Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kāmyeṣṭi, nakṣatras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14620
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mitro vā akāmayata / (1.1) Par.?
mitradheyam eṣu lokeṣv abhijayeyam iti / (1.2) Par.?
sa etaṃ mitrāyānūrādhebhyaś caruṃ niravapat / (1.3) Par.?
tato vai sa mitradheyam eṣu lokeṣv abhyajayat / (1.4) Par.?
mitradheyaṃ ha vā eṣu lokeṣv abhijayati / (1.5) Par.?
ya etena haviṣā yajate / (1.6) Par.?
ya u cainad evaṃ veda / (1.7) Par.?
so 'tra juhoti / (1.8) Par.?
mitrāya svāhānūrādhebhyaḥ svāhā / (1.9) Par.?
mitradheyāya svāhābhijityai svāheti // (1.10) Par.?
indro vā akāmayata / (2.1) Par.?
jyaiṣṭhyaṃ devānām abhijayeyam iti / (2.2) Par.?
sa etam indrāya jyeṣṭhāyai puroḍāśam ekādaśakapālaṃ niravapan mahāvrīhīṇām / (2.3) Par.?
tato vai sa jyaiṣṭhyaṃ devānām abhyajayat / (2.4) Par.?
jyaiṣṭhyaṃ ha vai samānānām abhijayati / (2.5) Par.?
ya etena haviṣā yajate / (2.6) Par.?
ya u cainad evaṃ veda / (2.7) Par.?
so 'tra juhoti / (2.8) Par.?
indrāya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti // (2.9) Par.?
prajāpatir vā akāmayata / (3.1) Par.?
mūlaṃ prajāṃ vindeyeti / (3.2) Par.?
sa etaṃ prajāpataye mūlāya caruṃ niravapat / (3.3) Par.?
tato vai sa mūlaṃ prajām avindata / (3.4) Par.?
mūlaṃ ha vai prajāṃ vindate / (3.5) Par.?
ya etena haviṣā yajate / (3.6) Par.?
ya u cainad evaṃ veda / (3.7) Par.?
so 'tra juhoti / (3.8) Par.?
prajāpataye svāhā mūlāya svāhā / (3.9) Par.?
prajāyai svāheti // (3.10) Par.?
āpo vā akāmayanta / (4.1) Par.?
samudraṃ kāmam abhijayemeti / (4.2) Par.?
tā etam adbhyo 'ṣāḍhābhyaś caruṃ niravapan / (4.3) Par.?
tato vai tāḥ samudraṃ kāmam abhyajayan / (4.4) Par.?
samudraṃ ha vai kāmam abhijayati / (4.5) Par.?
ya etena haviṣā yajate / (4.6) Par.?
ya u cainad evaṃ veda / (4.7) Par.?
so 'tra juhoti / (4.8) Par.?
adbhyaḥ svāhāṣāḍhābhyaḥ svāhā / (4.9) Par.?
samudrāya svāhā kāmāya svāhā / (4.10) Par.?
abhijityai svāheti // (4.11) Par.?
viśve vai devā akāmayanta / (5.1) Par.?
anapajayyaṃ jayemeti / (5.2) Par.?
ta etaṃ viśvebhyo devebhyo 'ṣāḍhābhyaś caruṃ niravapan / (5.3) Par.?
tato vai te 'napajayyam ajayan / (5.4) Par.?
anapajayyaṃ ha vai jayati / (5.5) Par.?
ya etena haviṣā yajate / (5.6) Par.?
ya u cainad evaṃ veda / (5.7) Par.?
so 'tra juhoti / (5.8) Par.?
viśvebhyo devebhyaḥ svāhāṣāḍhābhyaḥ svāhā / (5.9) Par.?
anapajayyāya svāhā jityai svāheti // (5.10) Par.?
brahma vā akāmayata / (6.1) Par.?
brahmalokam abhijayeyam iti / (6.2) Par.?
tad etaṃ brahmaṇe 'bhijite caruṃ niravapat / (6.3) Par.?
tato vai tad brahmalokam abhyajayat / (6.4) Par.?
brahmalokaṃ ha vā abhijayati / (6.5) Par.?
ya etena haviṣā yajate / (6.6) Par.?
ya u cainad evaṃ veda / (6.7) Par.?
so 'tra juhoti / (6.8) Par.?
brahmaṇe svāhābhijite svāhā / (6.9) Par.?
brahmalokāya svāhābhijityai svāheti // (6.10) Par.?
viṣṇur vā akāmayata / (7.1) Par.?
puṇyaṃ ślokaṃ śṛṇvīya / (7.2) Par.?
na mā pāpī kīrtir āgacched iti / (7.3) Par.?
sa etaṃ viṣṇave śroṇāyai puroḍāśaṃ trikapālaṃ niravapat / (7.4) Par.?
tato vai sa puṇyaṃ ślokam aśṛṇuta / (7.5) Par.?
nainaṃ pāpī kīrtir āgacchat / (7.6) Par.?
puṇyaṃ ha vai ślokaṃ śṛṇute / (7.7) Par.?
nainaṃ pāpī kīrtir āgacchati / (7.8) Par.?
ya etena haviṣā yajate / (7.9) Par.?
ya u cainad evaṃ veda / (7.10) Par.?
so 'tra juhoti / (7.11) Par.?
viṣṇave svāhā śroṇāyai svāhā / (7.12) Par.?
