe hasann iva //
MBh, 6, 88, 32.2 jatrudeśe samāsādya vikarṇaṃ samatāḍayat /
MBh, 6, 109, 6.1 saindhavaśca tribhir bāṇair jatrudeśe 'bhyatāḍayat /
MBh, 6, 112, 22.1 pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā /
MBh, 6, 112, 23.2 ājaghāna śitāgreṇa jatrudeśe mahāsinā //
MBh, 7, 13, 35.2 sa cāpi taṃ tomareṇa jatrudeśe atāḍayat //
MBh, 7, 17, 1.2 tataḥ saṃśaptakā rājan same deśe vyavasthitāḥ /
MBh, 7, 39, 10.1 tasyorastūrṇam āsādya jatrudeśe vibhidya tam /
MBh, 8, 10, 3.2 nārācena sutīkṣṇena marmadeśe samardayat //
MBh, 8, 17, 63.2 nakulaṃ pañcabhir bāṇair jatrudeśe samārdayat //
MBh, 8, 18, 62.2 pañcabhir niśitair bhallair jatrudeśe samārdayat //
MBh, 8, 18, 68.3 śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat //
MBh, 8, 18, 69.1 skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha /
MBh, 8, 19, 20.3 suśarmāṇaṃ ca saṃkruddho jatrudeśe samārdayat //
MBh, 8, 30, 86.2 anyonyam avatakṣanto deśe deśe samaithunāḥ //
MBh, 8, 30, 86.2 anyonyam avatakṣanto deśe deśe samaithunāḥ //
MBh, 8, 32, 76.2 aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat //
MBh, 8, 40, 126.1 jatrudeśe ca subhṛśaṃ vatsadantair atāḍayat /
MBh, 8, 42, 50.3 sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ //
MBh, 8, 45, 12.2 vakṣodeśe samāsādya tāḍayāmāsa saṃyuge //
MBh, 8, 50, 58.2 kṛtī ca citrayodhī ca deśe kāle ca kovidaḥ //
MBh, 8, 56, 16.2 atāḍayad raṇe śūro jatrudeśe narottamaḥ //
MBh, 8, 56, 18.2 vivyādha samare kruddho jatrudeśe mahābalaḥ //
MBh, 9, 24, 47.2 tasmin deśe vyavasthāpya yatra śāradvataḥ sthitaḥ //
MBh, 9, 43, 2.1 yasmin kāle ca deśe ca yathā ca vadatāṃ vara /
MBh, 9, 48, 10.1 puṇye tīrthe śubhe deśe vasu dattvā śubhānanaḥ /
MBh, 9, 54, 13.2 tasmin deśe tvaniriṇe tatra yuddham arocayan //
MBh, 9, 56, 22.2 duryodhano mahārāja pārśvadeśe 'bhyatāḍayat //
MBh, 9, 56, 46.2 tāḍayāmāsa saṃkruddho vakṣodeśe mahābalaḥ //
MBh, 9, 56, 57.2 atāḍayacchaṅkhadeśe sa cacālācalopamaḥ //
MBh, 10, 6, 1.2 dvāradeśe tato drauṇim avasthitam avekṣya tau /
MBh, 10, 8, 50.2 kukṣideśe 'vadhīd rājan sa hato nyapatad bhuvi //
MBh, 10, 8, 100.2 kṛtavarmā kṛpaścaiva dvāradeśe nijaghnatuḥ //
MBh, 10, 8, 111.2 aṃsadeśe nihatyānyān kāye prāveśayacchiraḥ //
MBh, 12, 36, 33.1 sāvitrīm apyadhīyānaḥ śucau deśe mitāśanaḥ /
MBh, 12, 50, 7.2 deśe paramadharmiṣṭhe nadīmoghavatīm anu //
MBh, 12, 92, 47.2 svadeśe paradeśe vā na te dharmo vinaśyati //
MBh, 12, 92, 47.2 svadeśe paradeśe vā na te dharmo vinaśyati //
MBh, 12, 137, 90.2 kurājye nirvṛtir nāsti kudeśe na prajīvyate //
MBh, 12, 139, 40.2 tasmin deśe prasuṣvāpa patito yatra bhārata //
MBh, 12, 149, 96.1 sarve vikrāntavīryāśca asmin deśe sudāruṇāḥ /
MBh, 12, 186, 14.1 svadeśe paradeśe vā atithiṃ nopavāsayet /
MBh, 12, 186, 14.1 svadeśe paradeśe vā atithiṃ nopavāsayet /
MBh, 12, 208, 22.1 āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam /
MBh, 12, 221, 86.1 śucau cābhyarcite deśe tridaśāḥ prāyaśaḥ sthitāḥ /
MBh, 12, 254, 42.1 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn /
MBh, 12, 319, 1.3 same deśe vivikte ca niḥśalāka upāviśat //
MBh, 13, 14, 141.1 savyadeśe tu devasya brahmā lokapitāmahaḥ /
MBh, 13, 18, 19.2 ayajñīyadrume deśe rurusiṃhaniṣevite /
MBh, 13, 22, 15.2 tasya cottarato deśe dṛṣṭaṃ tad daivataṃ mahat //
MBh, 13, 31, 30.2 tejo laukyaṃ sa saṃgṛhya tasmin deśe samāviśat //
MBh, 13, 42, 14.1 yasmin deśe tu tānyāsan patitāni nabhastalāt /
MBh, 13, 65, 20.3 yasmin deśe kariṣyadhvaṃ yajñaṃ kāśyapanandanāḥ //
MBh, 13, 65, 32.1 pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ /
MBh, 13, 99, 6.2 taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam //
MBh, 13, 125, 33.1 dharmyam arthaṃ ca kāle ca deśe cābhihitaṃ vacaḥ /
MBh, 13, 139, 27.1 tasmin saṃcūrṇite deśe bhadrām ādāya vāripaḥ /
MBh, 13, 148, 18.1 svadeśe paradeśe vāpyatithiṃ nopavāsayet /
MBh, 13, 148, 18.1 svadeśe paradeśe vāpyatithiṃ nopavāsayet /
MBh, 14, 63, 7.1 tasmin deśe ca rājendra yatra tad dravyam uttamam /
MBh, 14, 63, 7.3 śive deśe same caiva tadā bharatasattama //
MBh, 14, 78, 21.2 jatrudeśe naravyāghraḥ prahasan babhruvāhanaḥ //
MBh, 15, 21, 9.2 rājā gāndhāryāḥ skandhadeśe 'vasajya pāṇiṃ yayau dhṛtarāṣṭraḥ pratītaḥ //
MBh, 15, 39, 22.1 rājā ca pāṇḍavaiḥ sārdham iṣṭe deśe sahānugaḥ /
MBh, 16, 7, 18.1 ahaṃ hi deśe kasmiṃścit puṇye niyamam āsthitaḥ /
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //
