Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, mantra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1060
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
bhagavan devadeveśa lokanātha jagatpate / (1.2) Par.?
mantranyāsaṃ samācakṣva rasakarmopakārakam // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm / (2.2) Par.?
pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ // (2.3) Par.?
catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam / (3.1) Par.?
yatra siddhir makārādiḥ tiṣṭhate pañcame gṛhe // (3.2) Par.?
liṅgāśrayaṃ yathā rūpaṃ liṅgimāyā tu liṅginī / (4.1) Par.?
gaganena tu sā jñeyā bhagarekhā tu pañcame // (4.2) Par.?
praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram / (5.1) Par.?
hrīṃkāraṃ caiva krīṃkāraṃ haṃsabuddhimanantaram // (5.2) Par.?
kālapāśaṃ mahāmantraṃ gṛhṇīyāt sādhakeśvaraḥ / (6.1) Par.?
mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm // (6.2) Par.?
lakṣamekaṃ japettasya mahāsiddhiḥ pravartate / (7.1) Par.?
bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet // (7.2) Par.?
citāgnibhasma tenaiva grāhayet parameśvari / (8.1) Par.?
kṣetraṃ taduttamaṃ sthānaṃ rasendrastatra tiṣṭhati // (8.2) Par.?
mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī / (9.1) Par.?
dvātriṃśadakṣarā devi pañcanādeṣu saṃsthitā // (9.2) Par.?
tataḥ siddhāśca catvāraḥ puruṣāṣṭādaśa smṛtāḥ / (10.1) Par.?
arthapañcakasaṃyuktā dhyānaṃ syāt pañcakaṃ punaḥ // (10.2) Par.?
yoginīṣaṭkasaṃyuktaṃ saptaviṃśatkramānvitam / (11.1) Par.?
ekāśītipadairyuktaṃ pañcāvaraṇasaṃyutam // (11.2) Par.?
anena kramayogena mārjanīṃ paripūjayet / (12.1) Par.?
anena mārjayet kṣetraṃ rasendro yatra tiṣṭhati // (12.2) Par.?
upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet / (13.1) Par.?
pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā // (13.2) Par.?
caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe / (14.1) Par.?
gomayaṃ tena gṛhṇīyāl lepanārthaṃ varānane // (14.2) Par.?
caṇḍakāpālinī devī saṃsthitā cottare gṛhe / (15.1) Par.?
gṛhītvā codakaṃ tena lepayedbhūmimaṇḍalam // (15.2) Par.?
saptadaśākṣarāṃ kālīṃ khallapāṣāṇato nyaset / (16.1) Par.?
dvātriṃśadakṣaraṃ ghoraṃ mardake tu niyojayet // (16.2) Par.?
gṛhṇīyāt kāñjikāṃ devi kālapāśena mantritaḥ / (17.1) Par.?
evaṃ sukarmasaṃyogaṃ kurute khecarīkulam // (17.2) Par.?
aṣṭāśītisahasrāṇi yāḥ sthitā divyakhecarī / (18.1) Par.?
tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ // (18.2) Par.?
tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam / (19.1) Par.?
so 'haṃ haṃsaḥ sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī // (19.2) Par.?
rājikāṃ saindhavaṃ nyasya sā vidyā kulakhecarī / (20.1) Par.?
mantrayet kāñjikāṃ tatra mantrarājo rasāṅkuśī // (20.2) Par.?
astravidyāṃ japettatra yā jñātā pūrvabhārgave / (21.1) Par.?
guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam // (21.2) Par.?
kā kathā mantrarājasya na vākyaṃ triśirasya ca / (22.1) Par.?
ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ // (22.2) Par.?
ḍāmarākhyaṃ mahāmantraṃ dhamanīṣu niyojayet / (23.1) Par.?
cintāmaṇimahāvidyāṃ kavaceṣu niyojayet // (23.2) Par.?
caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet / (24.1) Par.?
navavidyāṃ varārohe vinyasettuṣagomaye // (24.2) Par.?
tripurābhairavīṃ devīṃ rājikākāñjike nyaset / (25.1) Par.?
guḍasya kālarātris tu nyastavyā vīravandite // (25.2) Par.?
trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset / (26.1) Par.?
udake vinyaseddevi caturaśīticaṇḍikāḥ // (26.2) Par.?
kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye / (27.1) Par.?
mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet // (27.2) Par.?
etanmantragaṇaṃ devi rasasthāne niyojayet / (28.1) Par.?
tadā tu sidhyate tasya sādhakasya phalaṃ priye // (28.2) Par.?
rasāṅkuśaṃ mahāmantraṃ japettu hṛdayāntare / (29.1) Par.?
anye ye yoginīmantrāḥ sarvānnārīśca jāpayet // (29.2) Par.?
aprakāśaṃ tu tenaiva mantrarājaṃ rasāṅkuśam / (30.1) Par.?
aprakāśaṃ ca nārīṇāṃ rakṣayetpraṇavaṃ tathā / (30.2) Par.?
mahāsamayavibhraṃśaṃ nārīṇāṃ hṛdayaṃ yathā // (30.3) Par.?
kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ / (31.1) Par.?
trailokyaṃ kṣobhitāste tu na manyante mama priye // (31.2) Par.?
rasāṅkuśena jñānena trailokyaṃ vaśyatāṃ vrajet // (32) Par.?
mantranyāsamiti jñātvā yantramūṣāgnimānavit / (33.1) Par.?
kurvāṇo rasakarmāṇi siddhiṃ prāpnoti sādhakaḥ // (33.2) Par.?
Duration=0.3852698802948 secs.