Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti // (1) Par.?
mṛtyoḥ padam ity anumantrayate dvābhyām // (2) Par.?
āpo hi ṣṭhā sanā ca somety udakaṃ spṛśanti sūktābhyām anaman nimajjanto 'saṃdhāvamānāḥ // (3) Par.?
asāvetatta ity ekam udakāñjaliṃ pradāya / (4.1) Par.?
āpo 'smān ity utkramya / (4.2) Par.?
ahataṃ vāsaḥ paridhāya / (4.3) Par.?
tac cakṣur ity ādityam upasthāya / (4.4) Par.?
kaniṣṭhapūrvāḥ pratyāyanti // (4.5) Par.?
udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti // (5) Par.?
adhaḥśayyā haviṣyabhakṣatā pratyūhanaṃ ca karmaṇāṃ vaitānavarjam ekarātraṃ trirātraṃ navarātraṃ vāvā saṃcayanād vratāni // (6) Par.?
nāghāhāni vardhayeyur iti ha smāha kauṣītakiḥ // (7) Par.?
aparapakṣe saṃcityāyujāsu rātriṣu / (8.1) Par.?
yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya / (8.2) Par.?
purāṇe kumbhe śarīrāṇyopya / (8.3) Par.?
ut te stabhnāmīti loṣṭenāpidhāya / (8.4) Par.?
ucchvañcasveti khāte nikhāya / (8.5) Par.?
ucchvañcamāneti parimite 'vadhāya / (8.6) Par.?
araṇye nikhananti // (8.7) Par.?
śarīreṣv adṛśyamāneṣu trīṇi ṣaṣṭiśatāni palāśavṛntāni // (9) Par.?
teṣām āvāpasthānam // (10) Par.?
catvāriṃśacchirasi // (11) Par.?
grīvāyāṃ daśa // (12) Par.?
aṃsānvaṃsayor bāhvoḥ śatam // (13) Par.?
urasi triṃśat // (14) Par.?
jaṭhare viṃśatiḥ // (15) Par.?
ṣaḍ vṛṣaṇayoḥ // (16) Par.?
śiśne catvāri // (17) Par.?
ūrvoḥ śatam // (18) Par.?
triṃśaj jānujaṅghāṣṭhīvatoḥ // (19) Par.?
pādāṅgulīṣu viṃśatiḥ // (20) Par.?
evaṃ trīṇi ṣaṣṭiśatāni bhavanti // (21) Par.?
puruṣākṛtim kṛtvorṇāsūtraiḥ pariveṣṭya yavacūrṇaiḥ pralipya sarpiṣābhyajyāgnibhiḥ saṃskurvanti // (22) Par.?
icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta // (23) Par.?
Duration=0.0624840259552 secs.