MBh, 18, 2, 36.2 tasmin deśe sa śuśrāva samantād vadatāṃ nṛpa //
MBh, 18, 2, 44.1 ya ime pāpagandhe 'smin deśe santi sudāruṇe /
Manusmṛti
ManuS, 2, 18.1 tasmin deśe ya ācāraḥ pāramparyakramāgataḥ /
ManuS, 2, 222.2 śucau deśe japañjapyam upāsīta yathāvidhi //
ManuS, 8, 11.1 yasmin deśe niṣīdanti viprā vedavidas trayaḥ /
ManuS, 8, 55.1 asaṃbhāṣye sākṣibhiś ca deśe sambhāṣate mithaḥ /
ManuS, 8, 167.2 svadeśe vā videśe vā taṃ jyāyān na vicālayet //
ManuS, 8, 233.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 3.2 svar lokaḥ kaṭideśe tu nābhideśe mahar jagat //
Nādabindūpaniṣat, 1, 3.2 svar lokaḥ kaṭideśe tu nābhideśe mahar jagat //
Nādabindūpaniṣat, 1, 4.1 janalokas tu hṛdaye kaṇṭhadeśe tapas tataḥ /
Rāmāyaṇa
Rām, Bā, 29, 1.2 deśe kāle ca vākyajñāv abrūtāṃ kauśikaṃ vacaḥ //
Rām, Bā, 32, 10.2 deśe kāle pradānasya sadṛśe pratipādanam //
Rām, Bā, 44, 13.2 asmin deśe hi yad vṛttaṃ śṛṇu tattvena rāghava //
Rām, Bā, 49, 5.2 niveśam akarod deśe vivikte salilāyute //
Rām, Ay, 111, 7.2 viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ //
Rām, Ār, 4, 30.1 sutīkṣṇam abhigaccha tvaṃ śucau deśe tapasvinam /
Rām, Ār, 14, 3.2 āśramaḥ katarasmin no deśe bhavati saṃmataḥ //
Rām, Ār, 14, 7.2 svayaṃ tu rucire deśe kriyatām iti māṃ vada //
Rām, Ār, 14, 15.1 sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ /
Rām, Ār, 14, 15.1 sauvarṇe rājatais tāmrair deśe deśe ca dhātubhiḥ /
Rām, Ār, 14, 28.2 tasmin deśe bahuphale nyavasat sa sukhaṃ vaśī //
Rām, Ār, 22, 2.2 same puṣpacite deśe rājamārge yadṛcchayā //
Rām, Ki, 2, 2.2 na vyatiṣṭhata kasmiṃścid deśe vānarapuṃgavaḥ //
Rām, Ki, 39, 45.1 svādūdasyottare deśe yojanāni trayodaśa /
Rām, Su, 8, 2.1 tasya caikatame deśe so 'gryamālyavibhūṣitam /
Rām, Su, 11, 41.1 sāgarānūpaje deśe bahumūlaphalodake /
Rām, Su, 36, 13.2 tasmin siddhāśrame deśe mandākinyā adūrataḥ //
Rām, Su, 37, 19.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 66, 3.2 kasmiṃścit saṃvṛte deśe viśrāntaḥ śvo gamiṣyasi //
Rām, Yu, 47, 98.2 śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe //
Rām, Yu, 84, 28.2 tato nyapātayat krodhācchaṅkhadeśe mahātalam //
Rām, Yu, 111, 25.1 asmin deśe mahākāyo virādho nihato mayā //
Rām, Yu, 114, 3.2 kasmin deśe kim āśritya tat tvam ākhyāhi pṛcchataḥ //
Rām, Utt, 7, 34.2 lalāṭadeśe 'bhyahanad vajreṇendro yathācalam //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Agnipurāṇa
AgniPur, 248, 22.2 yasya bāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ //
Amarakośa
AKośa, 1, 111.2 ilvalāstacchirodeśe tārakā nivasanti yāḥ //
AKośa, 2, 14.1 surājñi deśe rājanvānsyāttato 'nyatra rājavān /
Amaruśataka
AmaruŚ, 1, 62.1 lagnā nāṃśukapallave bhujalatā na dvāradeśe 'rpitā no vā pādatale tayā nipatitaṃ tiṣṭheti noktaṃ vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 18.1 marmahīne yathāsanne deśe 'nyāṃ vyadhayet sirām /
AHS, Sū., 27, 33.1 māṃsale nikṣiped deśe vrīhyāsyaṃ vrīhimātrakam /
AHS, Sū., 30, 7.2 deśe 'lpamāṃse vṛṣaṇameḍhrasrotonakhāntare //
AHS, Śār., 1, 73.2 deśe praśaste saṃbhāraiḥ sampannaṃ sādhake 'hani //
AHS, Śār., 6, 7.2 vikārasāmānyaguṇe deśe kāle 'thavā bhiṣak //
AHS, Kalpasiddhisthāna, 6, 1.3 dhanve sādhāraṇe deśe same sanmṛttike śucau /
AHS, Utt., 14, 9.2 deśe prakāśe pūrvāhṇe bhiṣag jānūccapīṭhagaḥ //
AHS, Utt., 29, 22.2 ślīpadaṃ jāyate tacca deśe 'nūpe bhṛśaṃ bhṛśam //
AHS, Utt., 39, 6.2 diśy udīcyāṃ śubhe deśe trigarbhāṃ sūkṣmalocanām //
AHS, Utt., 40, 47.1 deśe śarīre ca na kācid artirartheṣu nālpo 'pi manovidhānaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 23, 2.2 kasminnayaṃ deśe jātaḥ saṃvṛddho vyādhito vā /
ASaṃ, 1, 23, 2.3 tasmiṃśca deśe manuṣyāṇāmidamāhārajātamidaṃ vihārajātametāvadbalam evaṃvidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhaktirime vyādhayo hitamidamahitamidamiti /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 5.1 kaṃcic cādhvānam ākramya deśe nātighanadrume /
BKŚS, 18, 275.1 mānuṣī mānuṣaṃ dṛṣṭvā deśe durlabhamānuṣe /
BKŚS, 20, 138.1 kasminn api tato deśe kasyāpi śikhare gireḥ /
BKŚS, 23, 77.2 sarvatīrthādhike deśe taṃ prāpayata mām iti //
Daśakumāracarita
DKCar, 1, 1, 77.5 madavalambībhūto bhūruho 'yamasmin deśe tīramagamat /
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
DKCar, 2, 2, 179.1 atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate //
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
Harivaṃśa
