Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Criminal law, Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7972
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sahasā kriyate karma yat kiṃcid baladarpitaiḥ / (1.1) Par.?
tat sāhasam iti proktaṃ saho balam ihocyate // (1.2) Par.?
tat punas trividhaṃ jñeyaṃ prathamaṃ madhyamaṃ tathā / (2.1) Par.?
uttamaṃ ceti śāstreṣu tasyoktaṃ lakṣaṇaṃ pṛthak // (2.2) Par.?
phalamūlodakādīnāṃ kṣetropakaraṇasya ca / (3.1) Par.?
bhaṅgākṣepopamardādyaiḥ prathamaṃ sāhasaṃ smṛtam // (3.2) Par.?
vāsaḥpaśvannapānānām gṛhopakaraṇasya ca / (4.1) Par.?
etenaiva prakāreṇa madhyamaṃ sāhasaṃ smṛtam // (4.2) Par.?
vyāpādo viṣaśastrādyaiḥ paradārapradharṣaṇam / (5.1) Par.?
prāṇoparodhi yac cānyad uktam uttamasāhasam // (5.2) Par.?
tasya daṇḍaḥ kriyāpekṣaḥ prathamasya śatāvaraḥ / (6.1) Par.?
madhyamasya tu śāstrajñair jñeyaḥ pañcaśatāvaraḥ // (6.2) Par.?
vadhaḥ sarvasvaharaṇaṃ purān nirvāsanāṅkane / (7.1) Par.?
tadaṅgaccheda ity ukto daṇḍa uttamasāhase // (7.2) Par.?
aviśeṣeṇa sarveṣām eṣa daṇḍavidhiḥ smṛtaḥ / (8.1) Par.?
vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati // (8.2) Par.?
śiraso muṇḍanaṃ daṇḍas tasya nirvāsanaṃ purāt / (9.1) Par.?
lalāṭe cābhiśastāṅkaḥ prayāṇaṃ gardabhena ca // (9.2) Par.?
syātāṃ saṃvyavahāryau tau dhṛtadaṇḍau tu pūrvayoḥ / (10.1) Par.?
dhṛtadaṇḍo 'py asaṃbhojyo jñeya uttamasāhase // (10.2) Par.?
tasyaiva bhedaḥ steyaṃ syād viśeṣas tatra cocyate / (11.1) Par.?
atisāhasam ākramya steyam āhuś chalena tu // (11.2) Par.?
tad api trividhaṃ proktaṃ dravyāpekṣaṃ manīṣibhiḥ / (12.1) Par.?
kṣudramadhyottamānāṃ tu dravyāṇām apakarṣaṇāt // (12.2) Par.?
mṛdbhāṇḍāsanakhaṭvāsthidārucarmatṛṇādi yat / (13.1) Par.?
śamīdhānyamudgādīni kṣudradravyam udāhṛtam // (13.2) Par.?
vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā / (14.1) Par.?
hiraṇyavarjaṃ lohaṃ ca madhyaṃ vrīhiyavā api // (14.2) Par.?
hiraṇyaratnakauśeyastrīpuṃgogajavājinaḥ / (15.1) Par.?
devabrāhmaṇarājñāṃ ca dravyaṃ vijñeyam uttamam // (15.2) Par.?
upāyair vividhair eṣāṃ chalayitvāpakarṣaṇam / (16.1) Par.?
suptapramattamattebhyaḥ steyam āhur manīṣiṇaḥ // (16.2) Par.?
sahoḍhagrahaṇāt steyaṃ hoḍhe 'saty upabhogataḥ / (17.1) Par.?
śaṅkā tv asajjanaikārthyād anāyavyayatas tathā // (17.2) Par.?
bhaktāvakāśadātāraḥ stenānāṃ ye prasarpatām / (18.1) Par.?
śaktāś ca ya upekṣante te 'pi taddoṣabhāginaḥ // (18.2) Par.?
utkrośatāṃ janānāṃ ca hriyamāṇe dhane 'pi ca / (19.1) Par.?
śrutvā ye nābhidhāvanti te 'pi taddoṣabhāginaḥ // (19.2) Par.?
sāhaseṣu ya evoktas triṣu daṇḍo manīṣibhiḥ / (20.1) Par.?
sa eva daṇḍaḥ steye 'pi dravyeṣu triṣv anukramāt // (20.2) Par.?
gavādiṣu praṇaṣṭeṣu dravyeṣv apahṛteṣu vā / (21.1) Par.?
padenānveṣaṇaṃ kuryur ā mūlāt tadvido janāḥ // (21.2) Par.?
grāme vraje vivīte vā yatra saṃnipatet padam / (22.1) Par.?
voḍhavyaṃ tad bhavet tena na cet so 'nyatra tan nayet // (22.2) Par.?
pade pramūḍhe bhagne vā viṣamatvāj janāntike / (23.1) Par.?
yas tv āsannataro grāmo vrajo vā tatra pātayet // (23.2) Par.?
same 'dhvani dvayor yatra tena prāyo 'śucir janaḥ / (24.1) Par.?
pūrvāpadānair dṛṣṭo vā saṃsṛṣṭo vā durātmabhiḥ // (24.2) Par.?
grāmeṣv anveṣaṇaṃ kuryuś caṇḍālavadhakādayaḥ / (25.1) Par.?
rātrisaṃcāriṇo ye ca bahiḥ kuryur bahiścarāḥ // (25.2) Par.?
steneṣv alabhyamāneṣu rājā dadyāt svakād dhanāt / (26.1) Par.?
upekṣamāṇo hy enasvī dharmād arthāc ca hīyate // (26.2) Par.?
Duration=0.13369393348694 secs.