Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14611
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
niruptaṃ havir upasannam aprokṣitaṃ bhavati // (1) Par.?
atha madhyādhidevanam avokṣyākṣān nyupya juhoti // (2) Par.?
niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya sukratur iti // (3) Par.?
trir vai virāḍ vyakramata gārhapatyam āhavanīyaṃ madhyādhidevanam // (4) Par.?
virāja evainaṃ vikrāntam anuvikramayati // (5) Par.?
praty eva tiṣṭhati // (6) Par.?
gacchati pratiṣṭhām // (7) Par.?
dharmadhṛtyā juhoti // (8) Par.?
dharmadhṛtam evainaṃ karoti // (9) Par.?
savitāraṃ dhārayitāraṃ gāṃ ghnanti // (10) Par.?
tāṃ vidīvyante // (11) Par.?
tāṃ sabhāsadbhya upaharanti // (12) Par.?
tenāsya so 'bhīṣṭaḥ prīto bhavati // (13) Par.?
pra nūnaṃ brahmaṇaspatir iti // (14) Par.?
āmantraṇe juhoti mantravatyā vaiśvadevyā // (15) Par.?
mantram evāsmai gṛhṇāti // (16) Par.?
tam abhisametya mantrayante // (17) Par.?
saha vai devāś ca manuṣyāś caudanapacana āsan // (18) Par.?
te manuṣyā devān atyacaran // (19) Par.?
tebhyo devā annaṃ pratyuhya gārhapatyam abhyudakrāman // (20) Par.?
tāṃs tasminn anvāgacchan // (21) Par.?
te manuṣyā eva devān atyacaran // (22) Par.?
tebhyo devāḥ paśūn pratyuhyāhavanīyam abhyudakrāman // (23) Par.?
tāṃs tasminn anvāgacchan // (24) Par.?
te manuṣyā eva devān atyacaran // (25) Par.?
tebhyo devā yajñaṃ pratyuhya sabhām abhyudakrāman // (26) Par.?
tāṃs tasyām anvāgacchan // (27) Par.?
te manuṣyā eva devān atyacaran // (28) Par.?
tebhyo devā virājaṃ pratyuhyāmantraṇam abhyudakrāman // (29) Par.?
tāṃs tato nānuprācyavanta // (30) Par.?
ete vai devānāṃ saṃkramāḥ // (31) Par.?
śreyāṃsaṃ śreyāṃsaṃ lokam abhyutkrāmati ya evaṃ veda // (32) Par.?
etad vai devānāṃ satyam anabhijitaṃ yad āmantraṇam // (33) Par.?
tasmād āmantraṇaṃ suprātar gacchet // (34) Par.?
satyam eva gacchati // (35) Par.?
tasmād āmantraṇaṃ nāhuta eyāt // (36) Par.?
tasmād āmantraṇe nānṛtaṃ vadet // (37) Par.?
vahnir vai nāmaudanapacanaḥ // (38) Par.?
āsya vahnir jāyate ya evaṃ veda // (39) Par.?
gṛhā gārhapatyaḥ // (40) Par.?
gṛhavān bhavati ya evaṃ veda // (41) Par.?
dhiṣṇyā āhavanīyaḥ // (42) Par.?
upainaṃ yajño namati ya evaṃ veda // (43) Par.?
saprathā madhyādhidevanam // (44) Par.?
prathate prajayā paśubhir ya evaṃ veda // (45) Par.?
anāpta āmantraṇam // (46) Par.?
nainam āpnoti ya īpsati ya evaṃ veda // (47) Par.?
Duration=0.11514496803284 secs.