HV, 16, 28.1 śubhe deśe sariddvīpe saptaivāsañ jalaukasaḥ /
HV, 21, 9.1 deśe puṇyatame caiva maharṣibhir abhiṣṭute /
Kirātārjunīya
Kir, 3, 53.1 mā gāś cirāyaikacaraḥ pramādaṃ vasann asaṃbādhaśive 'pi deśe /
Kir, 10, 45.1 abhimuni sahasā hṛte parasyā ghanamarutā jaghanāṃśukaikadeśe /
Kumārasaṃbhava
KumSaṃ, 5, 47.2 upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ //
Kāmasūtra
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare vā laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
KāSū, 2, 6, 28.1 saṃkucitau svabastideśe nidadhyād iti kārkaṭakam //
KāSū, 2, 7, 34.2 sthāne deśe ca kāle ca yoga eṣāṃ vidhīyate //
KāSū, 2, 8, 5.9 hanudeśe cāṅgulisaṃpuṭena /
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 5, 2, 9.1 krameṇa ca viviktadeśe gamanam āliṅganaṃ cumbanaṃ tāmbūlasya grāhaṇaṃ dānānte dravyāṇāṃ parivartanaṃ guhyadeśābhimarśanaṃ cetyabhiyogāḥ //
KāSū, 5, 5, 20.3 deśe deśe pravartante rājabhiḥ sampravartitāḥ //
KāSū, 5, 5, 20.3 deśe deśe pravartante rājabhiḥ sampravartitāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 157.2 mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā //
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 189.2 mithyā caivaikadeśe ca saṅkarāt tad anuttaram //
KātySmṛ, 1, 450.1 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
KātySmṛ, 1, 504.1 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
KātySmṛ, 1, 531.1 darśanapratibhūryas taṃ deśe kāle na darśayet /
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
Kāvyālaṃkāra
KāvyAl, 4, 28.1 yā deśe dravyasambhūtirapi vā nopadiśyate /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.41 kathaṃ yathāsaṅkhyam anudeśaḥ samānām same deśe yajeta iti /
Kūrmapurāṇa
KūPur, 1, 15, 124.2 dvāradeśe gaṇādhyakṣo yathāpūrvamatiṣṭhata //
KūPur, 1, 19, 18.2 nirmitā yena śrāvastir gauḍadeśe mahāpurī //
KūPur, 1, 20, 38.1 tatrātha nirjane deśe vṛkṣamūle śucismitām /
KūPur, 2, 10, 17.2 jānāti yogī vijane 'tha deśe yuñjīta yogaṃ prayato hyajasram //
KūPur, 2, 11, 50.1 sugupte suśaubhe deśe guhāyāṃ parvatasya tu /
KūPur, 2, 11, 50.2 nadyāstīre puṇyadeśe devatāyatane tathā //
KūPur, 2, 12, 64.2 śucau deśe samāsīno bhuktvā ca dvirupaspṛśet //
KūPur, 2, 14, 58.2 adhīyīta śucau deśe brahmacārī samāhitaḥ //
KūPur, 2, 18, 21.2 prakṣālya bhaṅktvā tajjahyācchucau deśe samāhitaḥ //
KūPur, 2, 18, 80.2 ekānte suśubhe deśe tasmājjapyaṃ samācaret //
KūPur, 2, 18, 104.1 agneḥ paścimato deśe bhūtayajñānta eva vā /
KūPur, 2, 19, 4.1 upalipte śucau deśe pādau prakṣālya vai karau /
KūPur, 2, 28, 19.1 naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ /
KūPur, 2, 34, 23.1 anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
KūPur, 2, 37, 25.2 idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ //
KūPur, 2, 39, 97.1 tasya vai paścime deśe samīpe nātidūrataḥ /
KūPur, 2, 41, 6.3 deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha //
Liṅgapurāṇa
LiPur, 1, 8, 82.2 gṛhe tu suśubhe deśe vijane jantuvarjite //
LiPur, 1, 25, 26.2 pavitrahastaḥ svāsīnaḥ śucau deśe yathāvidhi //
LiPur, 1, 65, 34.2 nirmitā yena śābastī gauḍadeśe dvijottamāḥ //
LiPur, 1, 66, 55.3 cakre tvakaṇṭakaṃ rājyaṃ deśe puṇyatame dvijāḥ //
LiPur, 1, 77, 77.1 madhyadeśe ca deveśīṃ prakṛtiṃ brahmarūpiṇīm /
LiPur, 1, 85, 94.1 śucau deśe gṛhe vāpi kāle siddhikare tithau /
LiPur, 1, 91, 37.2 same 'tisthāvare deśe vivikte jantuvarjite //
LiPur, 1, 91, 40.1 prāgudakpravaṇe deśe tathā yuñjīta śāstravit /
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
LiPur, 1, 92, 71.2 sarvairdevairahaṃ devi asmindeśe prasāditaḥ //
LiPur, 1, 92, 79.2 asminnapi mayā deśe daityo daivatakaṇṭakaḥ //
LiPur, 1, 100, 7.2 taddeśe caiva vikhyātaṃ śubhaṃ kanakhalaṃ dvijāḥ //
LiPur, 2, 6, 44.2 gṛhe yasmin samāsante deśe vā tatra saṃviśa //
LiPur, 2, 21, 28.2 hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam //
LiPur, 2, 25, 1.3 janayitvāgrataḥ prācīṃ śubhe deśe susaṃskṛte //
LiPur, 2, 39, 4.2 tanmadhyadeśe saṃsthāpya turaṅgaṃ svaguṇānvitam //
LiPur, 2, 50, 28.1 sthāpayenmadhyadeśe tu aindre yāmye ca vāruṇe /
Matsyapurāṇa
MPur, 1, 12.1 malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ /
MPur, 12, 30.2 nirmitā yena śrāvastī gauḍadeśe dvijottamāḥ //
MPur, 58, 6.1 prāgudakpravaṇe deśe taḍāgasya samīpataḥ /
MPur, 120, 19.1 kācidbhugnā sakhīdattajānudeśe nakhakṣatā /
MPur, 153, 40.1 jaghāna kumbhadeśe tu kapālī gajadānavam /
