Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anadhyāya, interrupting the Veda study, study, śiṣya, adhyāya, upākaraṇa, upākarman, start, utsarga, utsarjana, dismissal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 900
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upākaraṇa
varṣāsu śravaṇenādhyāyān upākaroti / (1.1) Par.?
hastena vā / (1.2) Par.?
prauṣṭhapadīm ityeke // (1.3) Par.?
atha juhoti / (2.1) Par.?
apvā nāmāsi tasyāste joṣṭrīṃ gameyam / (2.2) Par.?
aham iddhi pituḥ pari medhā amṛtasya jagrabha / (2.3) Par.?
ahaṃ sūrya ivājani / (2.4) Par.?
svāhā / (2.5) Par.?
apvo nāmāsi tasya te joṣṭraṃ gameyam / (2.6) Par.?
aham iddhi pituḥ pari medhā amṛtasya jagrabha / (2.7) Par.?
ahaṃ sūrya ivājani / (2.8) Par.?
svāhā / (2.9) Par.?
iti // (2.10) Par.?
yuktirnāmāsi / (3.1) Par.?
yogo nāmāsi / (3.2) Par.?
matir nāmāsi / (3.3) Par.?
sumatirnāmāsi / (3.4) Par.?
sarasvatī nāmāsi / (3.5) Par.?
sarasvān nāmāsi / (3.6) Par.?
tasyāste tasya te ity anuṣajet // (3.7) Par.?
yuje svāhā / (4.1) Par.?
prayuje svāhā / (4.2) Par.?
saṃyuje svāhā / (4.3) Par.?
udyuje svāhā / (4.4) Par.?
udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṃ yogam icchann atha japati / (4.5) Par.?
ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi brahma vadiṣyāmi tan mām avatu tadvaktāram avatv avatu māmavatu vaktāram / (4.6) Par.?
vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi / (4.7) Par.?
vedasya vāṇī stha / (4.8) Par.?
upatiṣṭhantu chandāṃsy upākurmahe 'dhyāyān // (4.9) Par.?
oṃ bhūr bhuvaḥ svar iti darbhapāṇis triḥ sāvitrīm adhītyāditaś ca trīn anuvākāṃs tathāṅgānām ekaikam / (5.1) Par.?
ko vo yunaktīti ca // (5.2) Par.?
anadhyāya
tasyānadhyāyāḥ / (6.1) Par.?
samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye // (6.2) Par.?
utsarjana
ardhapañcamān māsān adhītya pañcārdhaṣaṣṭhān vā dakṣiṇāyanaṃ vādhītyāthotsṛjanty etena dharmeṇa ṛtam avādiṣaṃ satyam avādiṣaṃ brahmāvādiṣaṃ tan mām āvīt tadvaktāram āvīd āvīn mām āvīd vaktāram / (7.1) Par.?
vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āyur mayi dhehi / (7.2) Par.?
vedasya vāṇī stha / (7.3) Par.?
pratiśvasantu chandāṃsy utsṛjāmahe 'dhyāyān // (7.4) Par.?
oṃ bhūr bhuvaḥ svar ity antam adhītya ko vo vimuñcatīti ca // (8) Par.?
anadhyāya
pakṣiṇīṃ rātrīṃ nādhīyīta / (9.1) Par.?
ubhayataḥpakṣāṃ vā // (9.2) Par.?
nāta ūrdhvamabhreṣu // (10) Par.?
ākālikavidyutstanayitnuvarṣaṃ varṣaṃ ca // (11) Par.?
upaniṣadarhāḥ
athopaniṣadarhāḥ / (12.1) Par.?
brahmacārī sucaritī medhāvī karmakṛd dhanadaḥ priyaḥ vidyayā vā vidyām anvicchan // (12.2) Par.?
tāni tīrthāni brahmaṇaḥ // (13) Par.?
Duration=0.10272693634033 secs.