Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2277
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rasasya 18 saṃskārāḥ
siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā / (1.1) Par.?
yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam // (1.2) Par.?
20 saṃskāras
svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / (2.1) Par.?
nirodhanaṃ niyāmaśca dīpanaṃ cānuvāsanam // (2.2) Par.?
jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā / (3.1) Par.?
rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu // (3.2) Par.?
kāñjika:: production
nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ / (4.1) Par.?
mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt // (4.2) Par.?
tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā / (5.1) Par.?
mīnākṣī caiva sarpākṣī sahadevī śatāvarī // (5.2) Par.?
triphalā girikarṇī ca haṃsapādī ca citrakam / (6.1) Par.?
samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet // (6.2) Par.?
pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ bhavet / (7.1) Par.?
kāñjka:: use
svedanādiṣu sarvatra rasarājasya yojayet / (7.2) Par.?
kāñjika:: substituted by āranāla
atyamlam āranālaṃ vā tadabhāve niyojayet // (7.3) Par.?
svedanam
tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam / (8.1) Par.?
mahābalā nāgabalā meghanādaḥ punarnavā // (8.2) Par.?
meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / (9.1) Par.?
etat samastaṃ vyastaṃ vā pūrvāmlenaiva mardayet // (9.2) Par.?
tatkalkena limped vastre yāvad aṅgulamātrakam / (10.1) Par.?
tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / (10.2) Par.?
dolāyantre 'mlasaṃyukte svedito jāyate rasaḥ // (10.3) Par.?
mardanam
prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet / (11.1) Par.?
atyamlam āranālaṃ tattadabhāve niyojayet // (11.2) Par.?
gṛhadhūmeṣṭikācūrṇaṃ dagdhorṇā lavaṇaṃ guḍam / (12.1) Par.?
rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā // (12.2) Par.?
vandhyākarkoṭakī cātha vyastaṃ vātha samastakam / (13.1) Par.?
kvāthayedāranālena tena mardyaṃ tryahaṃ rasam / (13.2) Par.?
prakṣālya kāñjikenaiva samādāya vimūrchayet // (13.3) Par.?
mūrchanam
meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā // (14) Par.?
kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā / (15.1) Par.?
gojihvā cāṅgulī nīlī muruṇḍī kṣīrakandakam // (15.2) Par.?
rājikā kākamācī ca ravikṣīraṃ ca kāñcanam / (16.1) Par.?
vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet // (16.2) Par.?
yāmaikaṃ rasarājaṃ ca mūṣāyāṃ saṃnirodhayet / (17.1) Par.?
puṭaikena pacettaṃ tu bhūdhare vātha mardayet // (17.2) Par.?
sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / (18.1) Par.?
ityevaṃ saptadhā kuryājjāyate mūrchito rasaḥ // (18.2) Par.?
utthāpanam
jalaiḥ soṣṇāranālair vā lolanādutthito bhavet / (19.1) Par.?
athavā pātanāyantre pācanādutthito bhavet / (19.2) Par.?
evamutthāpitaḥ sūtastridhā pātyaḥ krameṇa tu // (19.3) Par.?
ūrdhvapātanam
kākamācī jayā brāhmī cāṅgerī raktacitrakam / (20.1) Par.?
aṅkolī rājavṛkṣaśca tilaparṇī kumārikā // (20.2) Par.?
maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī / (21.1) Par.?
bhūpāṭalī devadālī nirguṇḍī girikarṇikā // (21.2) Par.?
śaṇapuṣpyārdrakaṃ śṛṅgī gojihvā kṣīrakandakam / (22.1) Par.?
nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam // (22.2) Par.?
tāmrapādayutaṃ sūtaṃ mardayedamlakaiḥ saha / (23.1) Par.?
tatpiṣṭaḥ pātayedyantre cordhvapātanake punaḥ // (23.2) Par.?
ādāya mardayettadvattāmracūrṇena saṃyutam / (24.1) Par.?
pātayenmardayeccaiva tāmraṃ dattvā punaḥ punaḥ / (24.2) Par.?
ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // (24.3) Par.?
ūrdhvalagnaṃ samādāya adhaḥpātena pātayet // (25) Par.?
adhaḥpātanam
triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / (26.1) Par.?
sūtatulyaṃ tu tatsarvaṃ kāñjikair mardayeddinam // (26.2) Par.?
tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / (27.1) Par.?
adhaḥpātanayantre tu pātitaṃ tu samuddharet // (27.2) Par.?
tiryakpātanam
triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / (28.1) Par.?
dhānyābhrakaṃ rasaṃ sarvaṃ mardayedāranālakaiḥ // (28.2) Par.?
naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // (29) Par.?
nirodhanam
lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam / (30.1) Par.?
ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / (30.2) Par.?
ūrdhvaṃ laghupuṭaṃ deyaṃ labdhvāpyadho bhavedrasaḥ // (30.3) Par.?
dīpanam
trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam / (31.1) Par.?
svarṇapuṣpī ca kāsīsaṃ maricaṃ rājikā madhu // (31.2) Par.?
kṣīrakando jayā kanyā vijayā girikarṇikā / (32.1) Par.?
kākajaṅghā śoṇapuṣpī pātālagaruḍī kaṇā // (32.2) Par.?
vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam / (33.1) Par.?
peṣayedamlavargeṇa taddravairmardayedrasam // (33.2) Par.?
dinānte bandhayedvastre dolāyantre tryahaṃ pacet / (34.1) Par.?
pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ // (34.2) Par.?
anuvāsanam
dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam / (35.1) Par.?
dinaikaṃ dhārayed gharme mṛtpātre vāsito bhavet // (35.2) Par.?
svedanādiśubhakarmasaṃskṛtaḥ saptakañcukavivarjito bhavet / (36.1) Par.?
aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ // (36.2) Par.?
Duration=0.14483308792114 secs.