UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
bali
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13519
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgrahāyaṇyāṃ baliharaṇam // (1)
Par.?
tat śrāvaṇenaiva vyākhyātam // (2)
Par.?
namaḥ pṛthivyā ity etaṃ mantraṃ na japati // (3)
Par.?
atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt // (4)
Par.?
utsṛjet kṛtārthān sambhārān // (5)
Par.?
jātaśilāsu maṇikaṃ pratiṣṭhāpayati vāstoṣpata ity etena dvikena sarcena // (6)
Par.?
dvāv udakumbhau maṇika āsiñcet sam anyā yantīty etayarcā // (7)
Par.?
pradoṣe pāyasaś caruḥ // (8)
Par.?
tasya juhuyāt prathamā ha vy uvāsa seti // (9)
Par.?
sthālīpākāvṛtānyat // (10)
Par.?
paścād agner barhiṣi nyañcau pāṇī pratiṣṭhāpya prati kṣatra ity etā vyāhṛtīr japati // (11)
Par.?
paścād agneḥ svastaram āstārayet // (12)
Par.?
udagagrais tṛṇaiḥ // (13)
Par.?
udakpravaṇam // (14)
Par.?
tasminn ahatāny āstaraṇāny āstīrya dakṣiṇato gṛhapatir upaviśati // (15)
Par.?
anantarā avare yathājyeṣṭham // (16)
Par.?
anantarāś ca bhāryāḥ sajātāḥ // (17)
Par.?
samupaviṣṭeṣu gṛhapatiḥ svastare nyañcau pāṇī pratiṣṭhāpya syonā pṛthivi no bhavety etām ṛcaṃ japati // (18)
Par.?
samāptāyāṃ saṃviśanti dakṣiṇaiḥ pārśvaiḥ // (19)
Par.?
evaṃ trir abhyātmam āvṛtya // (20)
Par.?
svastyayanāni prayujya yathājñānam // (21) Par.?
ariṣṭaṃ sāmasaṃyogam eke // (22)
Par.?
apa upaspṛśya yathārtham // (23)
Par.?
Duration=0.087764024734497 secs.