Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pītetyādi // (1) Par.?
anena padyena kavirharajasya hareśca samatvaṃ sūcayati // (2) Par.?
sa purāṇakavivarṇito harajo jayati sarvotkarṣeṇa vartate harādīśvarājjāto harajaḥ // (3) Par.?
sa utprekṣyate haririva viṣṇur iva // (4) Par.?
kiṃbhūto hariḥ pītāmbaraḥ pīte ambare vastre yasya saḥ dukūlayugmatvāt // (5) Par.?
punaḥ kimbhūto balijit baliṃ balināmānaṃ daityaviśeṣaṃ jayatīti tathoktaḥ // (6) Par.?
punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ // (7) Par.?
punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti // (8) Par.?
adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ // (9) Par.?
kathaṃ yuktaḥ tamarthe spaṣṭayatyanena sūtarājenāpi catvāri vāsāṃsi dhṛtāni viprādivarṇabhedāt // (10) Par.?
rasaratnākare yathā / (11.1) Par.?
śvetāruṇaharidrābhakṛṣṇā viprādipāradāḥ iti // (11.2) Par.?
brāhmaṇakṣatriyavaiśyaśūdrāḥ śvetaraktapītakṛṣṇavastradhāriṇo jñātavyāḥ na tv eṣāṃ svarūpam iti // (12) Par.?
rasamañjaryā yathā / (13.1) Par.?
antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti // (13.2) Par.?
antaḥ svarūpaṃ bahirvāsāṃsīti kiṃvadantī // (14) Par.?
atheti samuccaye prasādaḥ // (15) Par.?
atheti maṅgalānantarārambhapraśnakālasvādhikārapratijñāsamuccayeṣv iti // (16) Par.?
punaḥ kiṃviśiṣṭaḥ balijit balīn jayatīti baliścarma jarākṛtam // (17) Par.?
ityanekārthaḥ // (18) Par.?
punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti // (19) Par.?
kiṃ pāradaḥ pakṣanāśe sati ākāśagamanaṃ dadātīti tātparyārthaḥ // (20) Par.?
rasaratnākare yathā / (21.1) Par.?
hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ / (21.2) Par.?
datte ca khe gatiṃ baddhaḥ ko 'nyaḥ sūtāt kriyākaraḥ // (21.3) Par.?
iti // (22) Par.?
punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati // (23) Par.?
Duration=0.055240869522095 secs.