MPur, 153, 44.1 śaṃbhuṃ bibheda daśanairnābhideśe gajāsuraḥ /
MPur, 153, 61.1 gadayā dantinaścāsya gaṇḍadeśe'hanaddṛḍham /
MPur, 153, 62.1 airāvaṇaṃ kaṭīdeśe mudgareṇābhyatāḍayat /
MPur, 153, 78.1 śakraṃ vivyādha daśabhirjatrudeśe tu pattribhiḥ /
MPur, 153, 218.2 trailokyalakṣmīstaddeśe prāviśatsvapuraṃ yathā //
MPur, 154, 511.1 evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 91.2 tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate //
NāSmṛ, 2, 1, 91.2 tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate //
NāSmṛ, 2, 6, 18.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
NāSmṛ, 2, 8, 12.1 tasmād deśe ca kāle ca vaṇig arghaṃ parākramet /
Nāṭyaśāstra
NāṭŚ, 4, 105.2 alapadmaḥ kaṭīdeśe chinnā paryāyaśaḥ kaṭī //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 9, 190.0 tadyathā yatra bhavān jātastatra deśe brāhmaṇā eva na santīti yadi kaścidadhikṣepaṃ kuryāt tatra krodho na kartavyaḥ //
PABh zu PāśupSūtra, 3, 12, 3.0 tataḥ prāṇarecanasya vāyoḥ kaṇṭhadeśe purupuruśabdaḥ kartavyaḥ //
PABh zu PāśupSūtra, 5, 24, 16.0 kasmin vā deśe dhāraṇā kartavyā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 16, 23.1 teṣāmapāṅgadeśe tu kuryāt pracchānam eva tu /
Su, Sū., 23, 14.1 amarmopahite deśe sirāsandhyasthivarjite /
Su, Sū., 25, 23.1 deśe 'lpamāṃse sandhau ca sūcī vṛttāṅguladvayam /
Su, Sū., 26, 14.2 yasmiṃstodādayo deśe suptatā gurutāpi ca /
Su, Sū., 29, 15.2 dakṣiṇābhimukhaṃ deśe tvaśucau vā hutāśanam /
Su, Sū., 29, 26.1 svasthaṃ prāṅmukham āsīnaṃ same deśe śucau śucim /
Su, Sū., 35, 44.2 svadeśe nicitā doṣā anyasmin kopamāgatāḥ //
Su, Sū., 46, 447.2 śucau deśe susaṃguptaṃ samupasthāpayed bhiṣak //
Su, Sū., 46, 459.1 sugandhapuṣparacite same deśe 'tha bhojayet /
Su, Nid., 4, 10.3 pāyvantadeśe piḍakā sā jñeyānyā bhagandarāt //
Su, Nid., 4, 11.1 pāyoḥ syād dvyaṅgule deśe gūḍhamūlā sarugjvarā /
Su, Nid., 16, 42.2 śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ //
Su, Nid., 16, 44.2 nīruk sthāyī kolamātraḥ kaphāt syānmedoyuktāt puppuṭastāludeśe //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 6, 33.1 tasmāt tayor abhihatasya tu pāṇipādaṃ chettavyamāśu maṇibandhanagulphadeśe /
Su, Śār., 10, 34.1 aṅgapratyaṅgadeśe tu rujā yatrāsya jāyate /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 15, 12.1 tataḥ striyamāśvāsya maṇḍalāgreṇāṅgulīśastreṇa vā śiro vidārya śiraḥkapālānyāhṛtya śaṅkunā gṛhītvorasi kakṣāyāṃ vāpaharet abhinnaśirasamakṣikūṭe gaṇḍe vā aṃsasaṃsaktasyāṃsadeśe bāhū chittvā dṛtimivātataṃ vātapūrṇodaraṃ vā vidārya nirasyāntrāṇi śithilībhūtamāharet jaghanasaktasya vā jaghanakapālānīti //
Su, Cik., 24, 117.2 lajjāsamāvahe deśe vivṛte 'śuddha eva ca //
Su, Cik., 24, 124.2 deśe 'śuddhe ca śukrasya manasaśca kṣayo bhavet //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Ka., 4, 21.2 viṣaghnauṣadhiyukte ca deśe na kramate viṣam //
Su, Ka., 8, 60.1 yuktāścaite vṛścikāḥ pucchadeśe syurbhūyobhiḥ parvabhiścetarebhyaḥ /
Su, Ka., 8, 74.1 ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ /
Su, Utt., 16, 6.1 lalāṭadeśe ca nibaddhapaṭṭaṃ prāksyūtamatrāpyaparaṃ ca baddhvā /
Su, Utt., 22, 10.1 doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu /
Su, Utt., 25, 14.1 kurvanti sākṣibhruvi śaṅkhadeśe sthitiṃ karotyāśu viśeṣatastu /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 2.3 yenoccaiḥ pradeśe cakṣur avalokanāya sthitaṃ tathā ghrāṇaṃ tathā śrotraṃ tathā jihvā svadeśe svārthagrahaṇāya /
Sūryasiddhānta
SūrSiddh, 1, 66.1 vārapravṛttiḥ prāgdeśe kṣapārdhe 'bhyadhike bhavet /
Tantrākhyāyikā
TAkhy, 1, 46.1 tenāpi tasyātmīyagṛhaikadeśe sthānaṃ nirdiśya bhāryā abhihitā //
TAkhy, 1, 145.1 tatas samutkṣipya viyat sarvāmbhaḥsthānāni parihṛtyaikadeśe taptaśilāyām avatīrṇaḥ //
TAkhy, 1, 169.1 dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam //
TAkhy, 1, 213.1 tasmin pracchadapaṭaikadeśe mandavisarpiṇī nāma yūkā prativasati sma //
TAkhy, 1, 358.1 asti samudratīraikadeśe ṭīṭibhadampatī prativasataḥ sma //
TAkhy, 1, 559.1 tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 10, 1.0 nāsti ghaṭo'smin deśe kāle veti deśādiniṣedho ghaṭādeḥ na svarūpato niṣedhaḥ kriyata iti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 3.0 kasmāt kvaciddeśa utpadyate na sarvatra //
ViṃVṛtti zu ViṃKār, 1, 2.2, 4.0 tatraiva ca deśe kadācidutpadyate na sarvadā //
