Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1358
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ prabhātasamaye divase 'tha caturdaśe / (1.1) Par.?
sametya rājakartāro bharataṃ vākyam abruvan // (1.2) Par.?
gato daśarathaḥ svargaṃ yo no gurutaro guruḥ / (2.1) Par.?
rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam // (2.2) Par.?
tvam adya bhava no rājā rājaputra mahāyaśaḥ / (3.1) Par.?
saṃgatyā nāparādhnoti rājyam etad anāyakam // (3.2) Par.?
ābhiṣecanikaṃ sarvam idam ādāya rāghava / (4.1) Par.?
pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja // (4.2) Par.?
rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat / (5.1) Par.?
abhiṣecaya cātmānaṃ pāhi cāsmān nararṣabha // (5.2) Par.?
ābhiṣecanikaṃ bhāṇḍaṃ kṛtvā sarvaṃ pradakṣiṇam / (6.1) Par.?
bharatas taṃ janaṃ sarvaṃ pratyuvāca dhṛtavrataḥ // (6.2) Par.?
jyeṣṭhasya rājatā nityam ucitā hi kulasya naḥ / (7.1) Par.?
naivaṃ bhavanto māṃ vaktum arhanti kuśalā janāḥ // (7.2) Par.?
rāmaḥ pūrvo hi no bhrātā bhaviṣyati mahīpatiḥ / (8.1) Par.?
ahaṃ tv araṇye vatsyāmi varṣāṇi nava pañca ca // (8.2) Par.?
yujyatāṃ mahatī senā caturaṅgamahābalā / (9.1) Par.?
ānayiṣyāmy ahaṃ jyeṣṭhaṃ bhrātaraṃ rāghavaṃ vanāt // (9.2) Par.?
ābhiṣecanikaṃ caiva sarvam etad upaskṛtam / (10.1) Par.?
puraskṛtya gamiṣyāmi rāmahetor vanaṃ prati // (10.2) Par.?
tatraiva taṃ naravyāghram abhiṣicya puraskṛtam / (11.1) Par.?
āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt // (11.2) Par.?
na sakāmāṃ kariṣyāmi svām imāṃ mātṛgandhinīm / (12.1) Par.?
vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati // (12.2) Par.?
kriyatāṃ śilpibhiḥ panthāḥ samāni viṣamāṇi ca / (13.1) Par.?
rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ // (13.2) Par.?
evaṃ sambhāṣamāṇaṃ taṃ rāmahetor nṛpātmajam / (14.1) Par.?
pratyuvāca janaḥ sarvaḥ śrīmadvākyam anuttamam // (14.2) Par.?
evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām / (15.1) Par.?
yas tvaṃ jyeṣṭhe nṛpasute pṛthivīṃ dātum icchasi // (15.2) Par.?
anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca / (16.1) Par.?
praharṣajās taṃ prati bāṣpabindavo nipetur āryānananetrasambhavāḥ // (16.2) Par.?
ūcus te vacanam idaṃ niśamya hṛṣṭāḥ sāmātyāḥ sapariṣado viyātaśokāḥ / (17.1) Par.?
panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ // (17.2) Par.?
Duration=0.09937310218811 secs.