Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14988
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tā nadena viharati // (1) Par.?
prāṇo vai nadas tasmāt prāṇo nadan sarvaḥ saṃnadatīva // (2) Par.?
nadaṃ va odatīnām itī3ṁ uṣṇig akṣarair bhavaty anuṣṭup pādair āyur vā uṣṇig vāg anuṣṭup // (3) Par.?
tad asminn āyuś ca vācaṃ ca dadhāti // (4) Par.?
tās triḥ prathamayā pañcaviṃśatir bhavanti pañcaviṃśa ātmā pañcaviṃśaḥ prajāpatir daśa hastyā aṅgulayo daśa pādyā dvā ūrū dvau bāhū ātmaiva pañcaviṃśas tam imam ātmānaṃ pañcaviṃśaṃ saṃskurute // (5) Par.?
atho pañcaviṃśaṃ vā etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti // (6) Par.?
ity adhyātmaṃ pañcaviṃśaḥ // (7) Par.?
athādhidaivatam // (8) Par.?
cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ // (9) Par.?
so 'trā lomabhya ā nakhebhyaḥ sarvaḥ sāṅga āpyate tasmāt sarvāṇi bhūtāny ā pipīlikābhya āptāny eva jāyante // (10) Par.?
tad uktam ṛṣiṇā // (11) Par.?
sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā // (12) Par.?
sahasradhā mahimānaḥ sahasram ity ukthāny eva tad anumadati mahayati // (13) Par.?
yāvad brahma viṣṭhitaṃ tāvatī vāg iti yatra ha kva ca brahma tad vāg yatra vā vāk tad vā brahmety etat tad uktaṃ bhavati // (14) Par.?
eṣāṃ vā eṣāṃ sūktānāṃ navarcaṃ prathamaṃ nava vai prāṇāḥ prāṇānāṃ kᄆptyai // (15) Par.?
ṣaᄆṛcaṃ bhavati ṣaḍ vā ṛtava ṛtūnām āptyai // (16) Par.?
pañcarcaṃ bhavati pañcapadā paṅktiḥ paṅktir vā annam annādyasyāvaruddhyai // (17) Par.?
tṛco bhavati // (18) Par.?
trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai // (19) Par.?
tā abhisaṃpadyante bṛhatīṃ chando 'mṛtaṃ devalokam eṣa ātmā // (20) Par.?
evam u haivaivaṃvid etayaiva saṃpadāmṛtam evātmānam abhisaṃbhavati sambhavati // (21) Par.?
Duration=0.039230823516846 secs.