Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13015
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vāgyato balīn haret // (1) Par.?
bhāṣetānnasaṃsiddhim atithibhiḥ kāmaṃ sambhāṣeta // (2) Par.?
atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva // (3) Par.?
prājāpatyā pūrvāhutir bhavati sauviṣṭakṛty uttarā // (4) Par.?
atha balīn hared bāhyato vāntar vā subhūmiṃ kṛtvā // (5) Par.?
sakṛd apo ninīya caturdhā baliṃ nidadhyāt sakṛd antataḥ pariṣiñcet // (6) Par.?
ekaikam vānunidhānam ubhayataḥ pariṣiñcet // (7) Par.?
sa yat prathamam nidadhāti sa pārthivo balir bhavaty atha yad dvitīyam sa vāyavyo yat tṛtīyam sa vaiśvadevo yac caturthaṃ sa prājāpatyaḥ // (8) Par.?
athāparān balīn hared udadhānasya madhyamasya dvārasyābdaivataḥ prathamo balir bhavaty oṣadhivanaspatibhyo dvitīya ākāśāya tṛtīyaḥ // (9) Par.?
athāparam baliṃ haret śayanam vādhivarcaṃ vā sa kāmāya vā balir bhavati manyave vā // (10) Par.?
atha sastūpaṃ sa rakṣojanebhyaḥ // (11) Par.?
athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati // (12) Par.?
āsīna eva 'gnau juhuyāt // (13) Par.?
āsīnaḥ pitṛbhyo dadyād yathopapādam itarān // (14) Par.?
svayaṃ tv evaitān yāvad vased balīn haret // (15) Par.?
api vānyo brāhmaṇaḥ // (16) Par.?
dampatī eva // (17) Par.?
iti gṛhamedhivrataṃ // (18) Par.?
strī ha sāyaṃ prātaḥ pumān iti // (19) Par.?
sarvasya tv evānnasyaitān balīn haret pitryasya vā svastyayanasya vārthārthasya vā // (20) Par.?
yajñād eva nivartate // (21) Par.?
yady ekasmin kāle vrīhiyavau prakriyeyātam anyatarasya hṛtvā kṛtaṃ manyeta // (22) Par.?
yady ekasmin kāle punaḥ punar annaṃ pacyeta sakṛd evaitad balitantraṃ kurvīta // (23) Par.?
yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta // (24) Par.?
yasyo jaghanyaṃ bhuñjītaiveti // (25) Par.?
athāpy udāharanti // (26) Par.?
etasyaiva baliharaṇasyānte kāmam prabruvīta bhavati haivāsya // (27) Par.?
svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati // (28) Par.?
dīrghāyur haiva bhavati // (29) Par.?
viśrāṇite phalīkaraṇānām ācāmasyāpām iti baliṃ haret sa raudro bhavati sa raudro bhavati // (30) Par.?
Duration=0.046772003173828 secs.