Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1356
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ / (1.1) Par.?
dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat // (1.2) Par.?
brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam / (2.1) Par.?
bāstikaṃ bahuśuklaṃ ca gāś cāpi śataśas tathā // (2.2) Par.?
dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca / (3.1) Par.?
brāhmaṇebhyo dadau putro rājñas tasyaurdhvadaihikam // (3.2) Par.?
tataḥ prabhātasamaye divase 'tha trayodaśe / (4.1) Par.?
vilalāpa mahābāhur bharataḥ śokamūrchitaḥ // (4.2) Par.?
śabdāpihitakaṇṭhaś ca śodhanārtham upāgataḥ / (5.1) Par.?
citāmūle pitur vākyam idam āha suduḥkhitaḥ // (5.2) Par.?
tāta yasmin nisṛṣṭo 'haṃ tvayā bhrātari rāghave / (6.1) Par.?
tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā // (6.2) Par.?
yathāgatir anāthāyāḥ putraḥ pravrājito vanam / (7.1) Par.?
tām ambāṃ tāta kausalyāṃ tyaktvā tvaṃ kva gato nṛpa // (7.2) Par.?
dṛṣṭvā bhasmāruṇaṃ tac ca dagdhāsthisthānamaṇḍalam / (8.1) Par.?
pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha // (8.2) Par.?
sa tu dṛṣṭvā rudan dīnaḥ papāta dharaṇītale / (9.1) Par.?
utthāpyamānaḥ śakrasya yantradhvaja iva cyutaḥ // (9.2) Par.?
abhipetus tataḥ sarve tasyāmātyāḥ śucivratam / (10.1) Par.?
antakāle nipatitaṃ yayātim ṛṣayo yathā // (10.2) Par.?
śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam / (11.1) Par.?
visaṃjño nyapatad bhūmau bhūmipālam anusmaran // (11.2) Par.?
unmatta iva niścetā vilalāpa suduḥkhitaḥ / (12.1) Par.?
smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā // (12.2) Par.?
mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ / (13.1) Par.?
varadānamayo 'kṣobhyo 'majjayac chokasāgaraḥ // (13.2) Par.?
sukumāraṃ ca bālaṃ ca satataṃ lālitaṃ tvayā / (14.1) Par.?
kva tāta bharataṃ hitvā vilapantaṃ gato bhavān // (14.2) Par.?
nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca / (15.1) Par.?
pravārayasi naḥ sarvāṃs tan naḥ ko 'dya kariṣyati // (15.2) Par.?
avadāraṇakāle tu pṛthivī nāvadīryate / (16.1) Par.?
vihīnā yā tvayā rājñā dharmajñena mahātmanā // (16.2) Par.?
pitari svargam āpanne rāme cāraṇyam āśrite / (17.1) Par.?
kiṃ me jīvitasāmarthyaṃ pravekṣyāmi hutāśanam // (17.2) Par.?
hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām / (18.1) Par.?
ayodhyāṃ na pravekṣyāmi pravekṣyāmi tapovanam // (18.2) Par.?
tayor vilapitaṃ śrutvā vyasanaṃ cānvavekṣya tat / (19.1) Par.?
bhṛśam ārtatarā bhūyaḥ sarva evānugāminaḥ // (19.2) Par.?
tato viṣaṇṇau śrāntau ca śatrughnabharatāv ubhau / (20.1) Par.?
dharaṇyāṃ saṃvyaceṣṭetāṃ bhagnaśṛṅgāv ivarṣabhau // (20.2) Par.?
tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ / (21.1) Par.?
vasiṣṭho bharataṃ vākyam utthāpya tam uvāca ha // (21.2) Par.?
trīṇi dvaṃdvāni bhūteṣu pravṛttāny aviśeṣataḥ / (22.1) Par.?
teṣu cāparihāryeṣu naivaṃ bhavitum arhati // (22.2) Par.?
sumantraś cāpi śatrughnam utthāpyābhiprasādya ca / (23.1) Par.?
śrāvayāmāsa tattvajñaḥ sarvabhūtabhavābhavau // (23.2) Par.?
utthitau tau naravyāghrau prakāśete yaśasvinau / (24.1) Par.?
varṣātapapariklinnau pṛthag indradhvajāv iva // (24.2) Par.?
aśrūṇi parimṛdnantau raktākṣau dīnabhāṣiṇau / (25.1) Par.?
amātyās tvarayanti sma tanayau cāparāḥ kriyāḥ // (25.2) Par.?
Duration=0.093909025192261 secs.