ślokāya svāhā śrutāya svāheti // (7.13) Par.?
vasavo vā akāmayanta / (8.1) Par.?
agraṃ devatānāṃ parīyāmeti / (8.2) Par.?
ta etaṃ vasubhyaḥ śraviṣṭhābhyaḥ puroḍāśam aṣṭākapālaṃ niravapan / (8.3) Par.?
tato vai te 'graṃ devatānāṃ paryāyan / (8.4) Par.?
agraṃ ha vai samānānāṃ paryeti / (8.5) Par.?
ya etena haviṣā yajate / (8.6) Par.?
ya u cainad evaṃ veda / (8.7) Par.?
so 'tra juhoti / (8.8) Par.?
vasubhyaḥ svāhā śraviṣṭhābhyaḥ svāhā / (8.9) Par.?
agrāya svāhā parītyai svāheti // (8.10) Par.?
indro vā akāmayata / (9.1) Par.?
dṛḍho 'śithilaḥ syām iti / (9.2) Par.?
sa etaṃ varuṇāya śatabhiṣaje bheṣajebhyaḥ puroḍāśaṃ daśakapālaṃ niravapat kṛṣṇānāṃ vrīhīṇām / (9.3) Par.?
tato vai sa dṛḍho 'śithilo 'bhavat / (9.4) Par.?
dṛḍho ha vā aśithilo bhavati / (9.5) Par.?
ya etena haviṣā yajate / (9.6) Par.?
ya u cainad evaṃ veda / (9.7) Par.?
so 'tra juhoti / (9.8) Par.?
varuṇāya svāhā śatabhiṣaje svāhā / (9.9) Par.?
bheṣajebhyaḥ svāheti // (9.10) Par.?
ajo vā ekapād akāmayata / (10.1) Par.?
tejasvī brahmavarcasī syām iti / (10.2) Par.?
sa etam ajāyaikapade proṣṭhapadebhyaś caruṃ niravapat / (10.3) Par.?
tato vai sa tejasvī brahmavarcasy abhavat / (10.4) Par.?
tejasvī ha vai brahmavarcasī bhavati / (10.5) Par.?
ya etena haviṣā yajate / (10.6) Par.?
ya u cainad evaṃ veda / (10.7) Par.?
so 'tra juhoti / (10.8) Par.?
ajāyaikapade svāhā proṣṭhapadebhyaḥ svāhā / (10.9) Par.?
tejase svāhā brahmavarcasāya svāheti // (10.10) Par.?
ahir vai budhniyo 'kāmayata / (11.1) Par.?
imāṃ pratiṣṭhāṃ vindeyeti / (11.2) Par.?
sa etam ahaye budhniyāya proṣṭhapadebhyaḥ puroḍāśaṃ bhūmikapālaṃ niravapat / (11.3) Par.?
tato vai sa imāṃ pratiṣṭhām avindata / (11.4) Par.?
imāṃ ha vai pratiṣṭhāṃ vindate / (11.5) Par.?
ya etena haviṣā yajate / (11.6) Par.?
ya u cainad evaṃ veda / (11.7) Par.?
so 'tra juhoti / (11.8) Par.?
ahaye budhniyāya svāhā proṣṭhapadebhyaḥ svāhā / (11.9) Par.?
pratiṣṭhāyai svāheti // (11.10) Par.?
pūṣā vā akāmayata / (12.1) Par.?
paśumānt syām iti / (12.2) Par.?
sa etaṃ pūṣṇe revatyai caruṃ niravapat / (12.3) Par.?
tato vai sa paśumān abhavat / (12.4) Par.?
paśumān ha vai bhavati / (12.5) Par.?
ya etena haviṣā yajate / (12.6) Par.?
ya u cainad evaṃ veda / (12.7) Par.?
so 'tra juhoti / (12.8) Par.?
pūṣṇe svāhā revatyai svāhā / (12.9) Par.?
paśubhyaḥ svāheti // (12.10) Par.?
aśvinau vā akāmayetām / (13.1) Par.?
śrotrasvināv abadhirau syāveti / (13.2) Par.?
tāv etam aśvibhyām aśvayugbhyāṃ puroḍāśaṃ dvikapālaṃ niravapatām / (13.3) Par.?
tato vai tau śrotrasvināv abadhirāv abhavatām / (13.4) Par.?
śrotrasvī ha vā abadhiro bhavati / (13.5) Par.?
ya etena haviṣā yajate / (13.6) Par.?
ya u cainad evaṃ veda / (13.7) Par.?
so 'tra juhoti / (13.8) Par.?
aśvibhyāṃ svāhāśvayugbhyāṃ svāhā / (13.9) Par.?
śrotrāya svāhā śrutyai svāheti // (13.10) Par.?
yamo vā akāmayata / (14.1) Par.?
pitṝṇāṃ rājyam abhijayeyam iti / (14.2) Par.?
sa etaṃ yamāyāpabharaṇībhyaś caruṃ niravapat / (14.3) Par.?
tato vai sa pitṝṇāṃ rājyam abhyajayat / (14.4) Par.?
samānānāṃ ha vai rājyam abhijayati / (14.5) Par.?
ya etena haviṣā yajate / (14.6) Par.?
ya u cainad evaṃ veda / (14.7) Par.?
so 'tra juhoti / (14.8) Par.?
yamāya svāhāpabharaṇībhyaḥ svāhā / (14.9) Par.?
rājyāya svāhābhijityai svāheti // (14.10) Par.?
athaitad amāvāsyāyā ājyaṃ nirvapati / (15.1) Par.?
kāmo vā amāvāsyā / (15.2) Par.?
kāma ājyam / (15.3) Par.?
kāmenaiva kāmaṃ samardhayati / (15.4) Par.?
kṣipram enaṃ sa kāma upanamati / (15.5) Par.?
yena kāmena yajate / (15.6) Par.?
so 'tra juhoti / (15.7) Par.?
amāvāsyāyai svāhā kāmāya svāhā gatyai svāheti // (15.8) Par.?
Duration=0.21642589569092 secs.