ViṃVṛtti zu ViṃKār, 1, 3.1, 3.0 svapne vināpyarthena kvacideva deśe kiṃcid bhramarārāmastrīpuruṣādikaṃ dṛśyate na sarvataḥ //
ViṃVṛtti zu ViṃKār, 1, 3.1, 4.0 tatraiva ca deśe kadācid dṛśyate na sarvakālamiti siddho vināpyarthena deśakālaniyamaḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 12.1 pārthaḥ pañcanade deśe bahudhānyasamanvite /
Viṣṇusmṛti
ViSmṛ, 9, 32.1 na deśe vyādhimarakopasṛṣṭe ca //
ViSmṛ, 61, 17.1 prakṣālya bhaṅktvā tajjahyācchucau deśe prayatnataḥ /
ViSmṛ, 62, 5.1 anagnyuṣṇābhir aphenilābhiḥ aśūdraikakarāvarjitābhir akṣārābhir adbhiḥ śucau deśe svāsīno 'ntarjānu prāṅmukhaś codaṅmukho vā tanmanāḥ sumanāścācāmet //
ViSmṛ, 70, 17.2 deśe na ca aśucau nārdre na ca parvatamastake //
ViSmṛ, 84, 4.1 cāturvarṇyavyavasthānaṃ yasmin deśe na vidyate /
ViSmṛ, 90, 23.1 etat kṛtvā yasmin rāṣṭre 'bhijāyate yasmin deśe yasmin kule tatrojjvalo bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 2.2 yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //
YāSmṛ, 1, 6.1 deśe kāla upāyena dravyaṃ śraddhāsamanvitam /
YāSmṛ, 1, 18.1 antarjānu śucau deśa upaviṣṭa udaṅmukhaḥ /
YāSmṛ, 1, 149.1 deśe 'śucāv ātmani ca vidyutstanitasaṃplave /
YāSmṛ, 1, 227.2 paristṛte śucau deśe dakṣiṇāpravaṇe tathā //
YāSmṛ, 1, 344.1 yasmin deśe ya ācāro vyavahāraḥ kulasthitiḥ /
YāSmṛ, 2, 20.1 nihnute likhitaṃ naikam ekadeśe vibhāvitaḥ /
YāSmṛ, 3, 212.2 araṇye nirjale deśe bhavati brahmarākṣasaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 35.2 yad anyam api vikṛtai na vijayāvasāne bhavet tadā sukham akaṇṭakaṃ nṛpatir atti deśe ripuḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 63.2 caturvidhā martyanikāyakoṭijaghanyabhāvādapi pārśvadeśe //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 3, 28, 6.1 svadhiṣṇyānām ekadeśe manasā prāṇadhāraṇam /
BhāgPur, 3, 28, 8.1 śucau deśe pratiṣṭhāpya vijitāsana āsanam /
BhāgPur, 8, 8, 25.1 tasyāṃsadeśa uśatīṃ navakañjamālāṃ mādyanmadhuvratavarūthagiropaghuṣṭām /
Bhāratamañjarī
BhāMañj, 5, 104.2 tatsahasraguṇāḥ santi deśe deśe mahārathāḥ //
BhāMañj, 5, 104.2 tatsahasraguṇāḥ santi deśe deśe mahārathāḥ //
BhāMañj, 5, 638.2 dehānte kuṭilācārā vatsadeśe bhaviṣyasi //
BhāMañj, 7, 43.1 tānvyūhenārdhacandreṇa same deśe vyavasthitān /
BhāMañj, 13, 1172.2 niḥśabdaḥ sa same deśe sarvajñaḥ samupāviśat //
Garuḍapurāṇa
GarPur, 1, 17, 1.3 aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam //
GarPur, 1, 32, 22.2 śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet //
GarPur, 1, 39, 13.1 rāhuṃ vāyavyadeśe tu nandyāvartanibhaṃ hara /
GarPur, 1, 50, 15.1 prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ /
GarPur, 1, 69, 39.1 evaṃ hi siṃhale deśe kurvanti kuśalā janāḥ /
GarPur, 1, 70, 15.1 varṇānuyāyinasteṣām āndhradeśe tathāpare /
GarPur, 1, 70, 16.1 tathaiva sphāṭikotthānāṃ deśe tumburusaṃjñake /
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
GarPur, 1, 76, 1.2 himavatyuttaradeśe vīryaṃ patitaṃ suradviṣastasya /
GarPur, 1, 82, 5.1 ānīya kīkaṭe deśe śayanaṃ cākarod balī /
GarPur, 1, 89, 75.2 akāle 'pyatha vā deśe vidhihīnamathāpi vā //
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 96, 52.1 deśe 'śucāvātmani ca vidyutstanitasaṃplave /
GarPur, 1, 109, 20.1 yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
Hitopadeśa
Hitop, 1, 16.3 deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ //
Hitop, 1, 56.3 asti magadhadeśe campakavatī nāma araṇyānī /
Hitop, 1, 70.10 nirastapādape deśe eraṇḍo 'pi drumāyate //
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 2, 31.3 asti magadhadeśe dharmāraṇyasaṃnihitavasudhāyāṃ śubhadattanāmnā kāyasthena vihāraḥ kartum ārabdhaḥ /
Hitop, 3, 4.18 asmaddeśe gamyatām /
Hitop, 3, 17.18 eṣa duṣṭo 'smaddeśe carann api devapādān adhikṣipati /
Hitop, 4, 6.3 asti magadhadeśe phullotpalābhidhānaṃ saraḥ /
Hitop, 4, 22.5 tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇamaṇḍapaikadeśe raudreṇākulitaḥ suptaḥ /
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Kathāsaritsāgara
KSS, 1, 5, 72.2 tatra dvādaśa varṣāṇi deśe devo na varṣati //
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 86.1 udānapālād ityevaṃ taddeśe devyanugraham /
KSS, 2, 2, 184.1 mayā cāvantideśe sā neyā dātuṃ tadājñayā /
KSS, 2, 5, 59.2 ūrudeśe dadaṃśainaṃ muktacūtkārakātaram //
KSS, 2, 5, 165.1 asmaddeśe purasyāntarmaṇibhadra iti śrutaḥ /
KSS, 3, 2, 5.1 vatseśvaro 'pi nivasaṃstasmindeśe davīyasīm /
KSS, 3, 3, 108.1 skandhadeśe ca tasyaikāṃ svabhāryāsadṛśākṛtim /
