Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): mahāvrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatraite ślokāḥ // (1.1) Par.?
yad akṣaraṃ pañcavidhaṃ sameti / (2.1) Par.?
yujo yuktā abhi yat saṃvahanti / (2.2) Par.?
satyasya satyam anu yatra yujyate / (2.3) Par.?
tatra devāḥ sarva ekaṃ bhavanti // (2.4) Par.?
yad akṣarād akṣaram eti yuktam / (3.1) Par.?
yujo yuktā abhi yat saṃvahanti / (3.2) Par.?
satyasya satyam anu yatra yujyate / (3.3) Par.?
tatra devāḥ sarva ekaṃ bhavanti // (3.4) Par.?
yad vāca om iti yac ca neti / (4.1) Par.?
yac cāsyāḥ krūraṃ yad u colbaṇiṣṇu / (4.2) Par.?
tad viyūyā kavayo anvavindan / (4.3) Par.?
nāmāyattā samatṛpyañchrute 'dhi // (4.4) Par.?
yasmin nāmā samatṛpyañchrute 'dhi / (5.1) Par.?
tatra devāḥ sarvayujo bhavanti / (5.2) Par.?
tena pāpmānam apahatya brahmaṇā / (5.3) Par.?
svargaṃ lokam apyeti vidvān // (5.4) Par.?
nainaṃ vācā striyaṃ bruvan / (6.1) Par.?
nainam astrīpumān bruvan / (6.2) Par.?
pumāṃsaṃ na bruvann enam / (6.3) Par.?
vadan vadati kaścana // (6.4) Par.?
a iti brahma tatrāgatam aham iti // (7.1) Par.?
tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti // (8.1) Par.?
jīvākṣareṇaiva jīvāhar āpnoti jīvāhnā jīvākṣaram iti // (9.1) Par.?
anakāmamāro 'tha devarathas tasya vāg uddhiḥ śrotre pakṣasī cakṣuṣī yukte manaḥ saṃgrahītā tad ayaṃ prāṇo 'dhitiṣṭhati // (10.1) Par.?
tad uktam ṛṣiṇā // (11.1) Par.?
ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti // (12.1) Par.?
Duration=0.043954849243164 secs.