Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 351
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātmā cittam // (1.1) Par.?
jñānaṃ bandhaḥ // (2.1) Par.?
kalādīnāṃ tattvānām aviveko māyā // (3.1) Par.?
śarīre saṃhāraḥ kalānām // (4.1) Par.?
nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni // (5.1) Par.?
mohāvaraṇāt siddhiḥ // (6.1) Par.?
mohajayād anantābhogāt sahajavidyājayaḥ // (7.1) Par.?
jāgrad dvitīyakaraḥ // (8.1) Par.?
nartaka ātmā // (9.1) Par.?
raṅgo 'ntarātmā // (10.1) Par.?
prekṣakāṇīndriyāṇi // (11.1) Par.?
dhīvaśāt sattvasiddhiḥ // (12.1) Par.?
siddhaḥ svatantrabhāvaḥ // (13.1) Par.?
yathā tatra tathānyatra // (14.1) Par.?
bījāvadhānam // (15.1) Par.?
āsanasthaḥ sukhaṃ hrade nimajjati // (16.1) Par.?
svamātrānirmāṇam āpādayati // (17.1) Par.?
vidyāvināśe janmavināśaḥ // (18.1) Par.?
kavargādiṣu māheśvaryādyāḥ paśumātaraḥ // (19.1) Par.?
triṣu caturthaṃ tailavad āsecyam // (20.1) Par.?
magnaḥ svacittena praviśet // (21.1) Par.?
prāṇasamācāre samadarśanam // (22.1) Par.?
madhye 'varaprasavaḥ // (23.1) Par.?
mātrāsv apratyayasaṃdhāne naṣṭasya punar utthānam // (24.1) Par.?
śivatulyo jāyate // (25.1) Par.?
śarīravṛttir vratam // (26.1) Par.?
kathā japaḥ // (27.1) Par.?
dānam ātmajñānam // (28.1) Par.?
yo 'vipastho jñāhetuś ca // (29.1) Par.?
svaśaktipracayo viśvam // (30.1) Par.?
sthitilayau // (31.1) Par.?
tatpravṛttāv apy anirāsaḥ saṃvettṛbhāvāt // (32.1) Par.?
sukhāsukhayor bahir mananam // (33.1) Par.?
tadvimuktas tu kevalī // (34.1) Par.?
mohapratisaṃhatas tu karmātmā // (35.1) Par.?
bhedatiraskāre sargāntarakarmatvam // (36.1) Par.?
karaṇaśaktiḥ svato 'nubhavāt // (37.1) Par.?
tripadādyanuprāṇanam // (38.1) Par.?
cittasthitivac charīrakaraṇabāhyeṣu // (39.1) Par.?
abhilāpād bahirgatiḥ saṃvāhyasya // (40.1) Par.?
tadārūḍhapramites tatkṣayāj jīvasaṃkṣayaḥ // (41.1) Par.?
bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ paraḥ // (42.1) Par.?
naisargikaḥ prāṇasambandhaḥ // (43.1) Par.?
nāsikāntarmadhyasaṃyamāt kim atra savyāpasavyasauṣumneṣu // (44.1) Par.?
bhūyaḥ syāt pratimīlanam // (45.1) Par.?
Duration=0.072167873382568 secs.