Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): midday pavamāna, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13362
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pavasva dakṣasādhana iti gāyatrī bhavati siddhyai // (1) Par.?
yat pavasveti tad bṛhato rūpaṃ bārhataṃ hy etad ahaḥ // (2) Par.?
tavāhaṃ soma rarāṇa sakhya indo dive dive purūṇi babhro ni caranti māmava paridhīṃr ati tāṁ ihīti // (3) Par.?
ati hy āyañchakunā iva paptimety ati hy apatat // (4) Par.?
punāno akramīd abhīti // (5) Par.?
gāyatryaḥ satyas triṣṭubho rūpeṇa tasmāt triṣṭubhāṃ loke kriyante // (6) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (7) Par.?
caturṇidhanam ātharvaṇaṃ bhavati catūrātrasya dhṛtyai // (8) Par.?
catuṣpadānuṣṭub ānuṣṭubham etad ahar yaccaturtham // (9) Par.?
bheṣajaṃ vā ātharvaṇāni bheṣajam eva tat karoti // (10) Par.?
nidhanakāmaṃ bhavati // (11) Par.?
ekaṃ vā anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai // (12) Par.?
āṣṭādaṃṣṭraṃ bhavati // (13) Par.?
yad evāṣṭādaṃṣṭrasya brāhmaṇam // (14) Par.?
ābhīśavaṃ bhavaty ahno dhṛtyai // (15) Par.?
yad vā adhṛtam abhīśunā tad dādhāra // (16) Par.?
anutunnaṃ gāyati tathā hy etasyāhno rūpam // (17) Par.?
caturṇidhanam āṅgirasaṃ bhavati catūrātrasya dhṛtyai // (18) Par.?
svaḥpṛṣṭhaṃ tathā hy etasyāhno rūpam // (19) Par.?
sattrāsāhīyaṃ bhavati // (20) Par.?
yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam // (21) Par.?
satrā bhrātṛvyaṃ sahate sattrāsāhīyena tuṣṭuvānaḥ // (22) Par.?
gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti // (23) Par.?
vṛṣaṇvatyo gāyatrayo bhavanti tad u traiṣṭubhād rūpān na yanti stomaḥ // (24.1) Par.?
Duration=0.12547492980957 secs.