Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for cattle, cows, vāstuśamana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15242
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gāḥ prakālyamānāś copakālyamānāś ca sadopatiṣṭheta gavyo ṣu ṇa ity etābhyāṃ sphīyante / (1.1) Par.?
bahulā bhavanti // (1.2) Par.?
sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa / (2.1) Par.?
baliṃ cottareṇa kuryād bahupaśudhanadhānyo bhavati // (2.2) Par.?
aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena / (3.1) Par.?
hiraṇyadroṇaṃ labhate // (3.2) Par.?
trirātropoṣitaḥ śuklacaturdaśyāṃ śaunaṃ māṃsaṃ pāyasaṃ vopaharet trir asmai sapta dhenavo duduhira ity etena / (4.1) Par.?
daivān poṣān puṣyati / (4.2) Par.?
bahupuruṣaṃ cāsya bhavati / (4.3) Par.?
kriyāś cānena kurute // (4.4) Par.?
trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati / (5.1) Par.?
bahupuruṣaṃ cāsya bhavati / (5.2) Par.?
kriyāś cānena kurute // (5.3) Par.?
vāstuśamana
athāto vāstuśamanam // (6.1) Par.?
pradakṣiṇaṃ pratidiśaṃ rajjvā yacchet / (7.1) Par.?
avāntaradeśeṣu ca / (7.2) Par.?
yatrābhisameyus tatropalimpet / (7.3) Par.?
rajjvanteṣu ca śamīpalāśaśrīparṇināṃ patrair vāstūpakiret / (7.4) Par.?
akṣataiś ca sumanobhiś ca / (7.5) Par.?
pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt / (7.6) Par.?
pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati / (7.7) Par.?
caturṣu māseṣu prayogaḥ / (7.8) Par.?
saṃvatsare vā punaḥ prayogaḥ punaḥ prayogaḥ // (7.9) Par.?
Duration=0.073464155197144 secs.