Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14641
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vācaḥ satyam apaśyat / (1.1) Par.?
tenāgnim ādhatta / (1.2) Par.?
tena vai sa ārdhnot / (1.3) Par.?
bhūr bhuvaḥ suvar ity āha / (1.4) Par.?
etad vai vācaḥ satyam / (1.5) Par.?
ya etenāgnim ādhatte / (1.6) Par.?
ṛdhnoty eva / (1.7) Par.?
atho satyaprāśūr eva bhavati / (1.8) Par.?
atho ya evaṃ vidvān abhicarati / (1.9) Par.?
stṛṇuta evainam // (1.10) Par.?
bhūr ity āha / (2.1) Par.?
prajā eva tad yajamānaḥ sṛjate / (2.2) Par.?
bhuva ity āha / (2.3) Par.?
asminn eva loke pratitiṣṭhati / (2.4) Par.?
suvar ity āha / (2.5) Par.?
suvarga eva loke pratitiṣṭhati / (2.6) Par.?
tribhir akṣarair gārhapatyam ādadhāti / (2.7) Par.?
traya ime lokāḥ / (2.8) Par.?
eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte / (2.9) Par.?
sarvaiḥ pañcabhir āhavanīyam // (2.10) Par.?
suvargāya vā eṣa lokāyādhīyate / (3.1) Par.?
yad āhavanīyaḥ / (3.2) Par.?
suvarga evāsmai loke vācaḥ satyaṃ sarvam āpnoti / (3.3) Par.?
tribhir gārhapatyam ādadhāti / (3.4) Par.?
pañcabhir āhavanīyam / (3.5) Par.?
aṣṭau sampadyante / (3.6) Par.?
aṣṭākṣarā gāyatrī / (3.7) Par.?
gāyatro 'gniḥ / (3.8) Par.?
yāvān evāgniḥ / (3.9) Par.?
tam ādhatte // (3.10) Par.?
prajāpatiḥ prajā asṛjata / (4.1) Par.?
tā asmāt sṛṣṭāḥ parācīr āyan / (4.2) Par.?
tābhyo jyotir udagṛhṇāt / (4.3) Par.?
taṃ jyotiḥ paśyantīḥ prajā abhi samāvartanta / (4.4) Par.?
uparīvāgnim udgṛhṇīyād uddharan / (4.5) Par.?
jyotir eva paśyantīḥ prajā yajamānam abhi samāvartante / (4.6) Par.?
prajāpater akṣy aśvayat / (4.7) Par.?
tat parāpatat / (4.8) Par.?
tad aśvo 'bhavat / (4.9) Par.?
tad aśvasyāśvatvam // (4.10) Par.?
eṣa vai prajāpatiḥ / (5.1) Par.?
yad agniḥ prājāpatyo 'śvaḥ / (5.2) Par.?
yad aśvaṃ purastān nayati / (5.3) Par.?
svam eva cakṣuḥ paśyan prajāpatir anūdeti / (5.4) Par.?
vajrī vā eṣaḥ / (5.5) Par.?
yad aśvaḥ / (5.6) Par.?
yad aśvaṃ purastān nayati / (5.7) Par.?
jātān eva bhrātṛvyān praṇudate / (5.8) Par.?
punar āvartayati // (5.9) Par.?
janiṣyamāṇān eva pratinudate / (6.1) Par.?
ny āhavanīyo gārhapatyam akāmayata / (6.2) Par.?
ni gārhapatya āhavanīyam / (6.3) Par.?
tau vibhājaṃ nāśaknot / (6.4) Par.?
so 'śvaḥ pūrvavāḍ bhūtvā / (6.5) Par.?
prāñcaṃ pūrvam udavahat / (6.6) Par.?
tat pūrvavāhaḥ pūrvavāṭtvam / (6.7) Par.?
yad aśvaṃ purastān nayati / (6.8) Par.?
vibhaktir evainayoḥ sā / (6.9) Par.?
atho nānāvīryāv evainau kurute // (6.10) Par.?
yad uparyupari śiro haret / (7.1) Par.?
prāṇān vicchindyāt / (7.2) Par.?
adho'dhaḥ śiro harati / (7.3) Par.?
prāṇānāṃ gopīthāya / (7.4) Par.?
iyaty agre harati / (7.5) Par.?
atheyaty atheyati / (7.6) Par.?
traya ime lokāḥ / (7.7) Par.?
eṣv evainaṃ lokeṣu pratiṣṭhitam ādhatte / (7.8) Par.?
prajāpatir agnim asṛjata / (7.9) Par.?
so 'bibhet pra mā dhakṣyatīti // (7.10) Par.?
tasya tredhā mahimānaṃ vyauhat / (8.1) Par.?
śāntyā apradāhāya / (8.2) Par.?
yat tredhāgnir ādhīyate / (8.3) Par.?
mahimānam evāsya tad vyūhati / (8.4) Par.?
śāntyā apradāhāya / (8.5) Par.?
punar āvartayati / (8.6) Par.?
mahimānam evāsya saṃdadhāti / (8.7) Par.?
paśur vā eṣaḥ / (8.8) Par.?
yad aśvaḥ / (8.9) Par.?
eṣa rudraḥ // (8.10) Par.?
yad agniḥ / (9.1) Par.?
yad aśvasya pade 'gnim ādadhyāt / (9.2) Par.?
rudrāya paśūn apidadhyāt / (9.3) Par.?
apaśur yajamānaḥ syāt / (9.4) Par.?
yan nākramayet / (9.5) Par.?
anavaruddhā asya paśavaḥ syuḥ / (9.6) Par.?
pārśvata ākramayet / (9.7) Par.?
yathāhitasyāgner aṅgārā abhyavavarteran / (9.8) Par.?
avaruddhā asya paśavo bhavanti / (9.9) Par.?
na rudrāyāpidadhāti // (9.10) Par.?
trīṇi havīṃṣi nirvapati / (10.1) Par.?
virāja eva vikrāntaṃ yajamāno 'nu vikramate / (10.2) Par.?
agnaye pavamānāya / (10.3) Par.?
agnaye pāvakāya / (10.4) Par.?
agnaye śucaye / (10.5) Par.?
yad agnaye pavamānāya nirvapati / (10.6) Par.?
punāty evainam / (10.7) Par.?
yad agnaye pāvakāya / (10.8) Par.?
pūta evāsminn annādyaṃ dadhāti / (10.9) Par.?
yad agnaye śucaye / (10.10) Par.?
brahmavarcasam evāsminn upariṣṭād dadhāti // (10.11) Par.?
Duration=0.21815395355225 secs.