KSS, 3, 4, 32.1 ekadeśe ca so 'ṭavyāmupaviṣṭaḥ śilāsane /
KSS, 3, 4, 62.2 nivasanti ca deśe 'pi surasindhusamāśrite //
KSS, 3, 5, 57.1 dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ /
KSS, 3, 6, 34.1 tatra tasyānavarataṃ dvāradeśe mahīpateḥ /
KSS, 3, 6, 116.1 sa ca tasminn upādhyāyo deśe nānādigāgatān /
KSS, 3, 6, 136.1 tatraikadeśe yāvacca kṣaṇaṃ tiṣṭhaty alakṣitaḥ /
KSS, 3, 6, 180.2 kānyakubje nije deśe vyomamārgād avātarat //
KSS, 3, 6, 187.2 etacca matpitur deśe vṛttaṃ sarvatra viśrutam //
KSS, 4, 1, 123.2 kutra tiṣṭhati deśe 'sāviti nādyāpi budhyate //
KSS, 5, 1, 232.2 deśe tatra tataḥ prabhṛtyanudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat //
KSS, 5, 2, 41.1 tato 'lpadeśe gantavye samuttasthāvaśaṅkitam /
KSS, 5, 2, 285.1 mānuṣāgocare deśe viprakṛṣṭe 'pyupāgatam /
KSS, 5, 3, 81.2 asāvapagataprāṇā tatra deśe ca jīvati //
KSS, 6, 1, 88.1 ihaiva deśe viprasya mādhavākhyasya kasyacit /
KSS, 6, 2, 8.1 tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā /
KSS, 6, 2, 29.1 dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim /
Kālikāpurāṇa
KālPur, 53, 6.1 gandhaiḥ puṣpaiḥ śirodeśe tataḥ pūjāṃ samācaret /
KālPur, 55, 57.2 japtvā mālāṃ śirodeśe prāṃśusthāne'tha vā nyaset //
KālPur, 56, 14.2 taḥ pātu kaṇṭhadeśe māṃ kaṭyoḥ śaktistathāvatu //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 103.1 mlecchadeśe 'śucau vā 'pi cakrāṅko yatra tiṣṭhati /
Mātṛkābhedatantra
MBhT, 2, 9.2 bindusthānaṃ madhyadeśe sadā padmavirājitam //
MBhT, 2, 10.1 bāhyadeśe cāṣṭapatraṃ caturasraṃ tu tadbahiḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 11.1 ekadeśe'pi yo dharmaḥ pratīto yasya dharmiṇaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 bhuktamātra mātṛjā tacca āśramasthaṃ videhādhipakīrtitā yuktimāha paramasūkṣma ārtavaśoṇitaṃ tadvarṣād praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ sattvetyādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.2 marudeśe bhaved vṛkṣaḥ sa puṣpaphalavarjitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 658.0 itaro dākṣiṇātya itarasmin uttaradeśe mātulasambandhaṃ kurvan duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 660.0 tathetara udīcya itarasmin dakṣiṇadeśe sīdhupānādikaṃ kurvan duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.2 yasmin deśe ya ācāro nyāyadṛṣṭaḥ sukalpitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 666.2 yasmin deśe pure grāme naividye nagare 'pi vā /
Rasaprakāśasudhākara
RPSudh, 1, 63.2 nirvāte nirjane deśe dhārayed divasatrayam //
RPSudh, 2, 87.1 nirvāte nirjane deśe tridinaṃ sthāpayettataḥ /
RPSudh, 6, 11.1 saurāṣṭradeśe saṃjātā khanijā tuvarī matā /
RPSudh, 6, 89.1 bhavedgurjarake deśe sadalaṃ pītavarṇakam /
Rasaratnasamuccaya
RRS, 1, 89.3 patito darade deśe gauravādvahnivaktrataḥ //
RRS, 3, 128.2 saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //
RRS, 6, 11.1 ātaṅkarahite deśe dharmarājye manorame /
RRS, 7, 1.2 sarvauṣadhimaye deśe ramye kūpasamanvite //
RRS, 9, 67.2 kaṇṭhādho hy aṅgule deśe galādhāre hi tatra ca //
Rasaratnākara
RRĀ, R.kh., 5, 8.1 tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā /
RRĀ, V.kh., 1, 22.2 ātaṅkarahite deśe dharmarājye manorame //
Rasendracūḍāmaṇi
RCūM, 3, 1.2 sarvauṣadhamaye deśe ramye kūpasamanvite //
RCūM, 5, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
RCūM, 5, 79.2 kaṇṭhādho dvyaṅgule deśe jalādhāraṃ hi tatra ca //
RCūM, 15, 14.2 apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //
Rasārṇava
RArṇ, 12, 291.1 tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /
Rājanighaṇṭu
RājNigh, Āmr, 222.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā saptaprabhedā budhaiḥ //
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
RājNigh, Pānīyādivarga, 39.2 deśe deśe tadguṇānāṃ viśeṣādeṣā dhatte gauravaṃ lāghavaṃ ca //
RājNigh, Śālyādivarga, 4.1 deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā /
RājNigh, Śālyādivarga, 4.1 deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.1 udīcyamuttare deśe kapiḥ kīśaturuṣkayoḥ /
Skandapurāṇa
SkPur, 4, 36.3 deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha //
SkPur, 7, 13.2 imaṃ lokamanuprāpya deśe śreṣṭhe 'vātiṣṭhata //
SkPur, 7, 24.1 kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
Tantrāloka
TĀ, 3, 140.1 visargaprāntadeśe tu parā kuṇḍalinīti ca /
TĀ, 4, 205.2 citre deśe vāhyamāno yātīcchāmātrakalpitām //
