Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): good behaviour, vrata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 898
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vratāni
upanayanaprabhṛti vratacārī syāt // (1) Par.?
upanayanena vratādeśā vyākhyātāḥ // (2) Par.?
mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī // (3) Par.?
yadenam upeyāt tad asmai dadyāt / (4.1) Par.?
bahūnāṃ yena saṃyuktaḥ // (4.2) Par.?
nāsya śayyāmāviśet // (5) Par.?
na rathamārohet // (6) Par.?
na saṃvaset // (7) Par.?
na vihārārtho jalpet // (8) Par.?
na rucyarthaḥ kaṃcanaṃ dhārayet // (9) Par.?
sarvāṇi sāṃsparśakāni strībhyo varjayet // (10) Par.?
sarva
ac.p.n.
strī
d.p.f.
varjay.
3. sg., Pre. opt.
root
na snāyād daṇḍavat // (11) Par.?
nodakamabhyupeyāt // (12) Par.?
na divā svapet // (13) Par.?
traividyakaṃ brahmacaryaṃ caret // (14) Par.?
indriyasaṃyataḥ sāyaṃ prātar bhaikṣyavṛttiḥ // (15) Par.?
sāyaṃ prātar agniṃ paricaret // (16) Par.?
adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam // (17) Par.?
vāgyato 'śnīyāt // (18) Par.?
madhumāṃse varjayet // (19) Par.?
acchannavastrāṃ vivṛtāṃ striyaṃ na paśyet // (20) Par.?
yaupyasya vṛkṣasya daṇḍī syāt // (21) Par.?
nānena prahared gave na brāhmaṇāya // (22) Par.?
na nṛtyagīte gacchet // (23) Par.?
na caine kuryāt // (24) Par.?
nāvalikhet // (25) Par.?
śikhājaṭaḥ sarvajaṭo vā syāt // (26) Par.?
śāṇīkṣaumājinavāsāḥ // (27) Par.?
raktaṃ vasanakambalam aiṇeyaṃ brāhmaṇasya rauravaṃ kṣatriyasya ājaṃ vaiśyasya // (28) Par.?
etena dharmeṇa dvādaśavarṣāṇy ekavede brahmacaryaṃ caret / (29.1) Par.?
etad
i.s.m.
dharma
i.s.m.
∞ varṣa
ac.p.n.
eka
comp.
∞ veda
l.s.m.
car,
3. sg., Pre. opt.
root
caturviṃśati dvayoḥ ṣaṭtriṃśati trayāṇām aṣṭācatvāriṃśati sarveṣām / (29.2) Par.?
yāvad grahaṇaṃ vā // (29.3) Par.?
malajñurabalaḥ kṛśaḥ snātvā sa sarvaṃ labhate yat kiṃcin manasepsitam iti // (30) Par.?
etena dharmeṇa sādhv adhīte // (31) Par.?
mantrabrāhmaṇānyadhītya kalpaṃ mīmāṃsāṃ ca yājñiko 'dhītya vaktraṃ padaṃ smṛtiṃ caicchikaḥ // (32) Par.?
tau snātakau // (33) Par.?
śrotriyo 'nyo vedapāṭhī / (34.1) Par.?
na tasya snānam // (34.2) Par.?
upaviśyācamanaṃ vidhīyate / (35.1) Par.?
antarjānu bāhū kṛtvā trir ācāmet // (35.2) Par.?
dviḥ parimṛjet / (36.1) Par.?
khāni copaspṛśecchīrṣaṇyāni // (36.2) Par.?
Duration=0.086735010147095 secs.