Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3688
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvagatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1) Par.?
yathovāca bhagavān dhanvantariḥ // (2) Par.?
syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ / (3.1) Par.?
śophānvito 'śophayutaśca pākāvityevamete daśa sampradiṣṭāḥ // (3.2) Par.?
hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ / (4.1) Par.?
dṛṣṭis tathāmlādhyuṣitā sirāṇāmutpātaharṣāvapi sarvabhāgāḥ // (4.2) Par.?
prāyeṇa sarve nayanāmayāstu bhavantyabhiṣyandanimittamūlāḥ / (5.1) Par.?
tasmād abhiṣyandam udīryamāṇam upācaredāśu hitāya dhīmān // (5.2) Par.?
nistodanaṃ stambhanaromaharṣasaṃgharṣapāruṣyaśirobhitāpāḥ / (6.1) Par.?
viśuṣkabhāvaḥ śiśirāśrutā ca vātābhipanne nayane bhavanti // (6.2) Par.?
dāhaprapākau śiśirābhinandā dhūmāyanaṃ bāṣpasamucchrayaśca / (7.1) Par.?
uṣṇāśrutā pītakanetratā ca pittābhipanne nayane bhavanti // (7.2) Par.?
uṣṇābhinandā gurutākṣiśophaḥ kaṇḍūpadehau sitatātiśaityam / (8.1) Par.?
srāvo muhuḥ picchila eva cāpi kaphābhipanne nayane bhavanti // (8.2) Par.?
tāmrāśrutā lohitanetratā ca rājyaḥ samantādatilohitāśca / (9.1) Par.?
pittasya liṅgāni ca yāni tāni raktābhipanne nayane bhavanti // (9.2) Par.?
vṛddhairetairabhiṣyandair narāṇāmakriyāvatām / (10.1) Par.?
tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ // (10.2) Par.?
utpāṭyata ivātyarthaṃ netraṃ nirmathyate tathā / (11.1) Par.?
śiraso'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ // (11.2) Par.?
netramutpāṭyata iva mathyate 'raṇivacca yat / (12.1) Par.?
saṃgharṣatodanirbhedamāṃsasaṃrabdham āvilam // (12.2) Par.?
kuñcanāsphoṭanādhmānavepathuvyathanair yutam / (13.1) Par.?
śiraso'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt // (13.2) Par.?
raktarājicitaṃ srāvi vahninevāvadahyate / (14.1) Par.?
yakṛtpiṇḍopamaṃ dāhi kṣāreṇāktam iva kṣatam // (14.2) Par.?
prapakvocchūnavartmāntaṃ sasvedaṃ pītadarśanam / (15.1) Par.?
mūrcchāśirodāhayutaṃ pittenākṣyadhimanthitam // (15.2) Par.?
śophavan nātisaṃrabdhaṃ srāvakaṇḍūsamanvitam / (16.1) Par.?
śaityagauravapaicchilyadūṣikāharṣaṇānvitam // (16.2) Par.?
rūpaṃ paśyati duḥkhena pāṃśupūrṇamivāvilam / (17.1) Par.?
nāsādhmānaśiroduḥkhayutaṃ śleṣmādhimanthitam // (17.2) Par.?
bandhujīvapratīkāśaṃ tāmyati sparśanākṣamam / (18.1) Par.?
raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ // (18.2) Par.?
raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate / (19.1) Par.?
yaddīptaṃ raktaparyantaṃ tadraktenādhimanthitam // (19.2) Par.?
hanyāddṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt / (20.1) Par.?
ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva // (20.2) Par.?
kaṇḍūpadehāśruyutaḥ pakvodumbarasannibhaḥ / (21.1) Par.?
dāhasaṃharṣatāmratvaśophanistodagauravaiḥ // (21.2) Par.?
juṣṭo muhuḥ sraveccāsramuṣṇaśītāmbu picchilam / (22.1) Par.?
saṃrambhī pacyate yaśca netrapākaḥ saśophajaḥ // (22.2) Par.?
śophahīnāni liṅgāni netrapāke tvaśophaje / (23.1) Par.?
upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya / (23.2) Par.?
rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ // (23.3) Par.?
antaḥsirāṇāṃ śvasanaḥ sthito dṛṣṭiṃ pratikṣipan / (24.1) Par.?
hatādhimanthaṃ janayettamasādhyaṃ vidurbudhāḥ // (24.2) Par.?
pakṣmadvayākṣibhruvam āśritastu yatrānilaḥ saṃcarati praduṣṭaḥ / (25.1) Par.?
paryāyaśaścāpi rujaḥ karoti taṃ vātaparyāyamudāharanti // (25.2) Par.?
yat kūṇitaṃ dāruṇarūkṣavartma vilokane cāviladarśanaṃ yat / (26.1) Par.?
sudāruṇaṃ yat pratibodhane ca śuṣkākṣipākopahataṃ tadakṣi // (26.2) Par.?
yasyāvaṭūkarṇaśirohanustho manyāgato vāpyanilo 'nyato vā / (27.1) Par.?
kuryādrujo 'ti bhruvi locane vā tamanyatovātamudāharanti // (27.2) Par.?
amlena bhuktena vidāhinā ca saṃchādyate sarvata eva netram / (28.1) Par.?
śophānvitaṃ lohitakaiḥ sanīlair etādṛg amlādhyuṣitaṃ vadanti // (28.2) Par.?
avedanā vāpi savedanā vā yasyākṣirājyo hi bhavanti tāmrāḥ / (29.1) Par.?
muhurvirajyanti ca tāḥ samantād vyādhiḥ sirotpāta iti pradiṣṭaḥ // (29.2) Par.?
mohāt sirotpāta upekṣitastu jāyeta rogastu sirāpraharṣaḥ / (30.1) Par.?
tāmrācchamasraṃ sravati pragāḍhaṃ tathā na śaknotyabhivīkṣituṃ ca // (30.2) Par.?
Duration=0.12444090843201 secs.