TĀ, 9, 34.2 yathā ca cakraṃ niyate deśe kāle ca hetutām //
TĀ, 11, 111.1 deśe kāle 'tra vā sṛṣṭirityetadasamañjasam /
TĀ, 16, 8.2 bāhyagāḥ pūjayeddvāradeśe ca dvāradevatāḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 18.1 durgāyā dakṣiṇe deśe nāradaṃ paripūjayet /
ToḍalT, Saptamaḥ paṭalaḥ, 34.2 kāñcīpīṭhaṃ kaṭīdeśe śrīhṛṭṭaṃ pṛṣṭhadeśake //
Ānandakanda
ĀK, 1, 2, 22.2 nirṇayecca nirātaṅke deśe ca nirupaplave //
ĀK, 1, 7, 86.1 jāṅgale bahavo jātā deśe sādhāraṇe kvacit /
ĀK, 1, 12, 20.2 tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ //
ĀK, 1, 12, 23.1 devasya nikaṭe deśe cottare tintriṇītaruḥ /
ĀK, 1, 12, 70.1 dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī /
ĀK, 1, 15, 141.2 vindhyadeśe kānyakubje saurāṣṭre himavadgirau //
ĀK, 1, 15, 142.1 gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam /
ĀK, 1, 15, 143.1 jīvantī tvabhayā jātā deśe deśe yathākramam /
ĀK, 1, 15, 143.1 jīvantī tvabhayā jātā deśe deśe yathākramam /
ĀK, 1, 15, 149.1 śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ /
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
ĀK, 1, 15, 361.4 mandātape śuddhadeśe śoṣayetsaptavāsaram //
ĀK, 1, 15, 502.1 āṣāḍhe kārttike māse caityadeśe prarohati /
ĀK, 1, 16, 89.2 vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ //
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
ĀK, 1, 23, 492.2 taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram //
ĀK, 1, 26, 35.1 dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
ĀK, 1, 26, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
ĀK, 1, 26, 78.1 kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 84.19, 7.0 sarvagrahaṇenaiva dravādravāmle prāpte punardravādravavacanaṃ sarvaśabdasya dravādravāmlakārtsnyārthatāpratiṣedhārthaṃ bhavati hi prakaraṇād ekadeśe 'pi sarvavyapadeśaḥ yathā sarvān bhojayediti kiṃvā sarvagrahaṇam amlavipākānāṃ vrīhyādīnāṃ grahaṇārtham //
ĀVDīp zu Ca, Sū., 28, 7.9, 14.0 tatra deśādīnāṃ yogāditi anuguṇadeśādiyogāt yathā vrīhiḥ pittakartṛtvenāpathyaḥ sa cānūpadeśayogādbhūyastaram apathyo bhavati dhanvadeśe tu hīnabalo bhavati tathā śaratkālasyānuguṇasya yogādbalavānbhavati hemante durbalaḥ saṃyogād yathā sa vrīhir dadhiphāṇitādiyukto balavān madhvādiyuktaśca durbalaḥ vīryād yathā sa evoṣṇīkṛto balavān śītastu durbalaḥ sa eva ca pramāṇātiyogād balī hīnamātrastvabalaḥ ityādyanusartavyam //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Vim., 1, 18.7, 5.0 vāhlīkādivyatirikte 'pi deśe ye 'tilavaṇam aśnanti teṣāmapi doṣānāha ye hītyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 6.0 etena cānyatrāpi deśe 'timātralavaṇasātmyānāṃ lavaṇātyupayogakṛta eva śaithilyādidoṣa unnīyate na deśasvabhāvakṛtaḥ //
ĀVDīp zu Ca, Vim., 1, 22.5, 2.0 sa viśeṣamārabhata iti saṃyujyamānadravyaikadeśe 'dṛṣṭaṃ kāryam ārabhata ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 11.2, 1.1 dhanvanīti jāṅgaladeśe /
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 10.2, 2.0 viṣayābhijā iti svocitapuṇyadeśe jātā ityarthaḥ apuṇye tu deśe divyauṣadhijanmaiva na bhavati bhavantyo 'pi nirvāryā bhavantīti bhāvaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 7.0 māheyī kaṇṭhadeśe tu vāruṇī ghaṇṭikāśritā //
Śukasaptati
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 18.2 vijane pavanādivarjite vā deśe saumyadine dinādikāle /
Bhāvaprakāśa
BhPr, 6, 2, 9.2 campāyām amṛtābhayā ca janitā deśe surāṣṭrāhvaye jīvantīti harītakī nigaditā sapta prabhedā budhaiḥ //
BhPr, 6, Karpūrādivarga, 94.2 anūpadeśe yajjātaṃ mustakaṃ tatpraśasyate /
BhPr, 6, 8, 198.4 dakṣiṇābdhitaṭedeśe koṅkaṇe'pi ca jāyate //
Caurapañcaśikā
CauP, 1, 15.1 adyāpi tat kanakareṇughanorudeśe nyastaṃ smarāmi nakharakṣatalakṣma tasyāḥ /
Gheraṇḍasaṃhitā
GherS, 2, 34.1 pādatalau pṛṣṭhadeśe aṅguṣṭhau dvau ca saṃspṛśet /
GherS, 2, 36.1 vāmorumūladeśe ca yāmyaṃ pādaṃ nidhāya tu /
GherS, 3, 90.1 virale nirjane deśe sthitvā caikāgramānasaḥ /
GherS, 5, 3.1 dūradeśe tathāraṇye rājadhānyāṃ janāntike /
GherS, 5, 4.1 aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam /
GherS, 5, 5.1 sudeśe dhārmike rājye subhikṣe nirupadrave /
GherS, 5, 62.2 samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 16.1 kasmin deśe sa gokarṇaṃ tīrtharājaḥ praśasyate /
GokPurS, 12, 94.2 rājā bhūtvā hy aṅgadeśe dvijendrāḥ patnyā sārdhaṃ bhūtale bhūri bhogān //
Gorakṣaśataka
