Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat // (1) Par.?
tad eṣābhi yajñagāthā gīyate // (2) Par.?
bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti // (3) Par.?
rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam // (4) Par.?
tad eṣābhi yajñagāthā gīyate // (5) Par.?
yathā ha vā sthūriṇaikena yāyād akṛtvānyad upayojanāya evaṃ yanti te bahavo janāsaḥ purodayāj juhvati ye 'gnihotram iti // (6) Par.?
tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā // (7) Par.?
vindate ha vā anucaram bhavaty asyānucaro ya evaṃ veda // (8) Par.?
sa vā eṣa ekātithiḥ sa eṣa juhvatsu vasati // (9) Par.?
tad yad ado gāthā bhavati // (10) Par.?
anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti // (11) Par.?
eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti // (12) Par.?
tasmād yo 'lam agnihotrāya syāj juhuyāt // (13) Par.?
tasmād āhur na sāyam atithir aparudhya iti // (14) Par.?
etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam // (15) Par.?
Duration=0.032142877578735 secs.