GorŚ, 1, 29.2 suṣumṇā madhyadeśe tu gāndhārī vāmacakṣuṣi //
GorŚ, 1, 31.1 kuhūś ca liṅgadeśe tu mūlasthāne ca śaṅkhinī /
GorŚ, 1, 34.2 samāno nābhideśe syād udānaḥ kaṇṭhamadhyagaḥ //
Haribhaktivilāsa
HBhVil, 3, 229.2 prakṣālya bhuktvā taj jahyāt śucau deśe samāhitaḥ //
HBhVil, 3, 354.2 puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa /
HBhVil, 4, 330.2 vahate kaṇṭhadeśe tu kalpakoṭiṃ divaṃ vaset //
HBhVil, 5, 26.2 śucau deśe pratiṣṭhāpya sthiram āsanam ātmanaḥ /
HBhVil, 5, 296.2 gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat /
HBhVil, 5, 314.1 dvāradeśe same cakre dṛśyate nāntarīyake /
HBhVil, 5, 356.2 dve cakre madhyadeśe tu sā śilā tu caturmukhā //
HBhVil, 5, 466.3 muktidā pāpināṃ loke mlecchadeśe'pi pūjitā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.1 surājye dhārmike deśe subhikṣe nirupadrave /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 2-3, 1.0 tantrāgneḥ paścime deśe upaviśati //
KauśSDār, 5, 8, 28, 1.0 tacchundhasva devayajyāyā ity anenāvaśiṣṭā apaḥ pārśvadeśe 'vasicya kartā yathāprayojanam avaśyakāryārthaṃ gacchati //
KauśSDār, 5, 8, 29, 2.0 ghṛtaṃ sruvaṃ svadhitiṃ darbhaṃ cānvārambhaṇārthaṃ sarvān etān gṛhītvā abhi śāmitraṃ vaśām uttānāṃ kṛtvā lomānugatāṃ nābhilakṣite deśe vaśābhimukham āstṛṇāti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
KauśSKeśava, 5, 8, 28, 1.0 śeṣamudakaṃ pārśvadeśe nikṣipya yat te krūraṃ yadāsthitaṃ tacchundhasveti mantreṇa tato patnī yathārthaṃ vrajati //
KauśSKeśava, 5, 8, 29, 2.0 parivartmānulomaṃ tato nābhideśe darbham āstṛṇāti //
Mugdhāvabodhinī
MuA zu RHT, 5, 26.2, 4.0 kiṃ kṛtvā kharparasyārdhe mṛnmayapātrasya khaṇḍārdhe khaṇḍaikadeśa ityarthaḥ dīrghatamāṃ adhobhāgamukhīṃ adhobhāge mukhaṃ yasyāḥ sā tathoktā tāṃ dattvā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
ParDhSmṛti, 9, 5.2 dagdhadeśe mṛtā gāvaḥ stambhanād rodha ucyate //
Rasakāmadhenu
RKDh, 1, 1, 119.3 kaṇṭhādho dvyaṃgule deśe galādhāre hi tatra ca //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
RRSBoṬ zu RRS, 3, 155.2, 3.0 mṛddāraśṛṅgasya paryāyādikaṃ nighaṇṭvādau anyatra vā kutrāpi granthe na paridṛśyate paraṃ tu asmaddeśe yanmudrāśaṅkha iti nāmnā prasiddhaṃ paścimadeśe tat murdārśiṅ iti nāmnā tatratyairabhidhīyate ato manye mṛddāraśṛṅgakaṃ mudrāśaṅkha eva iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 2.0 ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ //
RRSṬīkā zu RRS, 3, 103.2, 2.0 etad rasod iti brijabhāṣāyām uttaradeśe prasiddham //
RRSṬīkā zu RRS, 3, 155.2, 1.0 gurjaramaṇḍale gurjaradeśe //
RRSṬīkā zu RRS, 9, 49.2, 3.0 anyaghaṭaḥ pārśve nimnadeśe sthitaḥ //
RRSṬīkā zu RRS, 9, 73.2, 2.0 atra yathoktamānaṃ lauhaṃ pātraṃ vidhāya tatkaṇṭhādho dvyaṅgule deśe jalādhāraṃ laghupātraviśeṣaṃ nihitaṃ kuryāt //
Rasārṇavakalpa
RAK, 1, 271.2 ekaviṃśadinād ūrdhvaṃ deśe nirvātasaṃsthite //
RAK, 1, 438.2 asti kaṅkaṇake deśe āryā bhagavatī hi sā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.1 uttare jāhnavīdeśe mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.2 uttare jāhnavī deśe puṇyā tvaṃ dakṣiṇe śubhā //
SkPur (Rkh), Revākhaṇḍa, 21, 31.2 parvatāt paścime deśe svayaṃ devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 56.2 kasmindeśe ca tat tīrthaṃ satyaṃ kathayata dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 96.1 yasmindeśe tu yanmānaṃ viṣaye vā vicāritam /
SkPur (Rkh), Revākhaṇḍa, 155, 104.1 araṇye nirjale deśe sa bhavetkrūrarākṣasaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 2.2 prāgudakpravaṇe deśe munisaṅghaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 182, 8.2 prāgudakpravaṇe deśe koṭitīrthasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 194, 28.2 dṛṣṭaṃ tvayā tatra deśe samyakcaivāvadhāritam /
SkPur (Rkh), Revākhaṇḍa, 209, 76.2 te dvāradeśe taṃ muktvācakṣuryamakiṃkarāḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 11.1 deśe vā maṇḍale vāpi vā grāme nagare 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 232, 28.2 deśe vā maṇḍale vāpi nagare grāmamadhyataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 68.2 ekāsane śucau deśe trisaṃdhyaṃ trisahasrakam /
UḍḍT, 15, 1.4 tato bhūrjapattre imaṃ mantraṃ likhitvā gṛhadvāre dehalyā ekadeśe dhṛte sati gṛhasarpam uccāṭayati vivaradvāri dhṛte vivarastho naśyaty eva //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 6.0 dakṣiṇasyāṃ diśi dakṣiṇāpravaṇe deśe dakṣiṇaprākpravaṇe vā //